Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(śāpōddhāraḥ – ōṁ aiṁ aiṁ sauḥ, klīṁ klīṁ aiṁ, sauḥ sauḥ klīm | iti śatavāraṁ japēt |)
asya śrībālātripurasundarī mahāmantrasya dakṣiṇāmūrtiḥ r̥ṣiḥ (śirasi), paṅktiśchandaḥ (mukhē) śrībālātripurasundarī dēvatā (hr̥di), aiṁ bījaṁ (guhyē), sauḥ śaktiḥ (pādayōḥ), klīṁ kīlakaṁ (nābhau), śrībālātripurasundarī prītyarthē japē viniyōgaḥ |
karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ |
sauḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ |
klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ |
sauḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digbandhaḥ ||
dhyānam |
aruṇakiraṇajālaiḥ rañjitāśāvakāśā
vidhr̥tajapavaṭīkā pustakābhītihastā |
itarakaravarāḍhyā phullakalhārasaṁsthā
nivasatu hr̥di bālā nityakalyāṇaśīlā ||
lamityādi pañca pūjāḥ |
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpāṇi samarpayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥tōpahāraṁ nivēdayāmi |
mūlamantraḥ – ōṁ aiṁ klīṁ sauḥ |
uttara karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ |
sauḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |
uttara hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ |
klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ |
sauḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digvimōkaḥ ||
dhyānam |
aruṇakiraṇajālaiḥ rañjitāśāvakāśā
vidhr̥tajapavaṭīkā pustakābhītihastā |
itarakaravarāḍhyā phullakalhārasaṁsthā
nivasatu hr̥di bālā nityakalyāṇaśīlā ||
lamityādi pañca pūjāḥ |
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpāṇi samarpayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥tōpahāraṁ nivēdayāmi |
samarpaṇam –
guhyātiguhyagōptrī tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēvi tvatprasādānmayi sthirā |
See more śrī bālā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.