Site icon Stotra Nidhi

Devi Shatkam – dēvī ṣaṭkam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

amba śaśibimbavadanē kambugrīvē kaṭhōrakucakumbhē |
ambarasamānamadhyē śambararipuvairidēvi māṁ pāhi || 1 ||

kundamukulāgradantāṁ kuṅkumapaṅkēna liptakucabhārāṁ |
ānīlanīladēhāmambāmakhilāṇḍanāyakīṁ vandē || 2 ||

sarigamapadhanisatāntāṁ vīṇāsaṅkrāntacāruhastāṁ tām |
śāntāṁ mr̥dulasvāntāṁ kucabharatāntāṁ namāmi śivakāntām || 3 ||

araṭataṭaghaṭikajūṭītāḍitatālīkapālatāṭaṅkāṁ |
vīṇāvādanavēlākampitaśirasaṁ namāmi mātaṅgīm || 4 ||

vīṇārasānuṣaṅgaṁ vikacamadāmōdamādhurībhr̥ṅgam |
karuṇāpūritaraṅgaṁ kalayē mātaṅgakanyakāpāṅgam || 5 ||

dayamānadīrghanayanāṁ dēśikarūpēṇa darśitābhyudayām |
vāmakucanihitavīṇāṁ varadāṁ saṅgīta mātr̥kāṁ vandē || 6 ||

māṇikyavīṇā mupalālayantīṁ madālasāṁ mañjulavāgvilāsām |
māhēndranīladyutikōmalāṅgīṁ mātaṅgakanyāṁ manasā smarāmi || 7 ||

iti śrīkālikāyāṁ dēvīṣaṭkam ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments