Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sarvē ucuḥ |
yatō:’nantaśaktēranantāśca jīvā
yatō nirguṇādapramēyā guṇāstē |
yatō bhāti sarvaṁ tridhā bhēdabhinnaṁ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 1 ||
yataścāvirāsījjagatsarvamēta-
-ttathābjāsanō viśvagō viśvagōptā |
tathēndrādayō dēvasaṅghā manuṣyāḥ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 2 ||
yatō vahnibhānū bhavō bhūrjalaṁ ca
yataḥ sāgarāścandramā vyōma vāyuḥ |
yataḥ sthāvarā jaṅgamā vr̥kṣasaṅghāḥ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 3 ||
yatō dānavāḥ kinnarā yakṣasaṅghā
yataścāraṇā vāraṇāḥ śvāpadāśca |
yataḥ pakṣikīṭā yatō vīrudhaśca
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 4 ||
yatō buddhirajñānanāśō mumukṣō-
-ryataḥ sampadō bhaktasantōṣadāḥ syuḥ |
yatō vighnanāśō yataḥ kāryasiddhiḥ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 5 ||
yataḥ putrasampadyatō vāñchitārthō
yatō:’bhaktavighnāstathā:’nēkarūpāḥ |
yataḥ śōkamōhau yataḥ kāma ēva
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 6 ||
yatō:’nantaśaktiḥ sa śēṣō babhūva
dharādhāraṇē:’nēkarūpē ca śaktaḥ |
yatō:’nēkadhā svargalōkā hi nānā
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 7 ||
yatō vēdavācō vikuṇṭhā manōbhiḥ
sadā nēti nētīti yattā gr̥ṇanti |
parabrahmarūpaṁ cidānandabhūtaṁ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ || 8 ||
śrīgaṇēśa uvāca |
punarūcē gaṇādhīśaḥ stōtramētatpaṭhēnnaraḥ |
trisandhyaṁ tridinaṁ tasya sarvakāryaṁ bhaviṣyati || 9 ||
yō japēdaṣṭadivasaṁ ślōkāṣṭakamidaṁ śubham |
aṣṭavāraṁ caturthyāṁ tu sō:’ṣṭasiddhīravāpnuyāt || 10 ||
yaḥ paṭhēnmāsamātraṁ tu daśavāraṁ dinē dinē |
sa mōcayēdbandhagataṁ rājavadhyaṁ na saṁśayaḥ || 11 ||
vidyākāmō labhēdvidyāṁ putrārthī putramāpnuyāt |
vāñchitām̐llabhatē sarvānēkaviṁśativārataḥ || 12 ||
yō japētparayā bhaktyā gajānanaparō naraḥ |
ēvamuktvā tatō dēvaścāntardhānaṁ gataḥ prabhuḥ || 13 ||
iti śrīgaṇēśapurāṇē upāsanākhaṇḍē śrīgaṇēśāṣṭakam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.