Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
purā haristvāṁ kila sāttvikēna
prasādayāmāsa makhēna dēvi |
surēṣu taṁ śrēṣṭhatamaṁ cakartha
sa tēna sarvatra babhūva pūjyaḥ || 37-1 ||
adharmavr̥ddhiśca yadā trilōkē
dharmakṣayaścāpi tadā bhavatyā |
dharmaṁ samuddhartumadharmamr̥ddhaṁ
mārṣṭuṁ ca dēvyēṣa niyujyatē hi || 37-2 ||
sa īḍyatē sarvata ēva sarvaiḥ
patnyā ca bhūtaiśca samaṁ girīśaḥ |
ilāvr̥tē:’pūruṣasannidhānē
saṅkarṣaṇākhyaṁ bhajatē murārim || 37-3 ||
tamēva bhadraśravasō hayāsyaṁ
bhadrāśvavarṣē munayaḥ stuvanti |
prahlāda uccairharivarṣavāsī
viśvārtiśāntyai nr̥hariṁ ca nauti || 37-4 ||
śrīḥ kētumālē khalu kāmarūpaṁ
taṁ ramyakē matsyatanuṁ manuśca |
hiraṇmayē kūrmaśarīrabhājaṁ
stuvanti nārāyaṇamaryamā ca || 37-5 ||
mahāvarāhaṁ kuruṣūttarēṣu
bhū rāghavaṁ kimpuruṣē hanūmān |
taṁ nāradō bhāratavarṣavartī
naraṁ ca nārāyaṇamāśrayantē || 37-6 ||
satkarmabhūmirbharatasya rājyaṁ
santyatra vaikuṇṭhakathaikasaktāḥ |
tīrthāni puṇyāśramaparvatāśca
janmātra dēvāḥ spr̥hayantyajasram || 37-7 ||
prahlādapautraḥ sutalādhivāsaḥ
surakṣitaścātmanivēdanēna |
vārdhakyarōgaklamabhītimuktō
mahābalirvāmanamēva nauti || 37-8 ||
sahasraśīrṣaḥ śirasā dadhat kṣmāṁ
halī harēstāmasamūrtirāryaiḥ |
saṁstūyamānaḥ sahanāgakanyaḥ
pātālamūlē ca salīlamāstē || 37-9 ||
vicitrarūpaṁ jagatāṁ hitāya
sarvē stuvantyacyutamiddhabhaktyā |
ēnaṁ kuru tvaṁ varadānadakṣaṁ
mātaḥ kr̥pārdrē varadē namastē || 37-10 ||
aṣṭātriṁśa daśakam (38) – cittaśuddhiprādhānyam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.