Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mantharōpajāpaḥ ||
mantharā tvabhyasūyaināmutsr̥jyābharaṇaṁ ca tat |
uvācēdaṁ tatō vākyaṁ kōpaduḥkhasamanvitā || 1 ||
harṣaṁ kimidamasthānē kr̥tavatyasi bāliśē |
śōkasāgaramadhyasthaṁ nātmānamavabudhyasē || 2 || [nāvabudhyasē]
manasā prahasāmi tvāṁ dēvi duḥkhārditā satī |
yacchōcitavyē hr̥ṣṭā:’si prāpyēdaṁ vyasanaṁ mahat || 3 ||
śōcāmi durmatitvaṁ tē kā hi prājñā praharṣayēt |
arēḥ sapatnīputrasya vr̥ddhiṁ mr̥tyōrivāgatām || 4 ||
bharatādēva rāmasya rājyasādhāraṇādbhayam |
tadvicintya viṣaṇṇāsmi bhayaṁ bhītā:’ddhi jāyatē || 5 ||
lakṣmaṇō hi mahēṣvāsō rāmaṁ sarvātmanā gataḥ |
śatrughnaścāpi bharataṁ kākutsthaṁ lakṣmaṇō yathā || 6 ||
pratyāsannakramēṇāpi bharatasyaiva bhāmini |
rājyakramō viprakr̥ṣṭastayōstāvadyavīyasōḥ || 7 || [tayōstāvatkanīyasōḥ]
viduṣaḥ kṣatracāritrē prājñasya prāptakāriṇaḥ |
bhayātpravēpē rāmasya cintayantī tavātmajam || 8 ||
subhagā khalu kausalyā yasyāḥ putrō:’bhiṣēkṣyatē |
yauvarājyēna mahatā śvaḥ puṣyēṇa dvijōttamaiḥ || 9 ||
prāptāṁ sumahatīṁ prītiṁ pratītāṁ tāṁ hatadviṣam |
upasthāsyasi kausalyāṁ dāsīva tvaṁ kr̥tāñjaliḥ || 10 ||
ēvaṁ cēttvaṁ sahāsmābhistasyāḥ prēṣyā bhaviṣyasi |
putraśca tava rāmasya prēṣyabhāvaṁ gamiṣyati || 11 ||
hr̥ṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ |
aprahr̥ṣṭā bhaviṣyanti snuṣāstē bharatakṣayē || 12 ||
tāṁ dr̥ṣṭvā paramaprītāṁ bruvantīṁ mantharāṁ tataḥ |
rāmasyaiva guṇāndēvī kaikēyī praśaśaṁsa ha || 13 ||
dharmajñō gurubhirdāntaḥ kr̥tajñaḥ satyavākchuciḥ |
rāmō rājñaḥ sutō jyēṣṭhō yauvarājyamatō:’rhati || 14 ||
bhrātr̥̄nbhr̥tyāṁśca dīrghāyuḥ pitr̥vatpālayiṣyati |
santapyasē kathaṁ kubjē śrutvā rāmābhiṣēcanam || 15 ||
bharataścāpi rāmasya dhruvaṁ varṣaśatātparam |
pitr̥paitāmahaṁ rājyaṁ prāpnuyātpuruṣarṣabhaḥ || 16 || [avāptāpuruṣarṣabhaḥ]
sā tvamabhyudayē prāptē vartamānē ca mantharē |
bhaviṣyati ca kalyāṇē kimarthaṁ paritapyasē || 17 ||
yathā mē bharatō mānyastathā bhūyō:’pi rāghāvaḥ |
kausalyātō:’tiriktaṁ ca sō:’nuśuśrūṣatē hi mām || 18 ||
rājyaṁ yadi hi rāmasya bharatasyāpi tattathā |
manyatē hi yathā:’:’tmānaṁ tathā bhrātr̥̄ṁstu rāghavaḥ || 19 ||
kaikēyyā vacanaṁ śrutvā mantharā bhr̥śaduḥkhitā |
dīrghamuṣṇaṁ viniśvasya kaikēyīmidamabravīt || 20 ||
anarthadarśinī maurkhyānnātmānamavabudhyasē |
śōkavyasanavistīrṇē majjantī duḥkhasāgarē || 21 ||
bhavitā rāghavō rājā rāghavasyānu yaḥ sutaḥ |
rājavaṁśāttu kaikēyī bharataḥ parihāsyatē || 22 ||
na hi rājñaḥ sutāḥ sarvē rājyē tiṣṭhanti bhāmini |
sthāpyamānēṣu sarvēṣu sumahānanayō bhavēt || 23 ||
tasmājjyēṣṭhē hi kaikēyi rājyatantrāṇi pārthivāḥ |
sthāpayantyanavadyāṅgi guṇavatsvitarēṣvapi || 24 ||
asāvatyantanirbhagnastava putrō bhaviṣyati |
anāthavatsukhēbhyaśca rājavaṁśācca vatsalē || 25 ||
sāhaṁ tvadarthē samprāptā tvaṁ tu māṁ nāvabudhyasē |
sapatnivr̥ddhau yā mē tvaṁ pradēyaṁ dātumicchasi || 26 ||
dhruvaṁ tu bharataṁ rāmaḥ prāpya rājyamakaṇṭakam |
dēśāntaraṁ vā nayitā lōkāntaramathā:’pi vā || 27 ||
bāla ēva hi mātulyaṁ bharatō nāyitastvayā |
sannikarṣācca sauhārdaṁ jāyatē sthāvarēṣvapi || 28 ||
bharatasyāpyanuvaśaḥ śatrughnō:’pi samāgataḥ |
lakṣmaṇaśca yathā rāmaṁ tathāsau bharataṁ gataḥ || 29 ||
śrūyatē hi drumaḥ kaścicchēttavyō vanajīvibhiḥ |
sannikarṣādiṣīkābhirmōcitaḥ paramādbhayāt || 30 ||
gōptā hi rāmaṁ saumitrirlakṣmaṇaṁ cāpi rāghavaḥ |
aśvinōriva saubhrātraṁ tayōrlōkēṣu viśrutam || 31 ||
tasmānna lakṣmaṇē rāmaḥ pāpaṁ kiñcitkariṣyati |
rāmastu bharatē pāpaṁ kuryāditi na saṁśayaḥ || 32 ||
tasmādrājagr̥hāddēva vanaṁ gacchatu tē sutaḥ |
ētaddhi rōcatē mahyaṁ bhr̥śaṁ cāpi hitaṁ tava || 33 ||
ēvaṁ tē jñātipakṣasya śrēyaścaiva bhaviṣyati |
yadi cēdbharatō dharmātpitryaṁ rājyamavāpsyasi || 34 ||
sa tē sukhōcitō bālō rāmasya sahajō ripuḥ |
samr̥ddhārthasya naṣṭārthō jīviṣyati kathaṁ vaśē || 35 ||
abhidrutamivāraṇyē siṁhēna gajayūthapam |
pracchādyamānaṁ rāmēṇa bharataṁ trātumarhasi || 36 ||
darpānnirākr̥tā pūrvaṁ tvayā saubhāgyavattayā |
rāmamātā sapatnī tē kathaṁ vairaṁ na yātayēt || 37 ||
yadā hi rāmaḥ pr̥thivīmavāpsyati
prabhūtaratnākaraśailapattanām |
tadā gamiṣyasyaśubhaṁ parābhavaṁ
sahaiva dīnā bharatēna bhāmini || 38 ||
yadā hi rāmaḥ pr̥thivīmavāpsyati
dhruvaṁ pranaṣṭō bharatō bhaviṣyati |
atō hi sañcintaya rājyamātmajē
parasya caivādya vivāsakāraṇam || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭamaḥ sargaḥ || 8 ||
ayōdhyākāṇḍa navamaḥ sargaḥ (9) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.