Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rambhasya putrō mahiṣāsuraḥ prāk
tīvraistapōbhirdruhiṇātprasannāt |
avadhyatāṁ pumbhiravāpya dhr̥ṣṭō
na mē mr̥tiḥ syāditi ca vyacintīt || 23-1 ||
sa cikṣurādyairasuraiḥ samētaḥ
śakrādidēvānyudhi padmajaṁ ca |
rudraṁ ca viṣṇuṁ ca vijitya nākē
vasan balādyajñahavirjahāra || 23-2 ||
ciraṁ bhr̥śaṁ daityanipīḍitāstē
dēvāḥ samaṁ padmajaśaṅkarābhyām |
hariṁ samētyāsuradauṣṭyamūcū-
-stvāṁ saṁsmaran dēvi murārirāha || 23-3 ||
surā vayaṁ tēna raṇē:’tighōrē
parājitā daityavarō baliṣṭhaḥ |
mattō bhr̥śaṁ pumbhiravadhyabhāvā-
-nna naḥ striyō yuddhavicakṣaṇāśca || 23-4 ||
tējōbhirēkā bhavatīha naścē-
-tsaivāsurānbhīmabalānnihantā |
yathā bhavatyētadaraṁ tathaiva
samprārthayāmō:’vatu nō mahēśī || 23-5 ||
ēvaṁ harau vaktari padmajātā-
-ttējō:’bhavadrājasaraktavarṇam |
śivādabhūttāmasaraupyavarṇaṁ
nīlaprabhaṁ sāttvikamacyutācca || 23-6 ||
tējāṁsyabhūvanvividhāni śakra-
-mukhāmarēbhyō miṣatō:’khilasya |
samyōgatastānyacirēṇa mātaḥ
strīrūpamaṣṭādaśahastamāpuḥ || 23-7 ||
tattu tvamāsīḥ śubhadē mahāla-
-kṣmyākhyā jaganmōhanamōhanāṅgī |
tvaṁ hyēva bhaktābhayadānadakṣā
bhaktadruhāṁ bhītikarī ca dēvi || 23-8 ||
sadyastvamuccaiścakr̥ṣē:’ṭ-ṭahāsaṁ
surāḥ prahr̥ṣṭā vasudhā cakampē |
cukṣōbha sindhurgirayō vicēlu-
-rdaityaśca mattō mahiṣaścukōpa || 23-9 ||
tvāṁ sundarīṁ cāramukhātsa daityō
vijñāya kāmī visasarja dūtam |
sa cēśvarīṁ daityaguṇān pravaktā
tvāṁ nētukāmō viphalōdyamō:’bhūt || 23-10 ||
pralōbhanaistvāmatha dēvaśaktiṁ
jñātvā:’pi vākyairanunētukāmaḥ |
ēkaikaśaḥ prēṣayatisma dūtān
tvāṁ kāminīṁ kartumimē na śēkuḥ || 23-11 ||
avēhi māṁ pucchaviṣāṇahīnaṁ
bhāraṁ vahantaṁ mahiṣaṁ dvipādam |
hiṁsanti māṁ svarthijanāstvamēva
rakṣākarī mē śubhadē namastē || 23-12 ||
caturviṁśa daśakam (24) – mahiṣāsuravadham-dēvīstutiḥ >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.