Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīsarvasāmrājya mēdhākālīsvarūpa kakārātmaka sahasranāmastōtra mantrasya mahākāla r̥ṣiḥ anuṣṭup chandaḥ śrīdakṣiṇa mahākālī dēvatā hrīṁ bījaṁ hūṁ śaktiḥ krīṁ kīlakaṁ kālīvaradānādyakhilēṣṭārthē pāṭhē viniyōgaḥ |
r̥ṣyādinyāsaḥ –
ōṁ mahākāla r̥ṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
śrī dakṣiṇa mahākālī dēvatāyai namaḥ hr̥dayē |
hrīṁ bījāya namaḥ guhyē |
hūṁ śaktayē namaḥ pādayōḥ |
krīṁ kīlakāya namō nābhau |
viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ krāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ krīṁ tarjanībhyāṁ namaḥ |
ōṁ krūṁ madhyamābhyāṁ namaḥ |
ōṁ kraiṁ anāmikābhyāṁ namaḥ |
ōṁ krauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ kraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādi nyāsaḥ –
ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya hum |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ |
atha dhyānam |
karālavadanāṁ ghōrāṁ muktakēśīṁ caturbhujām |
kālikāṁ dakṣiṇāṁ divyāṁ muṇḍamālāvibhūṣitām || 1 ||
sadyaśchinnaśiraḥ khaḍgavāmōrdhvādhaḥ karāmbujām |
abhayaṁ varadaṁ caiva dakṣiṇādhōrdhvapāṇikām || 2 ||
mahāmēghaprabhāṁ śyāmāṁ tathā caiva digambarām |
kaṇṭhāvasaktamuṇḍālīgaladrudhiracarcitām || 3 ||
karṇāvataṁsatānīta śavayugmabhayānakām |
ghōradaṁṣṭrākarālāsyāṁ pīnōnnatapayōdharām || 4 ||
śavānāṁ karasaṅghātaiḥ kr̥takāñcīṁ hasanmukhīm |
sr̥kkādvayagaladraktadhārāvisphuritānanām || 5 ||
ghōrarūpāṁ mahāraudrīṁ śmaśānālayavāsinīm |
danturāṁ dakṣiṇavyāpimuktalambakacōccayām || 6 ||
śavarūpamahādēvahr̥dayōpari saṁsthitām |
śivābhirghōrarūpābhiścaturdikṣu samanvitām || 7 ||
mahākālēna sārdhōrdhamupaviṣṭaratāturām |
sukhaprasannavadanāṁ smērānanasarōruhām |
ēvaṁ sañcintayēddēvīṁ śmaśānālayavāsinīm || 8 ||
atha stōtram |
ōṁ krīṁ kālī krūṁ karālī ca kalyāṇī kamalā kalā |
kalāvatī kalāḍhyā ca kalāpūjyā kalātmikā || 1 ||
kalādr̥ṣṭā kalāpuṣṭā kalāmastā kalākarā |
kalākōṭisamābhāsā kalākōṭiprapūjitā || 2 ||
kalākarma kalādhārā kalāpārā kalāgamā |
kalādhārā kamalinī kakārā karuṇā kaviḥ || 3 ||
kakāravarṇasarvāṅgī kalākōṭiprabhūṣitā |
kakārakōṭiguṇitā kakārakōṭibhūṣaṇā || 4 ||
kakāravarṇahr̥dayā kakāramanumaṇḍitā |
kakāravarṇanilayā kakaśabdaparāyaṇā || 5 ||
kakāravarṇamukuṭā kakāravarṇabhūṣaṇā |
kakāravarṇarūpā ca kākaśabdaparāyaṇā || 6 ||
kavīrāsphālanaratā kamalākarapūjitā |
kamalākaranāthā ca kamalākararūpadhr̥k || 7 ||
kamalākarasiddhisthā kamalākarapāradā |
kamalākaramadhyasthā kamalākaratōṣitā || 8 ||
kathaṅkāraparālāpā kathaṅkāraparāyaṇā |
kathaṅkārapadāntasthā kathaṅkārapadārthabhūḥ || 9 ||
kamalākṣī kamalajā kamalākṣaprapūjitā |
kamalākṣavarōdyuktā kakārā karburākṣarā || 10 ||
karatārā karacchinnā karaśyāmā karārṇavā |
karapūjyā kararatā karadā karapūjitā || 11 ||
karatōyā karāmarṣā karmanāśā karapriyā |
karaprāṇā karakajā karakā karakāntarā || 12 ||
karakācalarūpā ca karakācalaśōbhinī |
karakācalaputrī ca karakācalatōṣitā || 13 ||
karakācalagēhasthā karakācalarakṣiṇī |
karakācalasammānyā karakācalakāriṇī || 14 ||
karakācalavarṣāḍhyā karakācalarañjitā |
karakācalakāntārā karakācalamālinī || 15 ||
karakācalabhōjyā ca karakācalarūpiṇī |
karāmalakasaṁsthā ca karāmalakasiddhidā || 16 ||
karāmalakasampūjyā karāmalakatāriṇī |
karāmalakakālī ca karāmalakarōcinī || 17 ||
karāmalakamātā ca karāmalakasēvinī |
karāmalakabaddhyēyā karāmalakadāyinī || 18 ||
kañjanētrā kañjagatiḥ kañjasthā kañjadhāriṇī |
kañjamālāpriyakarī kañjarūpā ca kañjajā || 19 ||
kañjajātiḥ kañjagatiḥ kañjahōmaparāyaṇā |
kañjamaṇḍalamadhyasthā kañjābharaṇabhūṣitā || 20 ||
kañjasammānaniratā kañjōtpattiparāyaṇā |
kañjarāśisamākārā kañjāraṇyanivāsinī || 21 ||
karañjavr̥kṣamadhyasthā karañjavr̥kṣavāsinī |
karañjaphalabhūṣāḍhyā karañjavanavāsinī || 22 ||
karañjamālābharaṇā karavālaparāyaṇā |
karavālaprahr̥ṣṭātmā karavālapriyāgatiḥ || 23 ||
karavālapriyākanthā karavālavihāriṇī |
karavālamayī karmā karavālapriyaṅkarī || 24 ||
kabandhamālābharaṇā kabandharāśimadhyagā |
kabandhakūṭasaṁsthānā kabandhānantabhūṣaṇā || 25 ||
kabandhanādasantuṣṭā kabandhāsanadhāriṇī |
kabandhagr̥hamadhyasthā kabandhavanavāsinī || 26 ||
kabandhakāñcīkaraṇī kabandharāśibhūṣaṇā |
kabandhamālājayadā kabandhadēhavāsinī || 27 ||
kabandhāsanamānyā ca kapālamālyadhāriṇī |
kapālamālāmadhyasthā kapālavratatōṣitā || 28 ||
kapāladīpasantuṣṭā kapāladīparūpiṇī |
kapāladīpavaradā kapālakajjalasthitā || 29 ||
kapālamālājayadā kapālajapatōṣiṇī |
kapālasiddhisaṁhr̥ṣṭā kapālabhōjanōdyatā || 30 ||
kapālavratasaṁsthānā kapālakamalālayā |
kavitvāmr̥tasārā ca kavitvāmr̥tasāgarā || 31 ||
kavitvasiddhisaṁhr̥ṣṭā kavitvādānakāriṇī |
kavipūjyā kavigatiḥ kavirūpā kavipriyā || 32 ||
kavibrahmānandarūpā kavitvavratatōṣitā |
kavimānasasaṁsthānā kavivāñchāprapūraṇī || 33 ||
kavikaṇṭhasthitā kaṁ hrīṁ kaṅkaṅkaṁ kavipūrtidā |
kajjalā kajjalādānamānasā kajjalapriyā || 34 ||
kapālakajjalasamā kajjalēśaprapūjitā |
kajjalārṇavamadhyasthā kajjalānandarūpiṇī || 35 ||
kajjalapriyasantuṣṭā kajjalapriyatōṣiṇī |
kapālamālābharaṇā kapālakarabhūṣaṇā || 36 ||
kapālakarabhūṣāḍhyā kapālacakramaṇḍitā |
kapālakōṭinilayā kapāladurgakāriṇī || 37 ||
kapālagirisaṁsthānā kapālacakravāsinī |
kapālapātrasantuṣṭā kapālārghyaparāyaṇā || 38 ||
kapālārghyapriyaprāṇā kapālārghyavarapradā |
kapālacakrarūpā ca kapālarūpamātragā || 39 ||
kadalī kadalīrūpā kadalīvanavāsinī |
kadalīpuṣpasamprītā kadalīphalamānasā || 40 ||
kadalīhōmasantuṣṭā kadalīdarśanōdyatā |
kadalīgarbhamadhyasthā kadalīvanasundarī || 41 ||
kadambapuṣpanilayā kadambavanamadhyagā |
kadambakusumāmōdā kadambavanatōṣiṇī || 42 ||
kadambapuṣpasampūjyā kadambapuṣpahōmadā |
kadambapuṣpamadhyasthā kadambaphalabhōjinī || 43 ||
kadambakānanāntaḥsthā kadambācalavāsinī |
kakṣapā kakṣapārādhyā kakṣapāsanasaṁsthitā || 44 ||
karṇapūrā karṇanāsā karṇāḍhyā kālabhairavī |
kalaprītā kalahadā kalahā kalahāturā || 45 ||
karṇayakṣī karṇavārtā kathinī karṇasundarī |
karṇapiśācinī karṇamañjarī kavikakṣadā || 46 ||
kavikakṣavirūpāḍhyā kavikakṣasvarūpiṇī |
kastūrīmr̥gasaṁsthānā kastūrīmr̥garūpiṇī || 47 ||
kastūrīmr̥gasantōṣā kastūrīmr̥gamadhyagā |
kastūrīrasanīlāṅgī kastūrīgandhatōṣitā || 48 ||
kastūrīpūjakaprāṇā kastūrīpūjakapriyā |
kastūrīprēmasantuṣṭā kastūrīprāṇadhāriṇī || 49 ||
kastūrīpūjakānandā kastūrīgandharūpiṇī |
kastūrīmālikārūpā kastūrībhōjanapriyā || 50 ||
kastūrītilakānandā kastūrītilakapriyā |
kastūrīhōmasantuṣṭā kastūrītarpaṇōdyatā || 51 ||
kastūrīmārjanōdyuktā kastūrīcakrapūjitā |
kastūrīpuṣpasampūjyā kastūrīcarvaṇōdyatā || 52 ||
kastūrīgarbhamadhyasthā kastūrīvastradhāriṇī |
kastūrikāmōdaratā kastūrīvanavāsinī || 53 ||
kastūrīvanasaṁrakṣā kastūrīprēmadhāriṇī |
kastūrīśaktinilayā kastūrīśaktikuṇḍagā || 54 ||
kastūrīkuṇḍasaṁsnātā kastūrīkuṇḍamajjanā |
kastūrījīvasantuṣṭā kastūrījīvadhāriṇī || 55 ||
kastūrīparamāmōdā kastūrījīvanakṣamā |
kastūrījātibhāvasthā kastūrīgandhacumbanā || 56 ||
kastūrīgandhasaṁśōbhāvirājitakapālabhūḥ |
kastūrīmadanāntaḥsthā kastūrīmadaharṣadā || 57 ||
kastūrīkavitānāḍhyā kastūrīgr̥hamadhyagā |
kastūrīsparśakaprāṇā kastūrīnindakāntakā || 58 ||
kastūryāmōdarasikā kastūrīkrīḍanōdyatā |
kastūrīdānaniratā kastūrīvaradāyinī || 59 ||
kastūrīsthāpanāsaktā kastūrīsthānarañjinī |
kastūrīkuśalaprāṇā kastūrīstutivanditā || 60 ||
kastūrīvandakārādhyā kastūrīsthānavāsinī |
kaharūpā kahāḍhyā ca kahānandā kahātmabhūḥ || 61 ||
kahapūjyā kahātyākhyā kahahēyā kahātmikā |
kahamālākaṇṭhabhūṣā kahamantrajapōdyatā || 62 ||
kahanāmasmr̥tiparā kahanāmaparāyaṇā |
kahapārāyaṇaratā kahadēvī kahēśvarī || 63 ||
kahahētu kahānandā kahanādaparāyaṇā |
kahamātā kahāntaḥsthā kahamantrā kahēśvarī || 64 ||
kahagēyā kahārādhyā kahadhyānaparāyaṇā |
kahatantrā kahakahā kahacaryāparāyaṇā || 65 ||
kahācārā kahagatiḥ kahatāṇḍavakāriṇī |
kahāraṇyā kaharatiḥ kahaśaktiparāyaṇā || 66 ||
kaharājyanatā karmasākṣiṇī karmasundarī |
karmavidyā karmagatiḥ karmatantraparāyaṇā || 67 ||
karmamātrā karmagātrā karmadharmaparāyaṇā |
karmarēkhānāśakartrī karmarēkhāvinōdinī || 68 ||
karmarēkhāmōhakarī karmakīrtiparāyaṇā |
karmavidyā karmasārā karmādhārā ca karmabhūḥ || 69 ||
karmakārī karmahārī karmakautukasundarī |
karmakālī karmatārā karmacchinnā ca karmadā || 70 ||
karmacāṇḍālinī karmavēdamātā ca karmabhūḥ |
karmakāṇḍaratānantā karmakāṇḍānumānitā || 71 ||
karmakāṇḍaparīṇāhā kamaṭhī kamaṭhākr̥tiḥ |
kamaṭhārādhyahr̥dayā kamaṭhākaṇṭhasundarī || 72 ||
kamaṭhāsanasaṁsēvyā kamaṭhī karmatatparā |
karuṇākarakāntā ca karuṇākaravanditā || 73 ||
kaṭhōrakaramālā ca kaṭhōrakucadhāriṇī |
kapardinī kapaṭinī kaṭhinā kaṅkabhūṣaṇā || 74 ||
karabhōrūḥ kaṭhinadā karabhā karabhālayā |
kalabhāṣāmayī kalpā kalpanā kalpadāyinī || 75 ||
kamalasthā kalāmālā kamalāsyā kvaṇatprabhā |
kakudminī kaṣṭavatī karaṇīyakathārcitā || 76 ||
kacārcitā kacatanuḥ kacasundaradhāriṇī |
kaṭhōrakucasaṁlagnā kaṭisūtravirājitā || 77 ||
karṇabhakṣapriyā kandā kathā kandagatiḥ kaliḥ |
kalighnī kalidūtī ca kavināyakapūjitā || 78 ||
kaṇakakṣāniyantrī ca kaścitkavivarārcitā |
kartrī ca kartr̥kābhūṣā kāriṇī karṇaśatrupā || 79 ||
karaṇēśī karaṇapā kalavācā kalānidhiḥ |
kalanā kalanādhārā kārikā karakā karā || 80 ||
kalajñēyā karkarāśiḥ karkarāśiprapūjitā |
kanyārāśiḥ kanyakā ca kanyakāpriyabhāṣiṇī || 81 ||
kanyakādānasantuṣṭā kanyakādānatōṣiṇī |
kanyādānakarānandā kanyādānagrahēṣṭadā || 82 ||
karṣaṇā kakṣadahanā kāmitā kamalāsanā |
karamālānandakartrī karamālāpratōṣitā || 83 ||
karamālāśayānandā karamālāsamāgamā |
karamālāsiddhidātrī karamālākarapriyā || 84 ||
karapriyā kararatā karadānaparāyaṇā |
kalānandā kaligatiḥ kalipūjyā kaliprasūḥ || 85 ||
kalanādaninādasthā kalanādavarapradā |
kalanādasamājasthā kahōlā ca kahōladā || 86 ||
kahōlagēhamadhyasthā kahōlavaradāyinī |
kahōlakavitādhārā kahōlar̥ṣimānitā || 87 ||
kahōlamānasārādhyā kahōlavākyakāriṇī |
kartr̥rūpā kartr̥mayī kartr̥mātā ca kartarī || 88 ||
kanīyā kanakārādhyā kanīnakamayī tathā |
kanīyānandanilayā kanakānandatōṣitā || 89 ||
kanīyakakarā kāṣṭhā kathārṇavakarī karī |
karigamyā karigatiḥ karidhvajaparāyaṇā || 90 ||
karināthapriyā kaṇṭhā kathānakapratōṣitā |
kamanīyā kamanakā kamanīyavibhūṣaṇā || 91 ||
kamanīyasamājasthā kamanīyavratapriyā |
kamanīyaguṇārādhyā kapilā kapilēśvarī || 92 ||
kapilārādhyahr̥dayā kapilāpriyavādinī |
kahacakramantravarṇā kahacakraprasūnakā || 93 ||
kaēīlahrīṁsvarūpā ca kaēīlahrīṁvarapradā |
kaēīlahrīṁsiddhidātrī kaēīlahrīṁsvarūpiṇī || 94 ||
kaēīlahrīṁmantravarṇā kaēīlahrīmprasūkalā |
kaēvargā kapāṭasthā kapāṭōdghāṭanakṣamā || 95 ||
kaṅkālī ca kapālī ca kaṅkālapriyabhāṣiṇī |
kaṅkālabhairavārādhyā kaṅkālamānasaṁsthitā || 96 ||
kaṅkālamōhaniratā kaṅkālamōhadāyinī |
kaluṣaghnī kaluṣahā kaluṣārtivināśinī || 97 ||
kalipuṣpā kalādānā kaśipuḥ kaśyapārcitā |
kaśyapā kaśyapārādhyā kalipūrṇakalēvarā || 98 ||
kalēvarakarī kāñcī kavargā ca karālakā |
karālabhairavārādhyā karālabhairavēśvarī || 99 ||
karālā kalanādhārā kapardīśavarapradā |
kapardīśaprēmalatā kapardimālikāyutā || 100 ||
kapardijapamālāḍhyā karavīraprasūnadā |
karavīrapriyaprāṇā karavīraprapūjitā || 101 ||
karṇikārasamākārā karṇikāraprapūjitā |
karīṣāgnisthitā karṣā karṣamātrasuvarṇadā || 102 ||
kalaśā kalaśārādhyā kaṣāyā karigānadā |
kapilā kalakaṇṭhī ca kalikalpalatā matā || 103 ||
kalpamātā kalpalatā kalpakārī ca kalpabhūḥ |
karpūrāmōdarucirā karpūrāmōdadhāriṇī || 104 ||
karpūramālābharaṇā karpūravāsapūrtidā |
karpūramālājayadā karpūrārṇavamadhyagā || 105 ||
karpūratarpaṇaratā kaṭakāmbaradhāriṇī |
kapaṭēśvavarasampūjyā kapaṭēśvararūpiṇī || 106 ||
kaṭuḥ kapidhvajārādhyā kalāpapuṣpadhāriṇī |
kalāpapuṣparucirā kalāpapuṣpapūjitā || 107 ||
krakacā krakacārādhyā kathambrūmā karālatā |
kathaṅkāravinirmuktā kālī kālakriyā kratuḥ || 108 ||
kāminī kāminīpūjyā kāminīpuṣpadhāriṇī |
kāminīpuṣpanilayā kāminīpuṣpapūrṇimā || 109 ||
kāminīpuṣpapūjārhā kāminīpuṣpabhūṣaṇā |
kāminīpuṣpatilakā kāminīkuṇḍacumbanā || 110 ||
kāminīyōgasantuṣṭā kāminīyōgabhōgadā |
kāminīkuṇḍasammagnā kāminīkuṇḍamadhyagā || 111 ||
kāminīmānasārādhyā kāminīmānatōṣitā |
kāminīmānasañcārā kālikā kālakālikā || 112 ||
kāmā ca kāmadēvī ca kāmēśī kāmasambhavā |
kāmabhāvā kāmaratā kāmārtā kāmamañjarī || 113 ||
kāmamañjīraraṇitā kāmadēvapriyāntarā |
kāmakālī kāmakalā kālikā kamalārcitā || 114 ||
kādikā kamalā kālī kālānalasamaprabhā |
kalpāntadahanā kāntā kāntārapriyavāsinī || 115 ||
kālapūjyā kālaratā kālamātā ca kālinī |
kālavīrā kālaghōrā kālasiddhā ca kāladā || 116 ||
kālāñjanasamākārā kālañjaranivāsinī |
kālar̥ddhiḥ kālavr̥ddhiḥ kārāgr̥havimōcinī || 117 ||
kādividyā kādimātā kādisthā kādisundarī |
kāśī kāñcī ca kāñcīśā kāśīśavaradāyinī || 118 ||
krīmbījā caiva krīṁ bījahr̥dayāya namaḥ smr̥tā |
kāmyā kāmyagatiḥ kāmyasiddhidātrī ca kāmabhūḥ || 119 ||
kāmākhyā kāmarūpā ca kāmacāpavimōcinī |
kāmadēvakalārāmā kāmadēvakalālayā || 120 ||
kāmarātriḥ kāmadātrī kāntārācalavāsinī |
kāmarūpā kāmagatiḥ kāmayōgaparāyaṇā || 121 ||
kāmasammardanaratā kāmagēhavikāśinī |
kālabhairavabhāryā ca kālabhairavakāminī || 122 ||
kālabhairavayōgasthā kālabhairavabhōgadā |
kāmadhēnuḥ kāmadōgdhrī kāmamātā ca kāntidā || 123 ||
kāmukā kāmukārādhyā kāmukānandavardhinī |
kārtavīryā kārtikēyā kārtikēyaprapūjitā || 124 ||
kāryā kāraṇadā kāryakāriṇī kāraṇāntarā |
kāntigamyā kāntimayī kāntyā kātyāyanī ca kā || 125 ||
kāmasārā ca kāśmīrā kāśmīrācāratatparā |
kāmarūpācāraratā kāmarūpapriyaṁvadā || 126 ||
kāmarūpācārasiddhiḥ kāmarūpamanōmayī |
kārtikī kārtikārādhyā kāñcanāraprasūnabhūḥ || 127 ||
kāñcanāraprasūnābhā kāñcanāraprapūjitā |
kāñcarūpā kāñcabhūmiḥ kāṁsyapātraprabhōjinī || 128 ||
kāṁsyadhvanimayī kāmasundarī kāmacumbanā |
kāśapuṣpapratīkāśā kāmadrumasamāgamā || 129 ||
kāmapuṣpā kāmabhūmiḥ kāmapūjyā ca kāmadā |
kāmadēhā kāmagēhā kāmabījaparāyaṇā || 130 ||
kāmadhvajasamārūḍhā kāmadhvajasamāsthitā |
kāśyapī kāśyapārādhyā kāśyapānandadāyinī || 131 ||
kālindījalasaṅkāśā kālindījalapūjitā |
kādēvapūjāniratā kādēvaparamārthadā || 132 ||
karmaṇā karmaṇākārā kāmakarmaṇakāriṇī |
kārmaṇatrōṭanakarī kākinī kāraṇāhvayā || 133 ||
kāvyāmr̥tā ca kāliṅgā kāliṅgamardanōdyatā |
kālāguruvibhūṣāḍhyā kālāguruvibhūtidā || 134 ||
kālāgurusugandhā ca kālāgurupratarpaṇā |
kāvērīnīrasamprītā kāvērītīravāsinī || 135 ||
kālacakrabhramākārā kālacakranivāsinī |
kānanā kānanādhārā kāruḥ kāruṇikāmayī || 136 ||
kāmpilyavāsinī kāṣṭhā kāmapatnī ca kāmabhūḥ |
kādambarīpānaratā tathā kādambarī kalā || 137 ||
kāmavandyā ca kāmēśī kāmarājaprapūjitā |
kāmarājēśvarīvidyā kāmakautukasundarī || 138 ||
kāmbōjajā kāñchinadā kāṁsyakāñcanakāriṇī |
kāñcanādrisamākārā kāñcanādripradānadā || 139 ||
kāmakīrtiḥ kāmakēśī kārikā kāntarāśrayā |
kāmabhēdī ca kāmārtināśinī kāmabhūmikā || 140 ||
kālanirṇāśinī kāvyavanitā kāmarūpiṇī |
kāyasthākāmasandīptiḥ kāvyadā kālasundarī || 141 ||
kāmēśī kāraṇavarā kāmēśīpūjanōdyatā |
kāñcīnūpurabhūṣāḍhyā kuṅkumābharaṇānvitā || 142 ||
kālacakrā kālagatiḥ kālacakramanōbhavā |
kundamadhyā kundapuṣpā kundapuṣpapriyā kujā || 143 ||
kujamātā kujārādhyā kuṭhāravaradhāriṇī |
kuñjarasthā kuśaratā kuśēśayavilōcanā || 144 ||
kunaṭī kurarī kudrā kuraṅgī kuṭajāśrayā |
kumbhīnasavibhūṣā ca kumbhīnasavadhōdyatā || 145 ||
kumbhakarṇamanōllāsā kulacūḍāmaṇiḥ kulā |
kulālagr̥hakanyā ca kulacūḍāmaṇipriyā || 146 ||
kulapūjyā kulārādhyā kulapūjāparāyaṇā |
kulabhūṣā tathā kukṣiḥ kurarīgaṇasēvitā || 147 ||
kulapuṣpā kularatā kulapuṣpaparāyaṇā |
kulavastrā kulārādhyā kulakuṇḍasamaprabhā || 148 ||
kulakuṇḍasamōllāsā kuṇḍapuṣpaparāyaṇā |
kuṇḍapuṣpaprasannāsyā kuṇḍagōlōdbhavātmikā || 149 ||
kuṇḍagōlōdbhavādhārā kuṇḍagōlamayī kuhūḥ |
kuṇḍagōlapriyaprāṇā kuṇḍagōlaprapūjitā || 150 ||
kuṇḍagōlamanōllāsā kuṇḍagōlabalapradā |
kuṇḍadēvaratā kruddhā kulasiddhikarā parā || 151 ||
kulakuṇḍasamākārā kulakuṇḍasamānabhūḥ |
kuṇḍasiddhiḥ kuṇḍar̥ddhiḥ kumārīpūjanōdyatā || 152 ||
kumārīpūjakaprāṇā kumārīpūjakālayā |
kumārīkāmasantuṣṭā kumārīpūjanōtsukā || 153 ||
kumārīvratasantuṣṭā kumārīrūpadhāriṇī |
kumārībhōjanaprītā kumārī ca kumāradā || 154 ||
kumāramātā kuladā kulayōniḥ kulēśvarī |
kulaliṅgā kulānandā kularamyā kutarkadhr̥k || 155 ||
kuntī ca kulakāntā ca kulamārgaparāyaṇā |
kullā ca kurukullā ca kullukā kulakāmadā || 156 ||
kuliśāṅgī kubjikā ca kubjikānandavardhinī |
kulīnā kuñjaragatiḥ kuñjarēśvaragāminī || 157 ||
kulapālī kulavatī tathaiva kuladīpikā |
kulayōgēśvarī kuṇḍā kuṅkumāruṇavigrahā || 158 ||
kuṅkumānandasantōṣā kuṅkumārṇavavāsinī |
kuṅkumākusumaprītā kulabhūḥ kulasundarī || 159 ||
kumudvatī kumudinī kuśalā kulaṭālayā |
kulaṭālayamadhyasthā kulaṭāsaṅgatōṣitā || 160 ||
kulaṭābhavanōdyuktā kuśāvartā kulārṇavā |
kulārṇavācāraratā kuṇḍalī kuṇḍalākr̥tiḥ || 161 ||
kumatiśca kulaśrēṣṭhā kulacakraparāyaṇā |
kūṭasthā kūṭadr̥ṣṭiśca kuntalā kuntalākr̥tiḥ || 162 ||
kuśalākr̥tirūpā ca kūrcabījadharā ca kūḥ |
kuṁ kuṁ kuṁ kuṁ śabdaratā kruṁ kruṁ kruṁ kruṁ parāyaṇā || 163 ||
kuṁ kuṁ kuṁ śabdanilayā kukkurālayavāsinī |
kukkurāsaṅgasamyuktā kukkurānantavigrahā || 164 ||
kūrcārambhā kūrcabījā kūrcajāpaparāyaṇā |
kulinī kulasaṁsthānā kūrcakaṇṭhaparāgatiḥ || 165 ||
kūrcavīṇābhāladēśā kūrcamastakabhūṣitā |
kulavr̥kṣagatā kūrmā kūrmācalanivāsinī || 166 ||
kulabinduḥ kulaśivā kulaśaktiparāyaṇā |
kulabindumaṇiprakhyā kuṅkumadrumavāsinī || 167 ||
kucamardanasantuṣṭā kucajāpaparāyaṇā |
kucasparśanasantuṣṭā kucāliṅganaharṣadā || 168 ||
kumatighnī kubērārcyā kucabhūḥ kulanāyikā |
kugāyanā kucadharā kumātā kundadantinī || 169 ||
kugēyā kuharābhāsā kugēyākughnadārikā |
kīrtiḥ kirātinī klinnā kinnarā kinnarīkriyā || 170 ||
krīṅkārā krīñjapāsaktā krīṁ hūṁ strīṁ mantrarūpiṇī |
kirmīritadr̥śāpāṅgī kiśōrī ca kirīṭinī || 171 ||
kīṭabhāṣā kīṭayōniḥ kīṭamātā ca kīṭadā |
kiṁśukā kīrabhāṣā ca kriyāsārā kriyāvatī || 172 ||
kīṅkīṁśabdaparā klāṁ klīṁ klūṁ klaiṁ klauṁ mantrarūpiṇī |
kāṁ kīṁ kūṁ kaiṁ svarūpā ca kaḥ phaṭ mantrasvarūpiṇī || 173 ||
kētakībhūṣaṇānandā kētakībharaṇānvitā |
kaikadā kēśinī kēśī kēśisūdanatatparā || 174 ||
kēśarūpā kēśamuktā kaikēyī kauśikī tathā |
kairavā kairavāhlādā kēśarā kēturūpiṇī || 175 ||
kēśavārādhyahr̥dayā kēśavāsaktamānasā |
klaibyavināśinī klaiṁ ca klaiṁ bījajapatōṣitā || 176 ||
kauśalyā kōśalākṣī ca kōśā ca kōmalā tathā |
kōlāpuranivāsā ca kōlāsuravināśinī || 177 ||
kōṭirūpā kōṭiratā krōdhinī krōdharūpiṇī |
kēkā ca kōkilā kōṭiḥ kōṭimantraparāyaṇā || 178 ||
kōṭyanantamantrayuktā kairūpā kēralāśrayā |
kēralācāranipuṇā kēralēndragr̥hasthitā || 179 ||
kēdārāśramasaṁsthā ca kēdārēśvarapūjitā |
krōdharūpā krōdhapadā krōdhamātā ca kauśikī || 180 ||
kōdaṇḍadhāriṇī krauñcā kauśalyā kaulamārgagā |
kaulinī kaulikārādhyā kaulikāgāravāsinī || 181 ||
kautukī kaumudī kaulā kaumārī kauravārcitā |
kauṇḍinyā kauśikī krōdhajvālābhāsurarūpiṇī || 182 ||
kōṭikālānalajvālā kōṭimārtaṇḍavigrahā |
kr̥ttikā kr̥ṣṇavarṇā ca kr̥ṣṇā kr̥tyā kriyāturā || 183 ||
kr̥śāṅgī kr̥takr̥tyā ca kraḥ phaṭ svāhā svarūpiṇī |
krauṁ krauṁ hūṁ phaṭ mantravarṇā krīṁ hrīṁ hūṁ phaṭ namaḥ svadhā || 184 ||
krīṁ krīṁ hrīṁ hrīṁ tathā hrūṁ hrūṁ phaṭ svāhā mantrarūpiṇī |
iti śrīsarvasāmrājyamēdhānāma sahasrakam || 185 ||
iti śrīrudrayāmalē kālītantrē kakārādi śrī kālī sahasranāma stōtram |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.