Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkanavatitamadaśakam (91) – bhaktimahattvam |
śrīkr̥ṣṇa tvatpadōpāsanamabhayatamaṁ baddhamithyārthadr̥ṣṭē-
rmartyasyārtasya manyē vyapasarati bhayaṁ yēna sarvātmanaiva |
yattāvattvatpraṇītāniha bhajanavidhīnāsthitō mōhamārgē
dhāvannapyāvr̥tākṣaḥ skhalati na kuhaciddēvadēvākhilātman || 91-1 ||
bhūman kāyēna vācā muhurapi manasā tvadbalaprēritātmā
yadyatkurvē samastaṁ tadiha paratarē tvayyasāvarpayāmi |
jātyāpīha śvapākastvayi nihitamanaḥ karmavāgindriyārtha-
prāṇō viśvaṁ punītē na tu vimukhamanāstvatpadādvipravaryaḥ || 91-2 ||
bhītirnāma dvitīyādbhavati nanu manaḥkalpitaṁ ca dvitīyaṁ
tēnaikyābhyāsaśīlō hr̥dayamiha yathāśakti buddhyā nirundhyām |
māyāviddhē tu tasminpunarapi na tathā bhāti māyādhināthaṁ
taṁ tvāṁ bhaktyā mahatyā satatamanubhajannīśa bhītiṁ vijahyām || 91-3 ||
bhaktērutpattivr̥ddhī tava caraṇajuṣāṁ saṅgamēnaiva puṁsā-
māsādyē puṇyabhājāṁ śriya iva jagati śrīmatāṁ saṅgamēna |
tatsaṅgō dēva bhūyānmama khalu satataṁ tanmukhādunmiṣadbhi-
stvanmāhātmyaprakārairbhavati ca sudr̥ḍhā bhaktiruddhūtapāpā || 91-4 ||
śrēyōmārgēṣu bhaktāvadhikabahumatirjanmakarmāṇi bhūyō
gāyankṣēmāṇi nāmānyapi tadubhayataḥ pradrutaṁ pradrutātmā |
udyaddhāsaḥ kadācitkuhacidapi rudankvāpi garjanpragāya-
nnunmādīva pranr̥tyannayi kuru karuṇāṁ lōkabāhyaścarēyam || 91-5 ||
bhūtānyētāni bhūtātmakamapi sakalaṁ pakṣimatsyānmr̥gādīn
martyānmitrāṇi śatrūnapi yamitamatistvanmayānyānamāni |
tvatsēvāyāṁ hi siddhyēnmama tava kr̥payā bhaktidārḍhyaṁ virāga-
stvattattvasyāvabōdhō:’pi ca bhuvanapatē yatnabhēdaṁ vinaiva || 91-6 ||
nō muhyankṣuttr̥ḍādyairbhavasaraṇibhavaistvannilīnāśayatvā-
ccintāsātatyaśālī nimiṣalavamapi tvatpadādaprakampaḥ |
iṣṭāniṣṭēṣu tuṣṭivyasanavirahitō māyikatvāvabōdhā-
jjyōtsnābhistvannakhēndōradhikaśiśiritēnātmanā sañcarēyam || 91-7 ||
bhūtēṣvēṣu tvadaikyasmr̥tisamadhigatau nādhikārō:’dhunā cē-
ttvatprēma tvatkamaitrī jaḍamatiṣu kr̥pā dviṭsu bhūyādupēkṣā |
arcāyāṁ vā samarcākutukamurutaraśraddhayā vardhatāṁ mē
tvatsaṁsēvī tathāpi drutamupalabhatē bhaktalōkōttamatvam || 91-8 ||
āvr̥tya tvatsvarūpaṁ kṣitijalamarudādyātmanā vikṣipantī
jīvānbhūyiṣṭhakarmāvalivivaśagatīn duḥkhajālē kṣipantī |
tvanmāyā mābhibhūnmāmayi bhuvanapatē kalpatē tatpraśāntyai
tvatpādē bhaktirēvētyavadadayi vibhō siddhayōgī prabuddhaḥ || 91-9 ||
duḥkhānyālōkya jantuṣvalamuditavivēkō:’hamācāryavaryā-
llabdhvā tvadrūpatattvaṁ guṇacaritakathādyudbhavadbhaktibhūmā |
māyāmēnāṁ taritvā paramasukhamayē tvatpadē mōditāhē
tasyāyaṁ pūrvaraṅgaḥ pavanapurapatē nāśayāśēṣarōgān || 91-10 ||
iti ēkanavatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.