Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śanno̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: ||
oṃ sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā | atya̍tiṣṭhaddaśāṅgu̱lam |
puru̍ṣa e̱vedagṃ sarvam̎ | yadbhū̱taṃ yacca̱ bhavyam̎ |
u̱tāmṛ̍ta̱tvasyeśā̍naḥ | ya̱danne̍nāti̱roha̍ti |
e̱tāvā̍nasya mahi̱mā |
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ || 1 ||
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ | tri̱pāda̍syā̱mṛta̍ṃ di̱vi |
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ |
pādo̎’sye̱hā”bha̍vā̱tpuna̍: |
tato̱ viṣva̱ṅvya̍krāmat |
sā̱śa̱nā̱na̱śa̱ne a̱bhi | tasmā̎dvi̱rāḍa̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ | sa jā̱to atya̍ricyata |
pa̱ścādbhūmi̱matho̍ pu̱raḥ || 2 ||
yatpuru̍ṣeṇa ha̱viṣā̎ | de̱vā ya̱jñamata̍nvata |
va̱sa̱nto a̍syāsī̱dājyam̎ | grī̱ṣma i̱dhmaśśa̱raddha̱viḥ |
sa̱ptāsyā̍sanpari̱dhaya̍: | triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ |
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ |
aba̍dhna̱npuru̍ṣaṃ pa̱śum |
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ |
puru̍ṣaṃ jā̱tama̍gra̱taḥ || 3 ||
tena̍ de̱vā aya̍janta | sā̱dhyā ṛṣa̍yaśca̱ ye |
tasmā̎dya̱jñātsa̍rva̱huta̍: | sambhṛ̍taṃ pṛṣadā̱jyam |
pa̱śūgstāgśca̍kre vāya̱vyān̍ | ā̱ra̱ṇyāngrā̱myāśca̱ ye |
tasmā̎dya̱jñātsa̍rva̱huta̍: | ṛca̱: sāmā̍ni jajñire |
chandāg̍ṃsi jajñire̱ tasmā̎t | yaju̱stasmā̍dajāyata || 4 ||
tasmā̱daśvā̍ ajāyanta | ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̎t | tasmā̎jjā̱tā a̍jā̱vaya̍: |
yatpuru̍ṣa̱ṃ vya̍dadhuḥ | ka̱ti̱dhā vya̍kalpayan |
mukha̱ṃ kima̍sya̱ kau bā̱hū | kāvū̱rū pādā̍vucyete |
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt | bā̱hū rā̍ja̱nya̍: kṛ̱taḥ || 5 ||
ū̱rū tada̍sya̱ yadvaiśya̍: | pa̱dbhyāgṃ śū̱dro a̍jāyata |
ca̱ndramā̱ mana̍so jā̱taḥ | cakṣo̱: sūryo̍ ajāyata |
mukhā̱dindra̍ścā̱gniśca̍ | prā̱ṇādvā̱yura̍jāyata |
nābhyā̍ āsīda̱ntari̍kṣam | śī̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t |
tathā̍ lo̱kāgṃ a̍kalpayan || 6 ||
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: |
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ |
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate |
ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ |
tāni̱ dharmā̍ṇi pratha̱mānyā̍san |
te ha̱ nāka̍ṃ mahi̱māna̍: sacante |
yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ || 7 ||
a̱dbhyaḥ sambhū̍taḥ pṛthi̱vyai rasā̎cca |
vi̱śvaka̍rmaṇa̱: sama̍varta̱tādhi̍ |
tasya̱ tvaṣṭā̍ vi̱dadha̍drū̱pame̍ti |
tatpuru̍ṣasya̱ viśva̱mājā̍na̱magre̎ |
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱: para̍stāt |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̍ vidya̱teya̎nāya |
pra̱jāpa̍tiścarati̱ garbhe̍ a̱ntaḥ |
a̱jāya̍māno bahu̱dhā vijā̍yate || 8 ||
tasya̱ dhīrā̱: pari̍jānanti̱ yonim̎ |
marī̍cīnāṃ pa̱dami̍cchanti ve̱dhasa̍: |
yo de̱vebhya̱ āta̍pati |
yo de̱vānā̎ṃ pu̱rohi̍taḥ |
pūrvo̱ yo de̱vebhyo̍ jā̱taḥ |
namo̍ ru̱cāya̱ brāhma̍ye |
ruca̍ṃ brā̱hmaṃ ja̱naya̍ntaḥ |
de̱vā agre̱ tada̍bruvan |
yastvai̱vaṃ brā̎hma̱ṇo vi̱dyāt |
tasya̍ de̱vā asa̱n vaśe̎ || 9 ||
hrīśca̍ te la̱kṣmīśca̱ pat_nyau̎ |
a̱ho̱rā̱tre pā̱rśve | nakṣa̍trāṇi rū̱pam |
a̱śvinau̱ vyāttam̎ | i̱ṣṭaṃ ma̍niṣāṇa |
a̱muṃ ma̍niṣāṇa | sarva̍ṃ maniṣāṇa || 10 ||
oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śanno̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.