Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sudhāsamudrō jagatāṁ trayāṇāṁ
chatrībhavan mañjutaraṅgaphēnaḥ |
savālukāśaṅkhavicitraratnaḥ
satārakavyōmasamō vibhāti || 39-1 ||
tanmadhyadēśē vimalaṁ maṇidvī-
-pākhyāṁ padaṁ dēvi virājatē tē |
yaducyatē saṁsr̥tināśakāri
sarvōttaraṁ pāvanapāvanaṁ ca || 39-2 ||
tatrāstyayōdhātumayō manōjñaḥ
sālō mahāsāramayastataśca |
ēvaṁ ca tāmrādimayāḥ kilāṣṭā-
-daśāticitrā varaṇā lasanti || 39-3 ||
tairāvr̥taṁ tē padamadvitīyaṁ
vibhāti cintāmaṇisadma dēvi |
santyatra satstambhasahasraramya-
-śr̥ṅgāramuktyādikamaṇḍapāśca || 39-4 ||
brahmāṇḍakōṭīḥ sukhamāvasanta
upāsakāstē manujāḥ surāśca |
daityāśca siddhāśca tathētarē ca
yadantatō yānti padaṁ tadētat || 39-5 ||
tvaṁ maṇḍapasthā bahuśaktiyuktā
śr̥ṇōṣi dēvīkalagītakāni |
jñānaṁ vimuktiṁ ca dadāsi lōka-
-rakṣāmajasraṁ kuruṣē ca dēvi || 39-6 ||
mañcō:’sti cintāmaṇigēhatastē
brahmā harī rudra ihēśvaraśca |
khurā bhavantyasya sadāśivastu
virājatē satphalakatvamāptaḥ || 39-7 ||
tasyōpari śrībhuvanēśvari tvaṁ
sarvēśa vāmāṅkatalē niṣaṇṇā |
caturbhujā bhūṣaṇabhūṣitāṅgī
nirvyājakāruṇyavatī vibhāsi || 39-8 ||
pratikṣaṇaṁ kārayasi tvamicchā-
-jñānakriyāśaktisamanvitā:’tra |
trimūrtibhiḥ śaktisahasrayuktā
brahmāṇḍasargasthitisaṁhr̥tīśca || 39-9 ||
sā tvaṁ hi vācāṁ manasō:’pyagamyā
vicitrarūpā:’si sadā:’pyarūpā |
puraḥ satāṁ sannihitā kr̥pārdrā
sadā maṇidvīpanivāsinī ca || 39-10 ||
mātarmadantaḥkaraṇē niṣaṇṇā
vidyāmayaṁ māṁ kuru bandhamuktam |
bandhaṁ ca mōkṣaṁ ca dadāsyasaktā
dāsō:’smi tē dēvi namō namastē || 39-11 ||
catvāriṁśa daśakam (40) – prārthanā >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.