Site icon Stotra Nidhi

Sri Dhanvantari Ashtottara Shatanama Stotram – śrī dhanvantaryaṣṭōttaraśatanāma stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

dhanvantariḥ sudhāpūrṇakalaśāḍhyakarō hariḥ |
jarāmr̥titrastadēvaprārthanāsādhakaḥ prabhuḥ || 1 ||

nirvikalpō nissamānō mandasmitamukhāmbujaḥ |
āñjanēyaprāpitādriḥ pārśvasthavinatāsutaḥ || 2 ||

nimagnamandaradharaḥ kūrmarūpī br̥hattanuḥ |
nīlakuñcitakēśāntaḥ paramādbhutarūpadhr̥t || 3 ||

kaṭākṣavīkṣaṇāśvastavāsukiḥ siṁhavikramaḥ |
smartr̥hr̥drōgaharaṇō mahāviṣṇvaṁśasambhavaḥ || 4 ||

prēkṣaṇīyōtpalaśyāma āyurvēdādhidaivatam |
bhēṣajagrahaṇānēhaḥ smaraṇīyapadāmbujaḥ || 5 ||

navayauvanasampannaḥ kirīṭānvitamastakaḥ |
nakrakuṇḍalasaṁśōbhiśravaṇadvayaśaṣkuliḥ || 6 ||

dīrghapīvaradōrdaṇḍaḥ kambugrīvō:’mbujēkṣaṇaḥ |
caturbhujaḥ śaṅkhadharaścakrahastō varapradaḥ || 7 ||

sudhāpātrōparilasadāmrapatralasatkaraḥ |
śatapadyāḍhyahastaśca kastūrītilakāñcitaḥ || 8 ||

sukapōlaḥ sunāsaśca sundarabhrūlatāñcitaḥ |
svaṅgulītalaśōbhāḍhyō gūḍhajatrurmahāhanuḥ || 9 ||

divyāṅgadalasadbāhuḥ kēyūrapariśōbhitaḥ |
vicitraratnakhacitavalayadvayaśōbhitaḥ || 10 ||

samōllasatsujātāṁsaścāṅgulīyavibhūṣitaḥ |
sudhāgandharasāsvādamiladbhr̥ṅgamanōharaḥ || 11 ||

lakṣmīsamarpitōtphullakañjamālālasadgalaḥ |
lakṣmīśōbhitavakṣaskō vanamālāvirājitaḥ || 12 ||

navaratnamaṇīkluptahāraśōbhitakandharaḥ |
hīranakṣatramālādiśōbhārañjitadiṅmukhaḥ || 13 ||

virajō:’mbarasaṁvītō viśālōrāḥ pr̥thuśravāḥ |
nimnanābhiḥ sūkṣmamadhyaḥ sthūlajaṅghō nirañjanaḥ || 14 ||

sulakṣaṇapadāṅguṣṭhaḥ sarvasāmudrikānvitaḥ |
alaktakāraktapādō mūrtimadvārdhipūjitaḥ || 15 ||

sudhārthānyōnyasamyudhyaddēvadaitēyasāntvanaḥ |
kōṭimanmathasaṅkāśaḥ sarvāvayavasundaraḥ || 16 ||

amr̥tāsvādanōdyuktadēvasaṅghapariṣṭutaḥ |
puṣpavarṣaṇasamyuktagandharvakulasēvitaḥ || 17 ||

śaṅkhatūryamr̥daṅgādisuvāditrāpsarōvr̥taḥ |
viṣvaksēnādiyukpārśvaḥ sanakādimunistutaḥ || 18 ||

sāścaryasasmitacaturmukhanētrasamīkṣitaḥ |
sāśaṅkasambhramaditidanuvaṁśyasamīḍitaḥ || 19 ||

namanōnmukhadēvādimauliratnalasatpadaḥ |
divyatējaḥpuñjarūpaḥ sarvadēvahitōtsukaḥ || 20 ||

svanirgamakṣubdhadugdhavārāśirdundubhisvanaḥ |
gandharvagītāpadānaśravaṇōtkamahāmanāḥ || 21 ||

niṣkiñcanajanaprītō bhavasamprāptarōgahr̥t |
antarhitasudhāpātrō mahātmā māyikāgraṇīḥ || 22 ||

kṣaṇārdhamōhinīrūpaḥ sarvastrīśubhalakṣaṇaḥ |
madamattēbhagamanaḥ sarvalōkavimōhanaḥ || 23 ||

sraṁsannīvīgranthibandhāsaktadivyakarāṅguliḥ |
ratnadarvīlasaddhastō dēvadaityavibhāgakr̥t || 24 ||

saṅkhyātadēvatānyāsō daityadānavavañcakaḥ |
dēvāmr̥tapradātā ca parivēṣaṇahr̥ṣṭadhīḥ || 25 ||

unmukhōnmukhadaityēndradantapaṅktivibhājakaḥ |
puṣpavatsuvinirdiṣṭarāhurakṣaḥśirōharaḥ || 26 ||

rāhukētugrahasthānapaścādgatividhāyakaḥ |
amr̥tālābhanirviṇṇayudhyaddēvārisūdanaḥ || 27 ||

garutmadvāhanārūḍhaḥ sarvēśastōtrasamyutaḥ |
svasvādhikārasantuṣṭaśakravahnyādipūjitaḥ || 28 ||

mōhinīdarśanāyātasthāṇucittavimōhakaḥ |
śacīsvāhādidikpālapatnīmaṇḍalasannutaḥ || 29 ||

vēdāntavēdyamahimā sarvalōkaikarakṣakaḥ |
rājarājaprapūjyāṅghriḥ cintitārthapradāyakaḥ || 30 ||

dhanvantarērbhagavatō nāmnāmaṣṭōttaraṁ śatam |
yaḥ paṭhētsatataṁ bhaktyā nīrōgaḥ sukhabhāgbhavēt || 31 ||

iti br̥hadbrahmānandōpaniṣadāntargataṁ śrī dhanvantaryaṣṭōttaraśatanāma stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments