Site icon Stotra Nidhi

Sri Bhadrakali Ashtakam 1 – śrī bhadrakālyaṣṭakam 1

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ghōrē saṁsāravahnau pralayamupagatē yā hi kr̥tvā śmaśānē
nr̥tyatyanyūnaśaktirjagadidamakhilaṁ muṇḍamālābhirāmā |
bhidyadbrahmāṇḍabhāṇḍaṁ paṭutaraninadairaṭ-ṭahāsairudāraiḥ
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 1 ||

magnē lōkē:’mburāśau nalinabhavanutā viṣṇunā kārayitvā
cakrōtkr̥ttōrukaṇṭhaṁ madhumapi bhayadaṁ kaiṭabhaṁ cātibhīmam |
padmōtpattēḥ prabhūtaṁ bhayamuta riputōyāharatsānukampā
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 2 ||

viśvatrāṇaṁ vidhātuṁ mahiṣamatha rāṇē yā:’suraṁ bhīmarūpaṁ
śūlēnāhatya vakṣasyamarapatinutā pātayantī ca bhūmau |
tasyāsr̥gvāhinībhirjalanidhimakhilaṁ śōṇitābhaṁ ca cakrē
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 3 ||

yā dēvī caṇḍamuṇḍau tribhuvananalinīvāraṇau dēvaśatrū
dr̥ṣṭvā yuddhōtsavē tau drutataramabhiyātāsinā kr̥ttakaṇṭhau |
kr̥tvā tadraktapānōdbhavamadamuditā sāṭ-ṭahāsātibhīmā
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 4 ||

sadyastaṁ raktabījaṁ samarabhuvi natā ghōrarūpānasaṅkhyān
rāktōdbhūtairasaṅkhyairgajaturagarathaiḥ sārthamanyāṁśca daityān |
vaktrē nikṣipya dr̥ṣṭvā gurutaradaśanairāpapau śōṇitaughaṁ
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 5 ||

sthānādbhraṣṭaiśca dēvaistuhinagiritaṭē saṅgataiḥ saṁstutā yā
saṅkhyāhīnaiḥ samētaṁ tridaśaripugaṇaiḥ syandanēbhāśvayuktaiḥ |
yuddhē śumbhaṁ niśumbhaṁ tribhuvanavipadaṁ nāśayantī ca jaghnē
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 6 ||

śambhōrnētrānalē yā jananamapi jagattrāṇahētōrayāsīt
bhūyastīkṣṇātidhārāvidalitadanujā dārukaṁ cāpi hatvā |
tasyāsr̥kpānatuṣṭā muhurapi kr̥tavatyaṭ-ṭahāsaṁ kaṭhōraṁ
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 7 ||

yā dēvī kālarātrī tuhinagirasutā lōkamātā dharitrī
vāṇī nidrā ca māyā manasijadayitā ghōrarūpātisaumyā |
cāmuṇḍā khaḍgahastā ripuhananaparā śōṇitāsvādakāmā
sā hanyādviśvavandyā mama ripunivahā bhadradā bhadrakālī || 8 ||

bhadrakālyaṣṭakaṁ japyaṁ śatrusaṅkṣayakāṅkṣiṇā |
svargāpavargadaṁ puṇyaṁ duṣṭagrahanivāraṇam || 9 ||

iti śrībhadrakālyaṣṭakam |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments