Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vasiṣṭhavākyam ||
tacchrutvā vacanaṁ tasya snēhaparyākulākṣaram |
samanyuḥ kauśikō vākyaṁ pratyuvāca mahīpatim || 1 ||
pūrvamarthaṁ pratiśrutya pratijñāṁ hātumicchasi |
rāghavāṇāmayuktō:’yaṁ kulasyāsya viparyayaḥ || 2 ||
yadīdaṁ tē kṣamaṁ rājangamiṣyāmi yathāgatam |
mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavāḥ || 3 ||
tasya rōṣaparītasya viśvāmitrasya dhīmataḥ |
cacāla vasudhā kr̥tsnā vivēśa ca bhayaṁ surān || 4 ||
trastarūpaṁ tu vijñāya jagatsarvaṁ mahānr̥ṣiḥ |
nr̥patiṁ suvratō dhīrō vasiṣṭhō vākyamabravīt || 5 ||
ikṣvākūṇāṁ kulē jātaḥ sākṣāddharma ivāparaḥ |
dhr̥timānsuvrataḥ śrīmānna dharmaṁ hātumarhasi || 6 ||
triṣu lōkēṣu vikhyātō dharmātmā iti rāghava |
svadharmaṁ pratipadyasva nādharmaṁ vōḍhumarhasi || 7 ||
saṁśrutyaivaṁ kariṣyāmītyakurvāṇasya rāghava |
iṣṭāpūrtavadhō bhūyāttasmādrāmaṁ visarjaya || 8 ||
kr̥tāstramakr̥tāstraṁ vā naivaṁ śakṣyanti rākṣasāḥ |
guptaṁ kuśikaputrēṇa jvalanēnāmr̥taṁ yathā || 9 ||
ēṣa vigrahavāndharma ēṣa vīryavatāṁ varaḥ |
ēṣa buddhyādhikō lōkē tapasaśca parāyaṇam || 10 ||
ēṣō:’strānvividhānvētti trailōkyē sacarācarē |
nainamanyaḥ pumānvētti na ca vētsyanti kēcana || 11 ||
na dēvā narṣayaḥ kēcinnāsurā na ca rākṣasāḥ |
gandharvayakṣapravarāḥ sakinnaramahōragāḥ || 12 ||
sarvāstrāṇi kr̥śāśvasya putrāḥ paramadhārmikāḥ |
kauśikāya purā dattā yadā rājyaṁ praśāsati || 13 ||
tē:’pi putrā kr̥śāśvasya prajāpatisutāsutāḥ |
naikarūpā mahāvīryā dīptimantō jayāvahāḥ || 14 ||
jayā ca suprabhā caiva dakṣakanyē sumadhyamē |
tē suvātē:’straśastrāṇi śataṁ paramabhāsvaram || 15 ||
pañcāśataṁ sutām̐llēbhē jayā nāma parānpurā |
vadhāyāsurasainyānāmamēyān kāmarūpiṇaḥ || 16 ||
suprabhā:’janayaccāpi putrānpañcāśataṁ punaḥ |
saṁhārānnāma durdharṣāndurākrāmānbalīyasaḥ || 17 ||
tāni cāstrāṇi vēttyēṣa yathāvatkuśikātmajaḥ |
apūrvāṇāṁ ca jananē śaktō bhūyaśca dharmavit || 18 ||
tēnāsya munimukhyasya sarvajñasya mahātmanaḥ |
na kiñcidapyaviditaṁ bhūtaṁ bhavyaṁ ca rāghava || 19 ||
ēvaṁ vīryō mahātējā viśvāmitrō mahātapāḥ | [mahāyaśāḥ]
na rāmagamanē rājansaṁśayaṁ gantumarhasi || 20 ||
tēṣāṁ nigrahaṇē śaktaḥ svayaṁ ca kuśikātmajaḥ |
tava putrahitārthāya tvāmupētyābhiyācatē || 21 ||
iti munivacanātprasannacittō
raghuvr̥ṣabhaśca mumōda bhāsvarāṅgaḥ |
gamanamabhirurōca rāghavasya
prathitayaśāḥ kuśikātmajāya budhyā || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkaviṁśaḥ sargaḥ || 21 ||
bālakāṇḍa dvāviṁśaḥ sargaḥ (22) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.