Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ bījaṁ ṇīṁ śaktiḥ sūṁ kīlakaṁ mama ādityaprasādasiddhyarthē japē viniyōgaḥ |
dhyānam –
japākusumasaṅkāśaṁ dvibhujaṁ padmahastakam |
sindūrāmbaramālyaṁ ca raktagandhānulēpanam || 1 ||
māṇikyaratnakhacitasarvābharaṇabhūṣitam |
saptāśvarathavāhaṁ tu mēruṁ caiva pradakṣiṇam || 2 ||
dēvāsuravarairvandyaṁ ghr̥ṇibhiḥ parisēvitam |
dhyāyēt paṭhēt suvarṇābhaṁ sūryasya kavacaṁ mudā || 3 ||
atha kavacaṁ –
ghr̥ṇiḥ pātu śirōdēśē sūryaḥ pātu lalāṭakam |
ādityō lōcanē pātu śrutī pātu divākaraḥ || 4 ||
ghrāṇaṁ pātu sadā bhānuḥ mukhaṁ pātu sadā raviḥ |
jihvāṁ pātu jagannētraḥ kaṇṭhaṁ pātu vibhāvasuḥ || 5 ||
skandhau grahapatiḥ pātu bhujau pātu prabhākaraḥ |
karāvabjakaraḥ pātu hr̥dayaṁ pātu nabhōmaṇiḥ || 6 ||
dvādaśātmā kaṭiṁ pātu savitā pātu sakthinī |
ūrū pātu suraśrēṣṭhō jānunī pātu bhāskaraḥ || 7 ||
jaṅghē mē pātu mārtāṇḍō gulphau pātu tviṣāṁ patiḥ |
pādau dinamaṇiḥ pātu pātu mitrō:’khilaṁ vapuḥ || 8 ||
ādityakavacaṁ puṇyamabhēdyaṁ vajrasannibham |
sarvarōgabhayādibhyō mucyatē nātra saṁśayaḥ || 9 ||
saṁvatsaramupāsitvā sāmrājyapadavīṁ labhēt |
aśēṣarōgaśāntyarthaṁ dhyāyēdādityamaṇḍalam || 10 ||
āditya maṇḍala stutiḥ –
anēkaratnasamyuktaṁ svarṇamāṇikyabhūṣaṇam |
kalpavr̥kṣasamākīrṇaṁ kadambakusumapriyam || 11 ||
sindūravarṇāya sumaṇḍalāya
suvarṇaratnābharaṇāya tubhyam |
padmādinētrē ca supaṅkajāya
brahmēndra-nārāyaṇa-śaṅkarāya || 12 ||
saṁraktacūrṇaṁ sasuvarṇatōyaṁ
sakuṅkumābhaṁ sakuśaṁ sapuṣpam |
pradattamādāya ca hēmapātrē
praśastanādaṁ bhagavan prasīda || 13 ||
iti śrī āditya kavacam |
See more śrī sūrya stōtrāṇi for chanting.
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.