Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīpārvatyuvāca |
śrutaṁ pūjādikaṁ samyagbhavadvaktrābja nissr̥tam |
hr̥dayaṁ chinnamastāyāḥ śrōtumicchāmi sāmpratam || 1 ||
śrī mahādēva uvāca |
nādyāvadhi mayā prōktaṁ kasyāpi prāṇavallabhē |
yattvayā paripr̥ṣṭō:’haṁ vakṣyē prītyai tava priyē || 2 ||
ōṁ asya śrīchinnamastāhr̥dayastōtramahāmantrasya – bhairava r̥ṣiḥ – samrāṭ chandaḥ -chinnamastā dēvatā – hūṁ bījam – ōṁ śaktiḥ – hrīṁ kīlakaṁ – śatrukṣayakaraṇārthē japē viniyōgaḥ ||
atha karanyāsaḥ |
ōṁ ōṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hūṁ tarjanībhyāṁ namaḥ |
ōṁ hrīṁ madhyamābhyāṁ namaḥ |
ōṁ klīṁ anāmikābhyāṁ namaḥ |
ōṁ aiṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hūṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
atha karanyāsaḥ |
ōṁ ōṁ hr̥dayāya namaḥ |
ōṁ hūṁ śirasē svāhā |
ōṁ hrīṁ śikhāyai vaṣaṭ |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ kavacāya hum |
ōṁ hūṁ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |
dhyānam |
raktābhāṁ raktakēśīṁ karakamalalasatkartr̥kāṁ kālakāntiṁ
vicchinnātmīyamuṇḍāsr̥garuṇabahulāṁ cakradhārāṁ pibantīm |
vighnābhraughapracaṇḍaśvasanasamanibhāṁ sēvitāṁ siddhasaṅghaiḥ
padmākṣīṁ chinnamastāṁ chalakaraditijacchēdinīṁ saṁsmarāmi || 1 ||
vandē:’haṁ chinnamastāṁ tāṁ chinnamuṇḍadharāṁ parāṁ |
chinnagrīvōcchaṭācchannāṁ kṣaumavastraparicchadām || 2 ||
sarvadā surasaṅghēna sēvitāṅghrisarōruhāṁ |
sēvē sakalasampatyai chinnamastāṁ śubhapradām || 3 ||
yajñānāṁ yōgayajñāya yā tu jātā yugē yugē |
dānavāntakarīṁ dēvīṁ chinnamastāṁ bhajāmi tām || 4 ||
vairōcanīṁ varārōhāṁ vāmadēmavivardhitāṁ |
kōṭisūryaprabhāṁ vandē vidyudvarṇākṣimaṇḍitām || 5 ||
nijakaṇṭhōcchaladraktadhārayā yā muhurmuhuḥ |
yōginī gaṇasaṁstutyā tasyāścaraṇamāśrayē || 6 ||
hūmityēkākṣaraṁ mantraṁ yadīyaṁ yuktamānasaḥ |
yō japēttasya vidvēṣī bhasmatāṁ yāti tāṁ bhajē || 7 ||
hūṁ svāhēti manuṁ samyagyassmaratyārtimānnaraḥ |
chinatti chinnamastāyā tasya bādhāṁ namāmi tām || 8 ||
yasyāḥ kaṭākṣamātrēṇa krūrabhūtādayō drutam |
dūrē tasya palāyantē chinnamastāṁ bhajāmi tām || 9 ||
kṣititalaparirakṣākṣāntarōṣā sudakṣā
chalayutakalakakṣācchēdanē kṣāntilakṣyā |
kṣitiditijasupakṣā kṣōṇipākṣayyaśikṣā
jayatu jayatu cākṣā chinnamastāribhakṣā || 10 ||
kalikaluṣakalānāṁ kartanē kartrihastā
surakuvalayakāśā mandabhānuprakāśā |
asurakulakalāpatrāsikākālamūrti-
rjayatu jayatu kālī chinnamastā karālī || 11 ||
bhuvanabharaṇabhūrī bhrājamānānubhāvā
bhava bhava vibhavānāṁ bhāraṇōdbhātabhūtiḥ |
dvijakulakamalānāṁ bhāsinī bhānumūrti-
rbhavatu bhavatu vāṇī chinnamastā bhavānī || 12 ||
mama ripugaṇamāśu cchēttumugraṁ kr̥pāṇaṁ
sapadi janani tīkṣṇaṁ chinnamuṇḍaṁ gr̥hāṇa |
bhavatu tava yaśō:’laṁ chindhi śatrūnkalānmē
mama ca paridiśēṣṭaṁ chinnamastē kṣamasva || 13 ||
chinnagrīvā chinnamastā chinnamuṇḍadharā:’kṣatā |
kṣōdakṣēmakarī svakṣā kṣōṇīśācchādana kṣamā || 14 ||
vairōcanī varārōhā balidānapraharṣitā |
baliyōjitapādābjā vāsudēva prapūjitā || 15 ||
iti dvādaśanāmāni chinnamastā priyāṇi yaḥ |
smarētprātassamutthāya tasya naśyanti śatravaḥ || 16 ||
yāṁ smr̥tvā santi sadyaḥ sakalaḥ suragaṇāḥ sarvadā sampadāḍhyāḥ
śatrūṇāṁ saṅghamāhatya viśadavadanāḥ svasthacittāḥ śrayanti |
tasyāḥ saṅkalpavantaḥ sarasijacaraṇassantataṁ saṁśrayanti
sā:’:’dyā śrīśādisēvyā suphalatu sutarāṁ chinnamastā praśastā || 17 ||
hr̥dayamitimajñātvā hantumicchati yō dviṣam |
kathaṁ tasyāciraṁ śatrurnāśamēṣyati pārvati || 18 ||
yadīcchēnnāśanaṁ śatrōḥ śīghramētatpaṭhēnnaraḥ |
chinnamastā prasannāpi dadāti phalamīpsitam || 19 ||
śatrupraśamanaṁ puṇyaṁ samīpsitaphalapradam |
āyurārōgyadaṁ caiva paṭhatāṁ puṇyasādhanam || 20 ||
iti śrīnandyāvartē mahādēvapārvatīsaṁvādē śrīchinnamastāhr̥dayastōtraṁ sampūrṇam ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.