Site icon Stotra Nidhi

Sri Durga Parameshwari Stotram by Sringeri Jagadguru – śrī durgā paramēśvarī stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(śr̥ṅgērī jagadguru viracitam)

[** adhunā sarvatra jagati prasarataḥ janānaṁ prāṇāpāyakarasya korōnā nāmakasya rōgaviśēṣasya nivāraṇārthaṁ śr̥ṁgērī jagadguru viracita śrī durgā paramēśvarī stōtra pārāyaṇaṁ kariṣyē | **]

ētāvantaṁ samayaṁ
sarvāpadbhyō:’pi rakṣaṇaṁ kr̥tvā |
dēśasya paramidānīṁ
tāṭasthyaṁ kēna vahasi durgāmba || 1 ||

aparādhā bahuśaḥ khalu
putrāṇāṁ pratipadaṁ bhavantyēva |
kō vā sahatē lōkē
sarvāṁstānmātaraṁ vihāyaikām || 2 ||

mā bhaja mā bhaja durgē
tāṭasthyaṁ putrakēṣu dīnēṣu |
kē vā gr̥hṇanti sutān
mātrā tyaktānvadāmbikē lōkē || 3 ||

itaḥ paraṁ vā jagadamba jātu
dēśasya rōgapramukhāpadō:’sya |
na syustathā kurvacalāṁ kr̥pāṁ
ityabhyarthanāṁ mē saphalīkuruṣva || 4 ||

pāpahīnajanatāvanadakṣāḥ
santi nirjaravarā na kiyantaḥ |
pāpapūrṇajanarakṣaṇadakṣāṁ
tvāṁ vinā bhuvi parāṁ na vilōkē || 5 ||

iti śr̥ṅgērī jagadguru viracitaṁ śrī durgā paramēśvarī stōtram ||


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments