Site icon Stotra Nidhi

Sri Gananayaka Ashtakam – śrī gaṇanāyakāṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ēkadantaṁ mahākāyaṁ taptakāñcanasannibham |
lambōdaraṁ viśālākṣaṁ vandē:’haṁ gaṇanāyakam || 1 ||

mauñjīkr̥ṣṇājinadharaṁ nāgayajñōpavītinam |
bālēndusukalāmauliṁ vandē:’haṁ gaṇanāyakam || 2 ||

ambikāhr̥dayānandaṁ mātr̥bhiḥparivēṣṭitam |
bhaktapriyaṁ madōnmattaṁ vandē:’haṁ gaṇanāyakam || 3 ||

citraratnavicitrāṅgaṁ citramālāvibhūṣitam |
citrarūpadharaṁ dēvaṁ vandē:’haṁ gaṇanāyakam || 4 ||

gajavaktraṁ suraśrēṣṭhaṁ karṇacāmarabhūṣitam |
pāśāṅkuśadharaṁ dēvaṁ vandē:’haṁ gaṇanāyakam || 5 ||

mūṣakōttamamāruhya dēvāsuramahāhavē |
yōddhukāmaṁ mahāvīryaṁ vandē:’haṁ gaṇanāyakam || 6 ||

yakṣakinnaragandharvasiddhavidyādharaiḥ sadā |
stūyamānaṁ mahābāhuṁ vandē:’haṁ gaṇanāyakam || 7 ||

sarvavighnaharaṁ dēvaṁ sarvavighnavivarjitam |
sarvasiddhipradātāraṁ vandē:’haṁ gaṇanāyakam || 8 ||

gaṇāṣṭakamidaṁ puṇyaṁ yaḥ paṭhētsatataṁ naraḥ |
sidhyanti sarvakāryāṇi vidyāvān dhanavān bhavēt || 9 ||

iti śrī gaṇānāyakāṣṭakaṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments