Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(atha paurāṇikaiḥ ślōkai rāṣṭrai dvādaśābhiḥ śubhaiḥ |
praṇamēddaṇḍavadbhānuṁ sāṣṭāṅgaṁ bhaktisamyutaḥ || )
haṁsāya bhuvanadhvāntadhvaṁsāyā:’mitatējasē |
haṁsavāhanarūpāya bhāskarāya namō namaḥ || 1 ||
vēdāṅgāya pataṅgāya vihaṅgārūḍhagāminē |
haridvarṇaturaṅgāya bhāskarāya namō namaḥ || 2 ||
bhuvanatrayadīptāya bhuktimuktipradāya ca |
bhaktadāridryanāśāya bhāskarāya namō namaḥ || 3 ||
lōkālōkaprakāśāya sarvalōkaikacakṣuṣē |
lōkōttaracaritrāya bhāskarāya namō namaḥ || 4 ||
saptalōkaprakāśāya saptasaptirathāya ca |
saptadvīpaprakāśāya bhāskarāya namō namaḥ || 5 ||
mārtāṇḍāya dyumaṇayē bhānavē citrabhānavē |
prabhākarāya mitrāya bhāskarāya namō namaḥ || 6 ||
namastē kamalānātha namastē kamalapriya |
namaḥ kamalahastāya bhāskarāya namō namaḥ || 7 ||
namastē brahmarūpāya namastē viṣṇurūpiṇē |
namastē rudrarūpāya bhāskarāya namō namaḥ || 8 ||
satyajñānasvarūpāya sahasrakiraṇāya ca |
gīrvāṇabhītināśāya bhāskarāya namō namaḥ || 9 ||
sarvaduḥkhōpaśāntāya sarvapāpaharāya ca |
sarvavyādhivināśāya bhāskarāya namō namaḥ || 10 ||
sahasrapatranētrāya sahasrākṣastutāya ca |
sahasranāmadhēyāya bhāskarāya namō namaḥ || 11 ||
nityāya niravadyāya nirmalajñānamūrtayē |
nigamārthaprakāśāya bhāskarāya namō namaḥ || 12 ||
ādimadhyāntaśūnyāya vēdavēdāntavēdinē |
nādabindusvarūpāya bhāskarāya namō namaḥ || 13 ||
nirmalajñānarūpāya ramyatējaḥ svarūpiṇē |
brahmatējaḥ svarūpāya bhāskarāya namō namaḥ || 14 ||
nityajñānāya nityāya nirmalajñānamūrtayē |
nigamārthasvarūpāya bhāskarāya namō namaḥ || 15 ||
kuṣṭhavyādhivināśāya duṣṭavyādhiharāya ca |
iṣṭārthadāyinē tasmai bhāskarāya namō namaḥ || 16 ||
bhavarōgaikavaidyāya sarvarōgāpahāriṇē |
ēkanētrasvarūpāya bhāskarāya namō namaḥ || 17 ||
dāridryadōṣanāśāya ghōrapāpaharāya ca |
duṣṭaśikṣaṇadhuryāya bhāskarāya namō namaḥ || 18 ||
hōmānuṣṭhānarūpēṇa kālamr̥tyuharāya ca |
hiraṇyavarṇadēhāya bhāskarāya namō namaḥ || 19 ||
sarvasampatpradātrē ca sarvaduḥkhavināśinē |
sarvōpadravanāśāya bhāskarāya namō namaḥ || 20 ||
namō dharmanidhānāya namaḥ sukr̥tasākṣiṇē |
namaḥ pratyakṣarūpāya bhāskarāya namō namaḥ || 21 ||
sarvalōkaikapūrṇāya kālakarmāghahāriṇē |
namaḥ puṇyasvarūpāya bhāskarāya namō namaḥ || 22 ||
dvandvavyādhivināśāya sarvaduḥkhavināśinē |
namastāpatrayaghnāya bhāskarāya namō namaḥ || 23 ||
kālarūpāya kalyāṇamūrtayē kāraṇāya ca |
avidyābhayasaṁhartrē bhāskarāya namō namaḥ || 24 ||
iti bhāskara stōtram ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.