Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ghuṣyatē yasya nagarē raṅgayātrā dinē dinē |
tamahaṁ śirasā vandē rājānaṁ kulaśēkharam ||
śrīvallabhēti varadēti dayāparēti
bhaktapriyēti bhavaluṇṭhanakōvidēti |
nāthēti nāgaśayanēti jagannivāsē-
-tyālāpanaṁ pratipadaṁ kuru mē mukunda || 1 ||
jayatu jayatu dēvō dēvakīnandanō:’yaṁ
jayatu jayatu kr̥ṣṇō vr̥ṣṇivaṁśapradīpaḥ |
jayatu jayatu mēghaśyāmalaḥ kōmalāṅgō
jayatu jayatu pr̥thvībhāranāśō mukundaḥ || 2 ||
mukunda mūrdhnā praṇipatya yācē
bhavantamēkāntamiyantamartham |
avismr̥tistvaccaraṇāravindē
bhavē bhavē mē:’stu bhavatprasādāt || 3 ||
nāhaṁ vandē tava caraṇayōrdvandvamadvandvahētōḥ
kumbhīpākaṁ gurumapi harē nārakaṁ nāpanētum |
ramyā rāmā mr̥dutanulatā nandanē nāpi rantuṁ
bhāvē bhāvē hr̥dayabhavanē bhāvayēyaṁ bhavantam || 4 ||
nāsthā dharmē na vasunicayē naiva kāmōpabhōgē
yadyadbhavyaṁ bhavatu bhagavan pūrvakarmānurūpam |
ētat prārthyaṁ mama bahumataṁ janmajanmāntarē:’pi
tvatpādāmbhōruhayugagatā niścalā bhaktirastu || 5 ||
divi vā bhuvi vā mamāstu vāsō
narakē vā narakāntaka prakāmam |
avadhīrita śāradāravindau
caraṇau tē maraṇē:’pi cintayāmi || 6 ||
kr̥ṣṇa tvadīya padapaṅkaja pañjarānta-
-madyaiva mē viśatu mānasa rājahaṁsaḥ |
prāṇaprayāṇasamayē kaphavātapittaiḥ
kaṇṭhāvarōdhanavidhau smaraṇaṁ kutastē || 7 ||
cintayāmi harimēva santataṁ
mandamanda hasitānanāmbujam |
nandagōpa tanayaṁ parātparaṁ
nāradādi munibr̥nda vanditam || 8 ||
karacaraṇasarōjē kāntimannētramīnē
śramamuṣi bhujavīcivyākulē:’gādhamārgē |
harisarasi vigāhyāpīya tējōjalaughaṁ
bhavamaruparikhinnaḥ khēdamadya tyajāmi || 9 ||
sarasijanayanē saśaṅkhacakrē
murabhidi mā virama svacitta rantum |
sukhataramaparaṁ na jātu jānē
haricaraṇa smaraṇāmr̥tēna tulyam || 10 ||
mā bhīrmandamanō vicintya bahudhā yāmīściraṁ yātanāḥ
nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ |
ālasyaṁ vyapanīya bhaktisulabhaṁ dhyāyasva nārāyaṇaṁ
lōkasya vyasanāpanōdanakarō dāsasya kiṁ na kṣamaḥ || 11 ||
bhavajaladhigatānāṁ dvandvavātāhatānāṁ
suta duhitr̥ kalatra trāṇa bhārārditānām |
viṣamaviṣayatōyē majjatāmaplavānāṁ
bhavatu śaraṇamēkō viṣṇupōtō narāṇām || 12 ||
bhavajaladhimagādhaṁ dustaraṁ nistarēyaṁ
kathamahamiti cētō mā sma gāḥ kātaratvam |
sarasijadr̥śi dēvē tāvakī bhaktirēkā
narakabhidi niṣaṇṇā tārayiṣyatyavaśyam || 13 ||
tr̥ṣṇātōyē madanapavanōddhūta mōhōrmimālē
dārāvartē tanayasahajagrāhasaṅghākulē ca |
saṁsārākhyē mahati jaladhau majjatāṁ nastridhāman
pādāmbhōjē varada bhavatō bhaktināvaṁ prayaccha || 14 ||
mādrākṣaṁ kṣīṇapuṇyān kṣaṇamapi bhavatō bhaktihīnān padābjē
māśrauṣaṁ śrāvyabandhaṁ tava caritamapāsyānyadākhyānajātam |
māsmārṣaṁ mādhava tvāmapi bhuvanapatē cētasāpahnuvānā-
-nmābhūvaṁ tvatsaparyā vyatikara rahitō janmajanmāntarē:’pi || 15 ||
jihvē kīrtaya kēśavaṁ muraripuṁ cētō bhaja śrīdharaṁ
pāṇidvandva samarcayācyuta kathāḥ śrōtradvaya tvaṁ śr̥ṇu |
kr̥ṣṇaṁ lōkaya lōcanadvaya harērgacchāṅghriyugmālayaṁ
jighra ghrāṇa mukundapādatulasīṁ mūrdhannamādhōkṣajam || 16 ||
hē lōkāḥ śr̥ṇuta prasūti maraṇavyādhēścikitsāmimāṁ
yōgajñāḥ samudāharanti munayō yāṁ yājñavalkyādayaḥ |
antarjyōtiramēyamēkamamr̥taṁ kr̥ṣṇākhyamāpīyatāṁ
tatpītaṁ paramauṣadhaṁ vitanutē nirvāṇamātyantikam || 17 |
hē martyāḥ paramaṁ hitaṁ śr̥ṇuta vō vakṣyāmi saṅkṣēpataḥ
saṁsārārṇavamāpadūrmibahulaṁ samyakpraviśya sthitāḥ |
nānājñānamapāsya cētasi namō nārāyaṇāyētyamuṁ
mantraṁ sapraṇavaṁ praṇāmasahitaṁ prāvartayadhvaṁ muhuḥ || 18 ||
pr̥thvī rēṇu raṇuḥ payāṁsi kaṇikāḥ phalgu sphuliṅgō:’laghu-
-stējō niḥśvasanaṁ maruttanutaraṁ randhraṁ susūkṣmaṁ nabhaḥ |
kṣudrā rudrapitāmahaprabhr̥tayaḥ kīṭāḥ samastāḥ surāḥ
dr̥ṣṭē yatra sa tāvakō vijayatē bhūmāvadhūtāvadhiḥ || 19 ||
baddhēnāñjalinā natēna śirasā gātraiḥ sarōmōdgamaiḥ
kaṇṭhēna svaragadgadēna nayanēnōdgīrṇa bāṣpāmbunā |
nityaṁ tvaccaraṇāravindayugala dhyānāmr̥tāsvādinā-
-masmākaṁ sarasīruhākṣa satataṁ sampadyatāṁ jīvitam || 20 ||
hē gōpālaka hē kr̥pājalanidhē hē sindhukanyāpatē
hē kaṁsāntaka hē gajēndrakaruṇāpārīṇa hē mādhava |
hē rāmānuja hē jagattrayagurō hē puṇḍarīkākṣa māṁ
hē gōpījananātha pālaya paraṁ jānāmi na tvāṁ vinā || 21 ||
bhaktāpāyabhujaṅgagāruḍamaṇistrailōkyarakṣāmaṇiḥ
gōpīlōcanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ |
yaḥ kāntāmaṇi rukmiṇī ghanakucadvandvaikabhūṣāmaṇiḥ
śrēyō dēvaśikhāmaṇirdiśatu nō gōpālacūḍāmaṇiḥ || 22 ||
śatrucchēdaikamantraṁ sakalamupaniṣadvākyasampūjyamantraṁ
saṁsārōttāramantraṁ samupacitatamaḥ saṅghaniryāṇamantram |
sarvaiśvaryaikamantraṁ vyasanabhujaga sandaṣṭa santrāṇamantraṁ
jihvē śrīkr̥ṣṇamantraṁ japa japa satataṁ janmasāphalyamantram || 23 ||
vyāmōha praśamauṣadhaṁ munimanōvr̥tti pravr̥ttyauṣadhaṁ
daityēndrārtikarauṣadhaṁ trijagatāṁ sañjīvanaikauṣadham | [tribhuvanī]
bhaktātyantahitauṣadhaṁ bhavabhayapradhvaṁsanaikauṣadhaṁ
śrēyaḥ prāptikarauṣadhaṁ piba manaḥ śrīkr̥ṣṇadivyauṣadham || 24 ||
āmnāyābhyasanānyaraṇyaruditaṁ vēdavratānyanvahaṁ
mēdaśchēdaphalāni pūrtavidhayaḥ sarvē hutaṁ bhasmani |
tīrthānāmavagāhanāni ca gajasnānaṁ vinā yatpada-
-dvandvāmbhōruhasaṁsmr̥tirvijayatē dēvaḥ sa nārāyaṇaḥ || 25 ||
śrīmannāma prōcya nārāyaṇākhyaṁ
kē na prāpurvāñchitaṁ pāpinō:’pi |
hā naḥ pūrvaṁ vākpravr̥ttā na tasmin
tēna prāptaṁ garbhavāsādiduḥkham || 26 ||
majjanmanaḥ phalamidaṁ madhukaiṭabhārē
matprārthanīya madanugraha ēṣa ēva |
tvadbhr̥tya bhr̥tya paricāraka bhr̥tyabhr̥tya
bhr̥tyasya bhr̥tya iti māṁ smara lōkanātha || 27 ||
nāthē naḥ puruṣōttamē trijagatāmēkādhipē cētasā
sēvyē svasya padasya dātari surē nārāyaṇē tiṣṭhati |
yaṁ kañcitpuruṣādhamaṁ katipayagrāmēśamalpārthadaṁ
sēvāyai mr̥gayāmahē naramahō mūkā varākā vayam || 28 ||
madana parihara sthitiṁ madīyē
manasi mukundapadāravindadhāmni |
haranayana kr̥śānunā kr̥śō:’si
smarasi na cakraparākramaṁ murārēḥ || 29 ||
tattvaṁ bruvāṇāni paraṁ parasmā-
-nmadhu kṣarantīva satāṁ phalāni |
prāvartaya prāñjalirasmi jihvē
nāmāni nārāyaṇa gōcarāṇi || 30 ||
idaṁ śarīraṁ pariṇāmapēśalaṁ
patatyavaśyaṁ ślathasandhijarjaram |
kimauṣadhaiḥ kliśyasi mūḍha durmatē
nirāmayaṁ kr̥ṣṇarasāyanaṁ piba || 31 ||
dārā vārākaravarasutā tē tanūjō viriñciḥ
stōtā vēdastava suragaṇō bhr̥tyavargaḥ prasādaḥ |
muktirmāyā jagadavikalaṁ tāvakī dēvakī tē
mātā mitraṁ balaripusutastvayyatō:’nyanna jānē || 32 ||
kr̥ṣṇō rakṣatu nō jagattrayaguruḥ kr̥ṣṇaṁ namasyāmyahaṁ
kr̥ṣṇēnāmaraśatravō vinihatāḥ kr̥ṣṇāya tasmai namaḥ |
kr̥ṣṇādēva samutthitaṁ jagadidaṁ kr̥ṣṇasya dāsō:’smyahaṁ
kr̥ṣṇē tiṣṭhati sarvamētadakhilaṁ hē kr̥ṣṇa rakṣasva mām || 33 ||
tattvaṁ prasīda bhagavan kuru mayyanāthē
viṣṇō kr̥pāṁ paramakāruṇikaḥ kila tvam |
saṁsārasāgaranimagnamanantadīna-
-muddhartumarhasi harē puruṣōttamō:’si || 34 ||
namāmi nārāyaṇa pādapaṅkajaṁ
karōmi nārāyaṇa pūjanaṁ sadā |
vadāmi nārāyaṇa nāma nirmalaṁ
smarāmi nārāyaṇa tattvamavyayam || 35 ||
śrīnātha nārāyaṇa vāsudēva
śrīkr̥ṣṇa bhaktapriya cakrapāṇē |
śrīpadmanābhācyuta kaiṭabhārē
śrīrāma padmākṣa harē murārē || 36 ||
ananta vaikuṇṭha mukunda kr̥ṣṇa
gōvinda dāmōdara mādhavēti |
vaktuṁ samarthō:’pi na vakti kaści-
-dahō janānāṁ vyasanābhimukhyam || 37 ||
dhyāyanti yē viṣṇumanantamavyayaṁ
hr̥tpadmamadhyē satataṁ vyavasthitam |
samāhitānāṁ satatābhayapradaṁ
tē yānti siddhiṁ paramāṁ ca vaiṣṇavīm || 38 ||
kṣīrasāgarataraṅgaśīkarā-
-:’:’sāratārakita cārumūrtayē |
bhōgibhōga śayanīyaśāyinē
mādhavāya madhuvidviṣē namaḥ || 39 ||
yasya priyau śrutidharau kavilōkavīrau
mitrē dvijanmavarapadma śarāvabhūtām |
tēnāmbujākṣa caraṇāmbuja ṣaṭpadēna
rājñā kr̥tā kr̥tiriyaṁ kulaśēkharēṇa || 40 ||
iti śrīkulaśēkhara praṇītaṁ mukundamālā |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.