Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrībagalāmukhīstōtrasya-nāradar̥ṣiḥ śrī bagalāmukhī dēvatā- mama sannihitānāṁ virōdhināṁ vāṅmukha-padabuddhīnāṁ stambhanārthē stōtrapāṭhē viniyōgaḥ
madhyēsudhābdhi maṇimaṇṭapa ratnavēdi
siṁhāsanōparigatāṁ paripītavarṇāṁ |
pītāmbarābharaṇa mālyavibhūṣitāṅgīṁ
dēvīṁ bhajāmi dhr̥tamudgaravairi jihvām || 1 ||
jihvāgramādāya karēṇa dēvīṁ
vāmēna śatrūn paripīḍayantīṁ |
gadābhighātēna ca dakṣiṇēna
pītāmbarāḍhyāṁ dvibhujāṁ bhajāmi || 2 ||
calatkanakakuṇḍalōllasitacārugaṇḍasthalāṁ
lasatkanakacampaka dyutimadindubimbānanāṁ |
gadāhata vipakṣakāṁ kalitalōlajihvāñcalāṁ
smarāmi bagalāmukhīṁ vimukhavāṅmanasstambhinīm || 3 ||
pīyūṣō dadhimadhyacāru vilasa draktōtpalē maṇṭapē
satsiṁhāsana maulipātitaripuṁ prētāsanādhyāsinīṁ |
svarṇābhāṁ karapīḍitārirasanāṁ bhrāmyadgadāṁ vibhramāṁ
itthaṁ dhyāyati yānti tasya vilayaṁ sadyōtha sarvāpadaḥ || 4 ||
dēvittvaccaraṇāmbujārcanakr̥tē yaḥ pīta puṣpāñjalīn
bhaktyā vāmakarē nidhāya ca manuṁ mantrī manōjñākṣaraṁ |
pīṭhadhyānaparō:’tha kumbhakavaśādbījaṁ smarētpārthiva-
stasyāmitramukhasya vāci hr̥dayē jāḍyaṁ bhavēttat-kṣaṇāt || 5 ||
vādī mūkati kaṅkati kṣitipatirvaiśvānaraśśītiti
krōdhīśāmyati durjanassujanati kṣiprānugaḥ khañjati |
garvī kharvati sarvavicca jaḍati tvadyantraṇā yantritaḥ
śrīnityē bagalāmukhi pratidinaṁ kalyāṇi tubhyaṁ namaḥ || 6 ||
mantrastāvadayaṁ vipakṣadalanē stōtraṁ pavitraṁ ca tē
yantraṁ vādiniyantraṇaṁ trijagatāṁ jaitraṁ ca citraṁ ca tē |
mātaḥ śrībagalēti nāma lalitaṁ yasyāsti jantōrmukhē
tvannāmagrahaṇēna saṁsadi mukha stambhō bhavēdvādinām || 7 ||
duṣṭastambhanamugravighnaśamanaṁ dāridryavidrāvaṇaṁ
bhūbhr̥dbhīśamanaṁ calanmr̥gadr̥śāṁ cētassamākarṣaṇaṁ |
saubhāgyaikanikētanaṁ samadr̥śaḥ kāruṇyapūrṇāmr̥taṁ
mr̥tyōrmāraṇamāvirastu puratō mātastvadīyaṁ vapuḥ || 8 ||
mātarbhañjaya mē vipakṣavadanāṁ jihvāṁ ca saṅkīlaya
brāhmīṁ mudraya nāśayāśudhiṣaṇāmugrāṁ gatiṁ stambhaya |
śatrūmścūrṇaya dēvi tīkṣṇagadayā gaurāṅgi pītāmbarē
vighnaughaṁ bagalē hara praṇamatāṁ kāruṇyapūrṇēkṣaṇē || 9 ||
mātarbhairavi bhadrakāli vijayē vārāhi viśvāśrayē
śrīvidyē samayē mahēśi bagalē kāmēśi rāmē ramē |
mātaṅgi tripurē parātparatarē svargāpavargapradē
dāsō:’haṁ śaraṇāgataḥ karuṇayā viśvēśvari trāhimām || 10 ||
saṁrambhē saurasaṅghē praharaṇasamayē bandhanēvārimadhyē
vidyāvādēvivādē pratikr̥tinr̥patau divyakālē niśāyām |
vaśyē vā stambhanē vā ripuvadhasamayē nirjanē vā vanē vā
gacchaṁstiṣṭhaṁstrikālaṁ yadi paṭhati śivaṁ prāpnuyādāśu dhīraḥ || 11 ||
tvaṁ vidyā paramā trilōkajananī vighnaughasañchēdinī
yōṣākarṣaṇakāriṇī trijagatāmānandasaṁvardhinī |
dusphōṭōccāṭanakāriṇī janamanassaṁmōhasandāyinī
jihvākīlanabhairavī vijayatē brahmāstramantrō yathā || 12 ||
vidyālakṣmīssarvasaubhāgyamāyuḥ
putraiḥ pautraiḥ sarvasāmrājyasiddhiḥ |
mānō bhōgō vaśyamārōgyasaukhyaṁ
prāptaṁ tattadbhūtalē:’sminnarēṇa || 13 ||
yatkr̥taṁ ca japaṁ hōmaṁ gaditaṁ paramēśvarī |
duṣṭānāṁ nigrahārthāya tadgr̥hāṇa namō:’stu tē || 14 ||
pītāmbarāṁ tāṁ dvibhujāṁ trinētrāṁ gātragōjjvalāṁ |
śilāmudgarahastāṁ ca smarēttāṁ bagalāmukhīm || 15 ||
brahmāstramiti vikhyātaṁ triṣu lōkēṣu viśrutaṁ |
gurubhaktāya dātavyaṁ nadēyaṁ yasya kasyacit || 16 ||
nityaṁ stōtramidaṁ pavitramiha yō dēvyāḥ paṭhatyādarāt
dhr̥tvāyantramidaṁ tathaiva samarē bāhau karē vā galē |
rājānō:’pyarayō madāndhakariṇassarpā mr̥gēndrādikāḥ
tē vai yānti vimōhitā ripugaṇā lakṣmīḥ sthirāssiddhayaḥ || 17 ||
iti śrī rudrayāmalē tantrē śrī bagalāmukhī stōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.