Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ prathamadaśakam (1) – bhagavataḥ svarūpaṁ tathā māhātmyam
sāndrānandāvabōdhātmakamanupamitaṁ kāladēśāvadhibhyāṁ
nirmuktaṁ nityamuktaṁ nigamaśatasahasrēṇa nirbhāsyamānam |
aspaṣṭaṁ dr̥ṣṭamātrē punarurupuruṣārthātmakaṁ brahma tattvaṁ
tattāvadbhāti sākṣādgurupavanapurē hanta bhāgyaṁ janānām || 1-1 ||
ēvaṁdurlabhyavastunyapi sulabhatayā hastalabdhē yadanyat
tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭēyam |
ētē tāvadvayaṁ tu sthirataramanasā viśvapīḍāpahatyai
niśśēṣātmānamēnaṁ gurupavanapurādhīśamēvāśrayāmaḥ || 1-2 ||
sattvaṁ yattatpurābhyāmaparikalanatō nirmalaṁ tēna tāvat-
bhūtairbhūtēndriyaistē vapuriti bahuśaḥ śrūyatē vyāsavākyam |
tatsvacchatvādyadacchāditaparasukhacidgarbhanirbhāsarūpaṁ
tasmin dhanyā ramantē śrutimatimadhurē sugrahē vigrahē tē || 1-3 ||
niṣkampē nityapūrṇē niravadhiparamānandapīyūṣarūpē
nirlīnānēkamuktāvalisubhagatamē nirmalabrahmasindhau |
kallōlōllāsatulyaṁ khalu vimalataraṁ sattvamāhustadātmā
kasmānnō niṣkalastvaṁ sakala iti vacastvatkalāsvēva bhūman || 1-4 ||
nirvyāpārō:’pi niṣkāraṇamaja bhajasē yatkriyāmīkṣaṇākhyāṁ
tēnaivōdēti līnā prakr̥tirasatikalpā:’pi kalpādikālē |
tasyāḥ saṁśuddhamaṁśaṁ kamapi tamatirōdhāyakaṁ sattvarūpaṁ
sa tvaṁ dhr̥tvā dadhāsi svamahimavibhavākuṇṭha vaikuṇṭha rūpam || 1-5 ||
tattē pratyagradhārādharalalitakalāyāvalīkēlikāraṁ
lāvaṇyasyaikasāraṁ sukr̥tijanadr̥śāṁ pūrṇapuṇyāvatāram |
lakṣmīniśśaṅkalīlānilayanamamr̥tasyandasandōhamantaḥ
siñcatsañcintakānāṁ vapuranukalayē mārutāgāranātha || 1-6 ||
kaṣṭā tē sr̥ṣṭicēṣṭā bahutarabhavakhēdāvahā jīvabhājā-
mityēvaṁ pūrvamālōcitamajita mayā naivamadyābhijānē |
nōcējjīvāḥ kathaṁ vā madhurataramidaṁ tvadvapuścidrasārdraṁ
nētraiḥ śrōtraiśca pītvā paramarasasudhāṁbhōdhipūrē ramēran || 1-7 ||
namrāṇāṁ sannidhattē satatamapi purastairanabhyarthitāna-
pyarthān kāmānajasraṁ vitarati paramānandasāndrāṁ gatiṁ ca |
itthaṁ niśśēṣalabhyō niravadhikaphalaḥ pārijātō harē tvaṁ
kṣudraṁ taṁ śakravāṭīdrumamabhilaṣati vyarthamarthivrajō:’yam || 1-8 ||
kāruṇyātkāmamanyaṁ dadati khalu parē svātmadastvaṁ viśēṣā-
daiśvaryādīśatē:’nyē jagati parajanē svātmanō:’pīśvarastvam |
tvayyuccairāramanti pratipadamadhurē cētanāḥ sphītabhāgyā-
stvaṁ cātmārāma ēvētyatulaguṇagaṇādhāra śaurē namastē || 1-9 ||
aiśvaryaṁ śaṅkarādīśvaraviniyamanaṁ viśvatējōharāṇāṁ
tējassaṁhāri vīryaṁ vimalamapi yaśō nispr̥haiścōpagītam |
aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi tē saṅgavārtā
tadvātāgāravāsin murahara bhagavacchabdamukhyāśrayō:’si || 1-10 ||
iti prathamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.