Site icon Stotra Nidhi

Sri Anjaneya Dandakam (Telugu) – śrī āñjanēya daṇḍakam

 

Read in తెలుగు / ಕನ್ನಡ / English (IAST)

śrī āṁjanēyaṁ prasannāṁjanēyaṁ prabhādivyakāyaṁ prakīrti pradāyaṁ bhajē vāyuputraṁ bhajē vālagātraṁ bhajē:’haṁ pavitraṁ bhajē sūryamitraṁ bhajē rudrarūpaṁ bhajē brahmatējaṁ baṭaṁcun prabhātaṁbu sāyaṁtraṁbu nī nāmasaṁkīrtanal jēsi nī rūpu varṇiṁci nīmīda nē daṁḍakaṁ bokkaṭiṁjēya nūhiṁci nī mūrtiniṁ gāṁci nī suṁdaraṁ beṁci nī dāsadāsuṁḍanai rāmabhaktuṁḍanai ninnu nē golcedan nī kaṭākṣaṁbunan jūcitē vēḍukal jēsitē nā morāliṁcitē nannu rakṣiṁcitē aṁjanādēvi garbhānvayā dēva ninneṁca nēneṁtavāḍan dayāśālivai cūcitē dātavai brōcitē daggaran nilcitē tolli sugrīvukun maṁtrivai svāmi kāryārthamai yēgi śrīrāma saumitrulaṁ jūci vārinvicāriṁci sarvēśu pūjiṁci yabbānujun baṁṭu gāviṁci yavvālinin jaṁpi kākutsthatilakun dayādr̥ṣṭi vīkṣiṁci kiṣkiṁdhakēteṁci śrīrāma kāryārthamai laṁka kēteṁciyun laṁkiṇin jaṁpiyun laṁkayun gālciyun bhūmijan jūci yānaṁdamuppoṁga yāyuṁgaraṁbicci yāratnamun decci śrīrāmunakunnicci saṁtōṣunin jēsi sugrīvuḍā yaṁgadā jāṁbavaṁtādi vīrādulan gūḍi yāsētuvun dāṭi vānarānīkamul penmūkalai daityulan druṁcagā rāvaṇuṁḍaṁta kālāgni rūpōgruḍai kōri brahmāṁḍamainaṭṭi yā śaktinin vēsi yā lakṣaṇun mūrchanoṁdiṁpagā nappuḍē nīvu saṁjīvinin decci saumitrikinnicci prāṇaṁbu rakṣiṁpagā kuṁbhakarṇādulanvīrulan bōri śrīrāma bāṇāgni vāraṁdarin rāvaṇun jaṁpagā naṁta lōkaṁbulānaṁdamai yuṁḍa navvēḷalaṁdun vibhīṣaṇun vēḍukan dōḍukan vacci paṭṭābhiṣēkaṁbu cēyiṁci sītāmahādēvinin decci śrīrāmutōjērci ayyōdhyakun vacci paṭṭābhiṣēkaṁbu saṁraṁbhamaiyunna nīkanna nākevvarun gūrmi lēraṁcu manniṁcinan śrīrāmabhakti praśastaṁbugā ninnu sēviṁci nī nāmakīrtanal jēsitē pāpamulbāyunē bhayamulun dīrunē bhāgyamul galgunē sakala sāmrājyamul sakala saṁpattulun galgunē vānarākāra yō bhaktamaṁdāra yō puṇyasaṁcāra yō dhīra yō vīra nīvē samastaṁbu nīvē mahāphalamugā velasi yā tāraka brahmamaṁtraṁbu saṁdhānamun jēyucun sthiramugā vajradēhaṁbunun dālci śrīrāma śrīrāma yaṁcun manaḥpūtamaina yeppuḍun tappakan talatu nā jihvayaṁduṁḍiyun dīrghadēhaṁbu trailōkya saṁcārivai rāma nāmāṁkitadhyānivai brahmavai brahmatējaṁbunan raudra nī jvāla kallōla hā vīrahanumaṁta ōṁkāra śabdaṁbulan krūrasarvagrahānīkamun bhūta prētaṁbulan piśāca śākinī ḍhākinī mōhinī gālidayyaṁbulan nīdu vālaṁbunan juṭṭi nēlan baḍan goṭṭi nīmuṣṭi ghātaṁbulan bāhudaṁḍaṁbulan rōmakhaṁḍaṁbulan druṁci kālāgnirudruṁḍavai brahmaprabhābhāsitaṁbaina nīdivya tējaṁbunun jūci rārōri nā muddu narasiṁha yanucun dayādr̥ṣṭi vīkṣiṁci nannēlu nāsvāmi yō āṁjanēyā namastē sadā brahmacārī namō vāyuputrā namastē namastē namaḥ ||


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments