Site icon Stotra Nidhi

Saravana Bhava Devasenesha Shatkam – śaravaṇabhava dēvasēnēśa ṣaṭkam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

karatalarājacchaktē svaradaparābhūtakundasumagarva |
suravaraniṣēvitāṅghrē śaravaṇabhava pāhi dēvasēnēśa || 1 ||

taṭidābhadēhakāntē kaṭivilasatpītavarṇakauśēya |
pāṭitaśūrāsura bhō śaravaṇabhava pāhi dēvasēnēśa || 2 ||

nīlagrīvatanūdbhava bāladinēśānakōṭinibhadēha |
kālapratibhaṭamōdada śaravaṇabhava pāhi dēvasēnēśa || 3 ||

padajitapaṅkaja paṅkajabhavapaṅkajanētramukhyasuravandya |
padavīṁ prāpaya mahatīṁ śaravaṇabhava pāhi dēvasēnēśa || 4 ||

tārakadaityanivāraka tārāpatigarvahāriṣaḍvaktra |
tāraka bhavāmburāśēḥ śaravaṇabhava pāhi dēvasēnēśa || 5 ||

parvatasutāmanō:’mbujasadyaḥsañjātavāsarēśatatē |
sarvaśrutigītavibhō śaravaṇabhava pāhi dēvasēnēśa || 6 ||

iti śr̥ṅgērijagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī śaravaṇabhava dēvasēnēśa ṣaṭkam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments