Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī dakṣiṇāmūrtiruvāca |
annapūrṇāmanuṁ vakṣyē vidyāpratyaṅgamīśvarī |
yasya śravaṇamātrēṇa alakṣmīrnāśamāpnuyāt || 1 ||
praṇavaṁ pūrvamuccārya māyāṁ śriyamathōccarēt |
kāmaṁ namaḥ padaṁ prōktaṁ padaṁ bhagavatītyatha || 2 ||
māhēśvarī padaṁ paścādannapūrṇētyathōccarēt |
uttarē vahnidayitāṁ mantra ēṣa udīritaḥ || 3 ||
r̥ṣiḥ brahmāsya mantrasya gāyatrī chanda īritam |
annapūrṇēśvarīdēvī dēvatā prōcyatē budhaiḥ || 4 ||
māyābījaṁ bījamāhuḥ lakṣmīśaktiritīritā |
kīlakaṁ madanaṁ prāhurmāyayā nyāsamācarēt || 5 ||
raktāṁ vicitravāsanāṁ navacandrajūṭā-
-mannapradānaniratāṁ stanabhāranamrām |
annapradānaniratāṁ navahēmavastrā-
-mambāṁ bhajē kanakamauktikamālyaśōbhām || 6 ||
nr̥tyantamindiśakalābharaṇaṁ vilōkya
hyaṣṭāṁ bhajē bhagavatīṁ bhavaduḥkhahantrīm |
ādāya dakṣiṇakarēṇa suvarṇadarpaṁ
dugdhānnapūrṇamitarēṇa ca ratnapātram || 7 ||
ēvaṁ dhyātvā mahādēvīṁ lakṣamēkaṁ japēnmanum |
daśāṁśamannaṁ juhuyānmantrasiddhirbhaviṣyati || 8 ||
ēvaṁ siddhasya mantrasya prayōgācchr̥ṇu pārvati |
lakṣamēkaṁ japēnmantraṁ sahasraikaṁ havirhunēt || 9 ||
mahatīṁ śriyamāpnōti kubēratrayasannibhām |
japtvaikalakṣaṁ mantrajñō hunēdannaṁ daśāṁśakam || 10 ||
tatkulēnnasamr̥ddhissyādakṣayyaṁ nātra saṁśayaḥ |
annaṁ spr̥ṣṭvā japēnmantraṁ nityaṁ vāracatuṣṭayam || 11 ||
annarāśimavāpnōti svamalavyāpinīmapi |
sahasraṁ prajapēdyastu mantramētaṁ narōttamaḥ || 12
iha bhōgānyathākāmānbhuktvāntē muktimāpnuyāt |
kulē na jāyatē tasya dāridryaṁ kalahāvaliḥ || 13 ||
na kadācidavāpnōti dāridryaṁ paramēśvari |
palāśapuṣpairhavanamayutaṁ yassamācarēt || 14 ||
sa labdhvā mahatīṁ kāntiṁ vaśīkuryājjagatrayam |
payasā havanaṁ martyō ya ācarati kālikaḥ || 15 ||
tadgēhē paśuvr̥ddhissyādgāvaśca bahudugdhadāḥ |
ēvaṁ mantraṁ japēnmartyō na kadācillabhēdbhayam || 16 ||
asaukhyamaśriyaṁ duḥkhaṁ saṁśayō nātra vidyatē |
haviṣyēṇa hunēdyastu niyutaṁ mānavōttamaḥ || 17 ||
sarvānkāmānavāpnōti durlabhānapyasaṁśayaḥ |
annapūrṇāprayōgōyamuktō bhaktēṣṭadāyakaḥ |
kimanyadicchasi śrōtuṁ bhūyō mē vada pārvati || 18 ||
iti śrīmahātripurasiddhāntē annapūrṇā mantrastavaḥ |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.