Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnanavatitamadaśakam (89) – vr̥kāsuravadhaṁ – bhr̥guparīkṣaṇam |
ramājānē jānē yadiha tava bhaktēṣu vibhavō
na sadyassampadyastadiha madakr̥ttvādaśaminām |
praśāntiṁ kr̥tvaiva pradiśasi tataḥ kāmamakhilaṁ
praśāntēṣu kṣipraṁ na khalu bhavadīyē cyutikathā || 89-1 ||
sadyaḥ prasādaruṣitānvidhiśaṅkarādīn
kēcidvibhō nijaguṇānuguṇaṁ bhajantaḥ |
bhraṣṭā bhavanti bata kaṣṭamadīrghadr̥ṣṭyā
spaṣṭaṁ vr̥kāsura udāharaṇaṁ kilāsmin || 89-2 ||
śakunijaḥ sa tu nāradamēkadā
tvaritatōṣamapr̥cchadadhīśvaram |
sa ca didēśa girīśamupāsituṁ
na tu bhavantamabandhumasādhuṣu || 89-3 ||
tapastaptvā ghōraṁ sa khalu kupitaḥ saptamadinē
śiraḥ chittvā sadyaḥ puraharamupasthāpya purataḥ |
atikṣudraṁ raudraṁ śirasi karadānēna nidhanaṁ
jagannāthādvavrē bhavati vimukhānāṁ kva śubhadhīḥ || 89-4 ||
mōktāraṁ bandhamuktō hariṇapatiriva prādravatsō:’tha rudraṁ
daityādbhītyā sma dēvō diśi diśi valatē pr̥ṣṭhatō dattadr̥ṣṭiḥ |
tūṣṇīkē sarvalōkē tava padamadhirōkṣyantamudvīkṣya śarvaṁ
dūrādēvāgratastvaṁ paṭuvaṭuvapuṣā tasthiṣē dānavāya || 89-5 ||
bhadraṁ tē śākunēya bhramasi kimadhunā tvaṁ piśācasya vācā
sandēhaścēnmaduktau tava kimu na karōṣyaṅgulīmaṅga maulau |
itthaṁ tvadvākyamūḍhaḥ śirasi kr̥takaraḥ sō:’patacchinnapātaṁ
bhraṁśō hyēvaṁ parōpāsiturapi ca gatiḥ śūlinō:’pi tvamēva || 89-6 ||
bhr̥guṁ kila sarasvatīnikaṭavāsinastāpasā-
strimūrtiṣu samādiśannadhikasattvatāṁ vēditum |
ayaṁ punaranādarāduditaruddharōṣē vidhau
harē:’pi ca jihiṁsiṣau girijayā dhr̥tē tvāmagāt || 89-7 ||
suptaṁ ramāṅkabhuvi paṅkajalōcanaṁ tvāṁ
viprē vinighnati padēna mudōtthitastvam |
sarvaṁ kṣamasva munivarya bhavētsadā mē
tvatpādacihnamiha bhūṣaṇamityavādīḥ || 89-8 ||
niścitya tē ca sudr̥ḍhaṁ tvayi baddhabhāvāḥ
sārasvatā munivarā dadhirē vimōkṣam |
tvāmēvamacyuta punaścyutidōṣahīnaṁ
sattvōccayaikatanumēva vayaṁ bhajāmaḥ || 89-9 ||
jagatsr̥ṣṭyādau tvāṁ nigamanivahairvandibhiriva
stutaṁ viṣṇō saccitparamarasanirdvaitavapuṣam |
parātmānaṁ bhūman paśupavanitābhāgyanivahaṁ
parītapaśrāntyai pavanapuravāsin paribhajē || 89-10 ||
iti ēkōnanavatitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.