Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmasamāgamaḥ ||
niviṣṭāyāṁ tu sēnāyāmutsukō bharatastadā |
jagāma bhrātaraṁ draṣṭuṁ śatrughnamanudarśayan || 1 ||
r̥ṣiṁ vasiṣṭhaṁ sandiśya mātr̥̄rmē śīghramānaya |
iti tvaritamagrē saḥ jagāma guruvatsalaḥ || 2 ||
sumantrastvapi śatrughnamadūrādanvapadyata |
rāmadarśanajastarṣō bharatasyēva tasya ca || 3 ||
gacchannēvātha bharatastāpasālayasaṁsthitām |
bhrātuḥ parṇakuṭīṁ śrīmānuṭajaṁ ca dadarśa ha || 4 ||
śālāyāstvagratastasyāḥ dadarśa bharatastadā |
kāṣṭhāni cāvabhagnāni puṣpāṇyupacitāni ca || 5 ||
sa lakṣmaṇasya rāmasya dadarśāśramamīyuṣaḥ |
kr̥taṁ vr̥kṣēṣvabhijñānaṁ kuśacīraiḥ kvacit kvacit || 6 ||
dadarśa ca vanē tasminmahataḥ sañcayān kr̥tān |
mr̥gāṇāṁ mahiṣāṇāṁ ca karīṣaiḥ śītakāraṇāt || 7 ||
gacchannēva mahābāhurdyutimān bharatastadā |
śatrughnaṁ cābravīddhr̥ṣṭastānamātyāṁśca sarvaśaḥ || 8 ||
manyē prāptāḥ sma taṁ dēśaṁ bharadvājō yamabravīt |
nātidūrē hi manyē:’haṁ nadīṁ mandākinīmitaḥ || 9 ||
uccairbaddhāni cīrāṇi lakṣmaṇēna bhavēdayam |
abhijñānakr̥taḥ panthā vikālē gantumicchatā || 10 ||
idaṁ cōdāttadantānāṁ kuñjarāṇāṁ tarasvinām |
śailapārśvē parikrāntamanyōnyamabhigarjatām || 11 ||
yamēvādhātumicchanti tāpasāḥ satataṁ vanē |
tasyāsau dr̥śyatē dhūmaḥ saṅkulaḥ kr̥ṣṇavartmanaḥ || 12 ||
atrāhaṁ puruṣavyāghraṁ gurusaṁskārakāriṇam |[satkārakāriṇam]
āryaṁ drakṣyāmi saṁhr̥ṣṭō maharṣimiva rāghavam || 13 ||
atha gatvā muhūrtaṁ tu citrakūṭaṁ sa rāghavaḥ |
mandākinīmanuprāptastaṁ janaṁ cēdamabravīt || 14 ||
jagatyāṁ puruṣavyāghrāstē vīrāsanē rataḥ |
janēndrō nirjanaṁ prāpya dhijñmē janma sajīvitam || 15 ||
matkr̥tē vyasanaṁ prāptō lōkanāthō mahādyutiḥ |
sarvānkāmānparityajya vanē vasati rāghavaḥ || 16 ||
iti lōkasamākruṣṭaḥ pādēṣvadya prasādayan |
rāmasya nipatiṣyāmi sītāyā lakṣmaṇasya ca || 17 ||
ēvaṁ sa vilapaṁstasmin vanē daśarathātmajaḥ |
dadarśa mahatīṁ puṇyāṁ parṇaśālāṁ manōramām || 18 ||
sālatālāśvakarṇānāṁ parṇairbahubhirāvr̥tām |
viśālāṁ mr̥dubhistīrṇāṁ kuśairvēdimivādhvarē || 19 ||
śakrāyudhanikāśaiśca kārmukairbhārasādhanaiḥ |
rukmapr̥ṣṭhairmahāsāraiḥ śōbhitāṁ śatrubādhakaiḥ || 20 ||
arkaraśmipratīkāśairghōraistūṇīgataiḥ śaraiḥ |
śōbhitāṁ dīptavadanaiḥ sarpairbhōgavatīmiva || 21 ||
mahārajatavāsōbhyāmasibhyāṁ ca virājitām |
rukmabinduvicitrābhyāṁ carmabhyāṁ cāpi śōbhitām || 22 ||
gōdhāṅgulitrairāsaktaiścitraiḥ kāñcanabhūṣitaiḥ |
arisaṅghairanādhr̥ṣyāṁ mr̥gaiḥ siṁhaguhāmiva || 23 ||
prāgudakpravaṇāṁ vēdiṁ viśālāṁ dīptapāvakām |
dadarśa bharatastatra puṇyāṁ rāmanivēśanē || 24 ||
nirīkṣya sa muhūrtaṁ tu dadarśa bharatō gurum |
uṭajē rāmamāsīnaṁ jaṭāmaṇḍaladhāriṇam || 25 ||
taṁ tu kr̥ṣṇājinadharaṁ cīravalkalavāsasam |
dadarśa rāmamāsīnamabhitaḥ pāvakōpamam || 26 ||
siṁhaskandhaṁ mahābāhuṁ puṇḍarīkanibhēkṣaṇam |
pr̥thivyāḥ sāgarāntāyā bhartāraṁ dharmacāriṇam || 27 ||
upaviṣṭaṁ mahābāhuṁ brahmāṇamiva śāśvatam |
sthaṇḍilē darbhasaṁstīrṇē sītayā lakṣmaṇēna ca || 28 ||
taṁ dr̥ṣṭvā bharataḥ śrīmān duḥkhaśōkapariplutaḥ |
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ || 29 ||
dr̥ṣṭvaiva vilalāpārtō bāṣpasandigdhayā girā |
aśaknuvan dhārayituṁ dhairyādvacanamabravīt || 30 ||
yaḥ saṁsadi prakr̥tibhirbhavēdyuktōpāsitum |
vanyairmr̥gairupāsīnaḥ sō:’yamāstē mamāgrajaḥ || 31 ||
vāsōbhirbahusāhasrairyō mahātmā purōcitaḥ |
mr̥gājinē sō:’yamiha pravastē dharmamācaran || 32 ||
adhārayadyō vividhāścitrāḥ sumanasastadā |
sō:’yaṁ jaṭābhāramimaṁ vahatē rāghavaḥ katham || 33 ||
yasya yajñairyathōddiṣṭairyuktō dharmasya sañcayaḥ |
śarīraklēśasambhūtaṁ sa dharmaṁ parimārgatē || 34 ||
candanēna mahārhēṇa yasyāṅgamupasēvitam |
malēna tasyāṅgamidaṁ kathamāryasya sēvyatē || 35 ||
mannimittamidaṁ duḥkhaṁ prāptō rāmaḥ sukhōcitaḥ |
dhigjīvitaṁ nr̥śaṁsasya mama lōkavigarhitam || 36 ||
ityēvaṁ vilapandīnaḥ prasvinnamukhapaṅkajaḥ |
pādāvaprāpya rāmasya papāta bharatō rudan || 37 ||
duḥkhābhitaptō bharatō rājaputrō mahābalaḥ |
uktvāryēti sakr̥ddīnaṁ punarnōvāca kiñcana || 38 ||
bāṣpāpihitakaṇṭhaśca prēkṣya rāmaṁ yaśasvinam |
āryētyēvātha saṅkruśya vyāhartuṁ nāśakattadā || 39 ||
śatrughnaścāpi rāmasya vavandē caraṇau rudan |
tāvubhau sa samāliṅgya rāmaścāśrūṇyavartayat || 40 ||
tataḥ sumantrēṇa guhēna caiva
samīyatū rājasutāvaraṇyē |
divākaraścaiva niśākaraśca
yathāmbarē śukrabr̥haspatibhyām || 41 ||
tānpārthivānvāraṇayūthapābhān
samāgatāṁstatra mahatyaraṇyē |
vanaukasastē:’pi samīkṣya sarvē-
-pyaśrūṇyamuñcan pravihāya harṣam || 42 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaśatatamaḥ sargaḥ || 99 ||
ayōdhyākāṇḍa śatatamaḥ sargaḥ (100) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.