Site icon Stotra Nidhi

Rama Ashtakam – śrī rāmāṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

bhajē viśēṣasundaraṁ samastapāpakhaṇḍanam |
svabhaktacittarañjanaṁ sadaiva rāmamadvayam || 1 ||

jaṭākalāpaśōbhitaṁ samastapāpanāśakam |
svabhaktabhītibhañjanaṁ bhajē ha rāmamadvayam || 2 ||

nijasvarūpabōdhakaṁ kr̥pākaraṁ bhavā:’paham |
samaṁ śivaṁ nirañjanaṁ bhajē ha rāmamadvayam || 3 ||

sadā prapañcakalpitaṁ hyanāmarūpavāstavam |
nirākr̥tiṁ nirāmayaṁ bhajē ha rāmamadvayam || 4 ||

niṣprapañca nirvikalpa nirmalaṁ nirāmayam |
cidēkarūpasantataṁ bhajē ha rāmamadvayam || 5 ||

bhavābdhipōtarūpakaṁ hyaśēṣadēhakalpitam |
guṇākaraṁ kr̥pākaraṁ bhajē ha rāmamadvayam || 6 ||

mahāsuvākyabōdhakairvirājamānavākpadaiḥ |
paraṁ ca brahma vyāpakaṁ bhajē ha rāmamadvayam || 7 ||

śivapradaṁ sukhapradaṁ bhavacchidaṁ bhramāpaham |
virājamānadaiśikaṁ bhajē ha rāmamadvayam || 8 ||

rāmāṣṭakaṁ paṭhati yaḥ sukhadaṁ supuṇyaṁ
vyāsēna bhāṣitamidaṁ śr̥ṇutē manuṣyaḥ |
vidyāṁ śriyaṁ vipulasaukhyamanantakīrtiṁ
samprāpya dēhavilayē labhatē ca mōkṣam || 9 ||

iti śrīvyāsa prōkta śrīrāmāṣṭakam |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments