Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim |
tamō:’riṁ sarvapāpaghnaṁ praṇatō:’smi divākaram || 1 ||
dadhiśaṅkhatuṣārābhaṁ kṣīrōdārṇavasambhavam |
namāmi śaśinaṁ sōmaṁ śambhōrmukuṭabhūṣaṇam || 2 ||
dharaṇīgarbhasambhūtaṁ vidyutkāntisamaprabham |
kumāraṁ śaktihastaṁ taṁ maṅgalaṁ praṇamāmyaham || 3 ||
priyaṅgukalikāśyāmaṁ rūpēṇāpratimaṁ budham |
saumyaṁ saumyaguṇōpētaṁ taṁ budhaṁ praṇamāmyaham || 4 ||
dēvānāṁ ca r̥ṣīṇāṁ ca guruṁ kāñcanasannibham |
buddhibhūtaṁ trilōkēśaṁ taṁ namāmi br̥haspatim || 5 ||
himakundamr̥ṇālābhaṁ daityānāṁ paramaṁ gurum |
sarvaśāstrapravaktāraṁ bhārgavaṁ praṇamāmyaham || 6 ||
nīlāñjanasamābhāsaṁ raviputraṁ yamāgrajam |
chāyāmārtāṇḍasambhūtaṁ taṁ namāmi śanaiścaram || 7 ||
ardhakāyaṁ mahāvīryaṁ candrādityavimardanam |
siṁhikāgarbhasambhūtaṁ taṁ rāhuṁ praṇamāmyaham || 8 ||
palāśapuṣpasaṅkāśaṁ tārakāgrahamastakam |
raudraṁ raudrātmakaṁ ghōraṁ taṁ kētuṁ praṇamāmyaham || 9 ||
iti vyāsamukhōdgītaṁ yaḥ paṭhēt susamāhitaḥ |
divā vā yadi vā rātrau vighnaśāntirbhaviṣyati || 10 ||
naranārīnr̥pāṇāṁ ca bhavēdduḥsvapnanāśanam |
aiśvaryamatulaṁ tēṣāmārōgyaṁ puṣṭivardhanam || 11 ||
grahanakṣatrajāḥ pīḍāstaskarāgnisamudbhavāḥ |
tāḥ sarvāḥ praśamaṁ yānti vyāsō brūtē na saṁśayaḥ || 12 ||
iti śrīvyāsa kr̥ta navagraha stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.