Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dvitīyō:’dhyāyaḥ ||
dhyānam śruṇu mahādēvi sarvānandapradāyakam |
sarvasaukhyakaraṁ caiva bhuktimuktipradāyakam || 109 ||
śrīmatparaṁ brahma guruṁ smarāmi
śrīmatparaṁ brahma guruṁ bhajāmi |
śrīmatparaṁ brahma guruṁ vadāmi
śrīmatparaṁ brahma guruṁ namāmi || 110 ||
brahmānandaṁ paramasukhadaṁ kēvalaṁ jñānamūrtiṁ
dvandvātītaṁ gaganasadr̥śaṁ tattvamasyādilakṣyam |
ēkaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣibhūtaṁ
bhāvātītaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi || 111 ||
hr̥dambujē karṇikamadhyasaṁsthē
siṁhāsanē saṁsthitadivyamūrtim |
dhyāyēdguruṁ candrakalāprakāśaṁ
saccitsukhābhīṣṭavaraṁ dadhānam || 112 ||
śvētāmbaraṁ śvētavilēpapuṣpaṁ
muktāvibhūṣaṁ muditaṁ dvinētram |
vāmāṅkapīṭhasthitadivyaśaktiṁ
mandasmitaṁ pūrṇakr̥pānidhānam || 113 ||
ānandamānandakaraṁ prasannaṁ
jñānasvarūpaṁ nijabhāvayuktam |
yōgīndramīḍyaṁ bhavarōgavaidyaṁ
śrīmadguruṁ nityamahaṁ namāmi || 114 ||
vandē gurūṇāṁ caraṇāravindaṁ
sandarśitasvātmasukhāvabōdhē |
janasya yē jāṅgalikāyamānē
saṁsārahālāhalamōhaśāntyai || 115 ||
yasmin sr̥ṣṭisthitidhvaṁsanigrahānugrahātmakaṁ |
kr̥tyaṁ pañcavidhaṁ śaśvat bhāsatē taṁ guruṁ bhajēt || 116 ||
pādābjē sarvasaṁsāradāvakālānalaṁ svakē |
brahmarandhrē sthitāmbhōjamadhyasthaṁ candramaṇḍalam || 117 ||
akathāditrirēkhābjē sahasradalamaṇḍalē |
haṁsapārśvatrikōṇē ca smarēttanmadhyagaṁ gurum || 118 ||
nityaṁ śuddhaṁ nirābhāsaṁ nirākāraṁ nirañjanam |
nityabōdhaṁ cidānandaṁ guruṁ brahma namāmyaham || 119 ||
sakalabhuvanasr̥ṣṭiḥ kalpitāśēṣasr̥ṣṭiḥ
nikhilanigamadr̥ṣṭiḥ satpadārthaikasr̥ṣṭiḥ |
atadgaṇaparamēṣṭiḥ satpadārthaikadr̥ṣṭiḥ
bhavaguṇaparamēṣṭirmōkṣamārgaikadr̥ṣṭiḥ || 120 ||
sakalabhuvanaraṅgasthāpanāstambhayaṣṭiḥ
sakaruṇarasavr̥ṣṭistattvamālāsamaṣṭiḥ |
sakalasamayasr̥ṣṭissaccidānandadr̥ṣṭiḥ
nivasatu mayi nityaṁ śrīgurōrdivyadr̥ṣṭiḥ || 121 ||
na gurōradhikaṁ na gurōradhikaṁ
na gurōradhikaṁ na gurōradhikam |
śivaśāsanataḥ śivaśāsanataḥ
śivaśāsanataḥ śivaśāsanataḥ || 122 ||
idamēva śivaṁ idamēva śivaṁ
idamēva śivaṁ idamēva śivam |
hariśāsanatō hariśāsanatō
hariśāsanatō hariśāsanataḥ || 123 ||
viditaṁ viditaṁ viditaṁ viditaṁ
vijanaṁ vijanaṁ vijanaṁ vijanam |
vidhiśāsanatō vidhiśāsanatō
vidhiśāsanatō vidhiśāsanataḥ || 124 ||
ēvaṁvidhaṁ guruṁ dhyātvā jñānamutpadyatē svayam |
tadā gurūpadēśēna muktō:’hamiti bhāvayēt || 125 ||
gurūpadiṣṭamārgēṇa manaśśuddhiṁ tu kārayēt |
anityaṁ khaṇḍayētsarvaṁ yatkiñcidātmagōcaram || 126 ||
jñēyaṁ sarvaṁ pratītaṁ ca jñānaṁ ca mana ucyatē |
jñānaṁ jñēyaṁ samaṁ kuryānnānyaḥ panthā dvitīyakaḥ || 127 ||
kimatra bahunōktēna śāstrakōṭiśatairapi |
durlabhā cittaviśrāntiḥ vinā gurukr̥pāṁ parām || 128 ||
karuṇākhaḍgapātēna chitvā pāśāṣṭakaṁ śiśōḥ |
samyagānandajanakaḥ sadguruḥ sō:’bhidhīyatē || 129 ||
ēvaṁ śrutvā mahādēvi gurunindāṁ karōti yaḥ |
sa yāti narakān ghōrān yāvaccandradivākarau || 130 ||
yāvatkalpāntakō dēhastāvaddēvi guruṁ smarēt |
gurulōpō na kartavyaḥ svacchandō yadi vā bhavēt || 131 ||
huṅkārēṇa na vaktavyaṁ prājñaśiṣyaiḥ kadācana |
gurōragra na vaktavyamasatyaṁ tu kadācana || 132 ||
guruṁ tvaṅkr̥tya huṅkr̥tya gurusānnidhyabhāṣaṇaḥ |
araṇyē nirjalē dēśē sambhavēd brahmarākṣasaḥ || 133 ||
advaitaṁ bhāvayēnnityaṁ sarvāvasthāsu sarvadā |
kadācidapi nō kuryādadvaitaṁ gurusannidhau || 134 ||
dr̥śyavismr̥tiparyantaṁ kuryād gurupadārcanam |
tādr̥śasyaiva kaivalyaṁ na ca tadvyatirēkiṇaḥ || 135 ||
api sampūrṇatattvajñō gurutyāgī bhavēdyadā |
bhavatyēva hi tasyāntakālē vikṣēpamutkaṭam || 136 ||
gurukāryaṁ na laṅghēta nāpr̥ṣṭvā kāryamācarēt |
na hyuttiṣṭhēddiśē:’natvā gurusadbhāvaśōbhitaḥ || 137 ||
gurau sati svayaṁ dēvi parēṣāṁ tu kadācana |
upadēśaṁ na vai kuryāt tathā cēdrākṣasō bhavēt || 138 ||
na gurōrāśramē kuryāt duṣpānaṁ parisarpaṇam |
dīkṣā vyākhyā prabhutvādi gurōrājñāṁ na kārayēt || 139 ||
nōpāśrayaṁ ca paryakaṁ na ca pādaprasāraṇam |
nāṅgabhōgādikaṁ kuryānna līlāmaparāmapi || 140 ||
gurūṇāṁ sadasadvā:’pi yaduktaṁ tanna laṅghayēt |
kurvannājñāṁ divā rātrau dāsavannivasēdgurō || 141 ||
adattaṁ na gurōrdravyamupabhuñjīta karhicit |
dattē ca raṅkavadgrāhyaṁ prāṇō:’pyētēna labhyatē || 142 ||
pādukāsanaśayyādi guruṇā yadabhīṣṭitam |
namaskurvīta tatsarvaṁ pādābhyāṁ na spr̥śēt kvacit || 143 ||
gacchataḥ pr̥ṣṭhatō gacchēt gurucchāyāṁ na laṅghayēt |
nōlbaṇaṁ dhārayēdvēṣaṁ nālaṅkārāṁstatōlbaṇān || 144 ||
gurunindākaraṁ dr̥ṣṭvā dhāvayēdatha vāsayēt |
sthānaṁ vā tatparityājyaṁ jihvācchēdākṣamō yadi || 145 ||
nōcchiṣṭaṁ kasyaciddēyaṁ gurōrājñāṁ na ca tyajēt |
kr̥tsnamucchiṣṭamādāya haviriva bhakṣayētsvayam || 146 ||
nā:’nr̥taṁ nā:’priyaṁ caiva na garvaṁ nā:’pi vā bahu |
na niyōgaparaṁ brūyāt gurōrājñāṁ vibhāvayēt || 147 ||
prabhō dēvakulēśānāṁ svāmin rājan kulēśvara |
iti sambōdhanairbhītō gurubhāvēna sarvadā || 148 ||
munibhiḥ pannagairvāpi surairvā śāpitō yadi |
kālamr̥tyubhayādvāpi guruḥ santrāti pārvati || 149 ||
aśaktā hi surādyāśca hyaśaktāḥ munayastathā |
guruśāpōpapannasya rakṣaṇāya ca kutracit || 150 ||
mantrarājamidaṁ dēvi gururityakṣaradvayam |
smr̥tivēdapurāṇānāṁ sāramēva na saṁśayaḥ || 151 ||
satkāramānapūjārthaṁ daṇḍakāṣayadhāraṇaḥ |
sa sannyāsī na vaktavyaḥ sannyāsī jñānatatparaḥ || 152 ||
vijānanti mahāvākyaṁ gurōścaraṇa sēvayā |
tē vai sannyāsinaḥ prōktā itarē vēṣadhāriṇaḥ || 153 ||
[** pāṭhabhēdaḥ –
nityaṁ brahma nirākāraṁ nirguṇaṁ bōdhayētparam |
bhāsayan brahmabhāvaṁ ca dīpō dīpāntaraṁ yathā ||
**]
nityaṁ brahma nirākāraṁ nirguṇaṁ satyaciddhanam |
yaḥ sākṣātkurutē lōkē gurutvaṁ tasya śōbhatē || 154 ||
guruprasādataḥ svātmanyātmārāmanirīkṣaṇāt |
samatā muktimārgēṇa svātmajñānaṁ pravartatē || 155 ||
ābrahmastambaparyantaṁ paramātmasvarūpakam |
sthāvaraṁ jaṅgamaṁ caiva praṇamāmi jaganmayam || 156 ||
vandē:’haṁ saccidānandaṁ bhāvātītaṁ jagadgurum |
nityaṁ pūrṇaṁ nirākāraṁ nirguṇaṁ svātmasaṁsthitam || 157 ||
parātparataraṁ dhyāyēnnityamānandakārakam |
hr̥dayākāśamadhyasthaṁ śuddhasphaṭikasannibham || 158 ||
sphāṭikē sphāṭikaṁ rūpaṁ darpaṇē darpaṇō yathā |
tathā:’:’tmani cidākāramānandaṁ sō:’hamityuta || 159 ||
aṅguṣṭhamātraṁ puruṣaṁ dhyāyēcca cinmayaṁ hr̥di |
tatra sphurati yō bhāvaḥ śr̥ṇu tatkathayāmi tē || 160 ||
ajō:’hamamarō:’haṁ ca anādinidhanō hyaham |
avikāraścidānandō hyaṇīyānmahatō mahān || 161 ||
apūrvamaparaṁ nityaṁ svayañjyōtirnirāmayam |
virajaṁ paramākāśaṁ dhruvamānandamavyayam || 162 ||
agōcaraṁ tathā:’gamyaṁ nāmarūpavivarjitam |
niśśabdaṁ tu vijānīyātsvabhāvādbrahma pārvati || 163 ||
yathā gandhasvabhāvatvaṁ karpūrakusumādiṣu |
śītōṣṇatvasvabhāvatvaṁ tathā brahmaṇi śāśvatam || 164 ||
yathā nijasvabhāvēna kuṇḍalē kaṭakādayaḥ |
suvarṇatvēna tiṣṭhanti tathā:’haṁ brahma śāśvatam || 165 ||
svayaṁ tathāvidhō bhūtvā sthātavyaṁ yatra kutra cit |
kīṭō bhr̥ṅga iva dhyānādyathā bhavati tādr̥śaḥ || 166 ||
gurudhyānam tathā kr̥tvā svayaṁ brahmamayō bhavēt |
piṇḍē padē tathā rūpē muktāstē nātra saṁśayaḥ || 167 ||
śrīpārvatī uvāca |
piṇḍaṁ kiṁ tu mahādēva padaṁ kiṁ samudāhr̥tam |
rūpātītaṁ ca rūpaṁ kiṁ ētadākhyāhi śaṅkara || 168 ||
śrīmahādēva uvāca |
piṇḍaṁ kuṇḍalinī śaktiḥ padaṁ haṁsamudāhr̥tam |
rūpaṁ binduriti jñēyaṁ rūpātītaṁ nirañjanam || 169 ||
piṇḍē muktāḥ padē muktā rūpē muktā varānanē |
rūpātītē tu yē muktāstē muktā nā:’tra saṁśayaḥ || 170 ||
gururdhyānēnaiva nityaṁ dēhī brahmamayō bhavēt |
sthitaśca yatra kutrā:’pi muktō:’sau nā:’tra saṁśayaḥ || 171 ||
jñānaṁ vairāgyamaiśvaryaṁ yaśaśrīḥ svamudāhr̥tam |
ṣaḍguṇaiśvaryayuktō hi bhagavān śrīguruḥ priyē || 172 ||
guruśśivō gururdēvō gururbandhuḥ śarīriṇām |
gururātmā gururjīvō gurōranyanna vidyatē || 173 ||
ēkākī nisspr̥haḥ śāntaścintā:’sūyādivarjitaḥ |
bālyabhāvēna yō bhāti brahmajñānī sa ucyatē || 174 ||
na sukhaṁ vēdaśāstrēṣu na sukhaṁ mantrayantrakē |
gurōḥ prasādādanyatra sukhaṁ nāsti mahītalē || 175 ||
cārvākavaiṣṇavamatē sukhaṁ prābhākarē na hi |
gurōḥ pādāntikē yadvatsukhaṁ vēdāntasammatam || 176 ||
na tatsukhaṁ surēndrasya na sukhaṁ cakravartinām |
yatsukhaṁ vītarāgasya munērēkāntavāsinaḥ || 177 ||
nityaṁ brahmarasaṁ pītvā tr̥ptō yaḥ paramātmani |
indraṁ ca manyatē tucchaṁ nr̥pāṇāṁ tatra kā kathā || 178 ||
yataḥ paramakaivalyaṁ gurumārgēṇa vai bhavēt |
gurubhaktirataḥ kāryā sarvadā mōkṣakāṅkṣibhiḥ || 179 ||
ēka ēvā:’dvitīyō:’haṁ guruvākyēna niścitaḥ |
ēvamabhyasyatā nityaṁ na sēvyaṁ vai vanāntaram || 180 ||
abhyāsānnimiṣēṇaiva samādhimadhigacchati |
ājanmajanitaṁ pāpaṁ tat-kṣaṇādēva naśyati || 181 ||
kimāvāhanamavyaktē vyāpakē kiṁ visarjanam |
amūrtē ca kathaṁ pūjā kathaṁ dhyānam nirāmayē || 182 ||
gururviṣṇuḥ sattvamayō rājasaścaturānanaḥ |
tāmasō rudrarūpēṇa sr̥jatyavati hanti ca || 183 ||
svayaṁ brahmamayō bhūtvā tatparaṁ cāvalōkayēt |
parātparataraṁ nānyat sarvagaṁ tannirāmayam || 184 ||
tasyāvalōkanaṁ prāpya sarvasaṅgavivarjitaḥ |
ēkākī nisspr̥haḥ śāntaḥ sthātavyaṁ tatprasādataḥ || 185 ||
labdhaṁ vā:’tha na labdhaṁ vā svalpaṁ vā bahulaṁ tathā |
niṣkāmēnaiva bhōktavyaṁ sadā santuṣṭamānasaḥ || 186 ||
sarvajñapadamityāhurdēhī sarvamayō bhuvi |
sadā:’:’nandaḥ sadā śāntō ramatē yatra kutra cit || 187 ||
yatraiva tiṣṭhatē sō:’pi sa dēśaḥ puṇyabhājanaḥ |
muktasya lakṣaṇaṁ dēvi tavā:’grē kathitaṁ mayā || 188 ||
upadēśastvayaṁ dēvi gurumārgēṇa muktidaḥ |
gurubhaktiḥ tathā:’tyantā kartavyā vai manīṣibhiḥ || 189 ||
nityayuktāśrayaḥ sarvavēdakr̥tsarvavēdakr̥t |
svaparajñānadātā ca taṁ vandē gurumīśvaram || 190 ||
yadyapyadhītā nigamāḥ ṣaḍaṅgā āgamāḥ priyē |
adhyātmādīni śāstrāṇi jñānaṁ nāsti guruṁ vinā || 191 ||
śivapūjāratō vā:’pi viṣṇupūjāratō:’thavā |
gurutattvavihīnaścēttatsarvaṁ vyarthamēva hi || 192 ||
śivasvarūpamajñātvā śivapūjā kr̥tā yadi |
sā pūjā nāmamātraṁ syāccitradīpa iva priyē || 193 ||
sarvaṁ syātsaphalaṁ karma gurudīkṣāprabhāvataḥ |
gurulābhātsarvalābhō guruhīnastu bāliśaḥ || 194 ||
guruhīnaḥ paśuḥ kīṭaḥ pataṅgō vaktumarhati |
śivarūpaṁ svarūpaṁ ca na jānāti yatassvayam || 195 ||
tasmātsarvaprayatnēna sarvasaṅgavivarjitaḥ |
vihāya śāstrajālāni gurumēva samāśrayēt || 196 ||
nirastasarvasandēhō ēkīkr̥tya sudarśanam |
rahasyaṁ yō darśayati bhajāmi gurumīśvaram || 197 ||
jñānahīnō gurustyājyō mithyāvādī viḍambakaḥ |
svaviśrāntiṁ na jānāti paraśāntiṁ karōti kim || 198 ||
śilāyāḥ kiṁ paraṁ jñānaṁ śilāsaṅghapratāraṇē |
svayaṁ tartuṁ na jānāti paraṁ nistārayēt katham || 199 ||
na vandanīyāstē kaṣṭaṁ darśanādbhrāntikārakāḥ |
varjayēttān gurūn dūrē dhīrasya tu samāśrayēt || 200 ||
pāṣaṇḍinaḥ pāparatāḥ nāstikā bhēdabuddhayaḥ |
strīlampaṭā durācārāḥ kr̥taghnā bakavr̥ttayaḥ || 201 ||
karmabhraṣṭāḥ kṣamānaṣṭā nindyatarkaiśca vādinaḥ |
kāminaḥ krōdhinaścaiva hiṁsrāścaṇḍāḥ śaṭhāstathā || 202 ||
jñānaluptā na kartavyā mahāpāpāstathā priyē |
ēbhyō bhinnō guruḥ sēvyaḥ ēkabhaktyā vicārya ca || 203 ||
śiṣyādanyatra dēvēśi na vadēdyasya kasyacit |
narāṇāṁ ca phalaprāptau bhaktirēva hi kāraṇam || 204 ||
gūḍhō dr̥ḍhaśca prītaśca maunēna susamāhitaḥ |
sakr̥tkāmagatō vā:’pi pañcadhā gururīritaḥ || 205 ||
sarvaṁ gurumukhāllabdhaṁ saphalaṁ pāpanāśanam |
yadyadātmahitaṁ vastu tattaddravyaṁ na vañcayēt || 206 ||
gurudēvārpaṇaṁ vastu tēna tuṣṭō:’smi suvratē |
śrīgurōḥ pādukāṁ mudrāṁ mūlamantraṁ ca gōpayēt || 207 ||
natā:’smi tē nātha padāravindaṁ
buddhīndriyaprāṇamanōvacōbhiḥ |
yaccintyatē bhāvita ātmayuktau
mumukṣibhiḥ karmamayōpaśāntayē || 208 ||
anēna yadbhavētkāryaṁ tadvadāmi tava priyē |
lōkōpakārakaṁ dēvi laukikaṁ tu vivarjayēt || 209 ||
laukikāddharmatō yāti jñānahīnō bhavārṇavē |
jñānabhāvē ca yatsarvaṁ karma niṣkarma śāmyati || 210 ||
imāṁ tu bhaktibhāvēna paṭhēdvai śr̥ṇuyādapi |
likhitvā yatpradānēna tatsarvaṁ phalamaśnutē || 211 ||
gurugītāmimāṁ dēvi hr̥di nityaṁ vibhāvaya |
mahāvyādhigatairduḥkhaiḥ sarvadā prajapēnmudā || 212 ||
gurugītākṣaraikaikaṁ mantrarājamidaṁ priyē |
anyē ca vividhāḥ mantrāḥ kalāṁ nārhanti ṣōḍaśīm || 213 ||
ananta phalamāpnōti gurugītā japēna tu |
sarvapāpaharā dēvi sarvadāridryanāśinī || 214 ||
akālamr̥tyuharā caiva sarvasaṅkaṭanāśinī |
yakṣarākṣasabhūtādicōravyāghravighātinī || 215 ||
sarvōpadravakuṣṭhādiduṣṭadōṣanivāriṇī |
yatphalaṁ gurusānnidhyāttatphalaṁ paṭhanādbhavēt || 216 ||
mahāvyādhiharā sarvavibhūtēḥ siddhidā bhavēt |
athavā mōhanē vaśyē svayamēva japētsadā || 217 ||
kuśadūrvāsanē dēvi hyāsanē śubhrakambalē |
upaviśya tatō dēvi japēdēkāgramānasaḥ || 218 ||
śuklaṁ sarvatra vai prōktaṁ vaśyē raktāsanaṁ priyē |
padmāsanē japēnnityaṁ śāntivaśyakaraṁ param || 219 ||
vastrāsanē ca dāridryaṁ pāṣāṇē rōgasambhavaḥ |
mēdinyāṁ duḥkhamāpnōti kāṣṭhē bhavati niṣphalam || 220 ||
kr̥ṣṇājinē jñānasiddhiḥ mōkṣaśrīrvyāghracarmaṇi |
kuśāsanē jñānasiddhiḥ sarvasiddhistu kambalē || 221 ||
āgnēyyāṁ karṣaṇaṁ caiva vāyavyāṁ śatrunāśanam |
nairr̥tyāṁ darśanaṁ caiva īśānyāṁ jñānamēva ca || 222 ||
udaṅmukhaḥ śāntijāpyē vaśyē pūrvamukhastathā |
yāmyē tu māraṇaṁ prōktaṁ paścimē ca dhanāgamaḥ || 223 ||
mōhanaṁ sarvabhūtānāṁ bandhamōkṣakaraṁ param |
dēvarājapriyakaraṁ rājānaṁ vaśamānayēt || 224 ||
mukhastambhakaraṁ caiva guṇānāṁ ca vivardhanam |
duṣkarmanāśanaṁ caiva tathā satkarmasiddhidam || 225 ||
asiddhaṁ sādhayētkāryaṁ navagrahabhayāpaham |
duḥsvapnanāśanaṁ caiva susvapnaphaladāyakam || 226 ||
mōhaśāntikaraṁ caiva bandhamōkṣakaraṁ param |
svarūpajñānanilayaṁ gītāśāstramidaṁ śivē || 227 ||
yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścayam |
nityaṁ saubhāgyadaṁ puṇyaṁ tāpatrayakulāpaham || 228 ||
sarvaśāntikaraṁ nityaṁ tathā vandhyā suputradam |
avaidhavyakaraṁ strīṇāṁ saubhāgyasya vivardhanam || 229 ||
āyurārōgyamaiśvaryaṁ putrapautravivardhanaṁ |
niṣkāmajāpī vidhavā paṭhēnmōkṣamavāpnuyāt || 230 ||
avaidhavyaṁ sakāmā tu labhatē cānyajanmani |
sarvaduḥkhamayaṁ vighnaṁ nāśayēttāpahārakam || 231 ||
sarvapāpapraśamanaṁ dharmakāmārthamōkṣadam |
yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitam || 232 ||
kāmyānāṁ kāmadhēnurvai kalpatē kalpapādapaḥ |
cintāmaṇiścintitasya sarvamaṅgalakārakam || 233 ||
likhitvā pūjayēdyastu mōkṣaśriyamavāpnuyāt |
gurūbhaktirviśēṣēṇa jāyatē hr̥di sarvadā || 234 ||
japanti śāktāḥ saurāśca gāṇapatyāśca vaiṣṇavāḥ |
śaivāḥ pāśupatāḥ sarvē satyaṁ satyaṁ na saṁśayaḥ || 235 ||
iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṁvādē śrī gurugītāyāṁ dvitīyō:’dhyāyaḥ ||
See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.