Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dūtaprēṣaṇam ||
tēṣāṁ hi vacanaṁ śrutvā vasiṣṭhaḥ pratyuvāca ha |
mitrāmātyagaṇān sarvān brāhmaṇāṁstānidaṁ vacaḥ || 1 ||
yadasau mātulakulē dattarājyaḥ paraṁ sukhī |
bharataḥ vasati bhrātrā śatrughnēna samanvitaḥ || 2 ||
tacchīghraṁ javanā dūtā gacchantu tvaritaiḥ hayaiḥ |
ānētuṁ bhrātarau vīrau kiṁ samīkṣāmahē vayam || 3 ||
gacchantviti tataḥ sarvē vasiṣṭhaṁ vākyamabruvan |
tēṣāṁ tadvacanaṁ śrutvā vasiṣṭhō vākyamabravīt || 4 ||
ēhi siddhārtha vijaya jayantāśōka nandana |
śrūyatāmitikartavyaṁ sarvānēva bravīmi vaḥ || 5 ||
puraṁ rājagr̥haṁ gatvā śīghraṁ śīghrajavaiḥ hayaiḥ |
tyaktaśōkairidaṁ vācyaḥ śāsanādbharatō mama || 6 ||
purōhitastvāṁ kuśalaṁ prāha sarvē ca mantriṇaḥ |
tvaramāṇaśca niryāhi kr̥tyamātyayikaṁ tvayā || 7 ||
mā cāsmai prōṣitaṁ rāmaṁ mā cāsmai pitaraṁ mr̥tam |
bhavantaḥ śaṁsiṣurgatvā rāghavāṇāmimaṁ kṣayam || 8 ||
kauśēyāni ca vastrāṇi bhūṣaṇāni varāṇi ca |
kṣipramādāya rājñaśca bharatasya ca gacchata || 9 ||
dattapathyaśanā dūtājagmuḥ svaṁ svaṁ nivēśanam |
kēkayāṁstē gamiṣyantō hayānāruhya sammatān || 10 ||
tataḥ prāsthānikaṁ kr̥tvā kāryaśēṣamanantaram |
vasiṣṭhēnābhyanujñātā dūtāḥ santvaritā yayuḥ || 11 ||
nyantēnāparatālasya pralambasyōttaraṁ prati |
niṣēvamāṇāstē jagmurnadīṁ madhyēna mālinīm || 12 ||
tē hastināpurē gaṅgāṁ tīrtvā pratyaṅmukhā yayuḥ |
pāñcāladēśamāsādya madhyēna kurujāṅgalam || 13 ||
sarāṁsi ca supūrṇāni nadīśca vimalōdakāḥ |
nirīkṣamāṇāstē jagmurdhūtāḥ kāryavaśāddrutam || 14 ||
tē prasannōdakāṁ divyāṁ nānāvihagasēvitām |
upātijagmurvēgēna śaradaṇḍāṁ janākulām || 15 ||
nikūlavr̥kṣamāsādya divyaṁ satyōpayācanam |
abhigamyābhivādyaṁ taṁ kuliṅgāṁ prāviśan purīm || 16 ||
abhikālaṁ tataḥ prāpyatē bōdhibhavanāccyutām |
pitr̥paitāmahīṁ puṇyāṁ tērurikṣumatīṁ nadīm || 17 ||
avēkṣyāñjalipānāṁśca brāhmaṇān vēdapāragān |
yayurmadhyēna bāhlīkān sudāmānaṁ ca parvatam || 18 ||
viṣṇōḥ padaṁ prēkṣamāṇā vipāśāṁ cāpi śālmalīm |
nadīrvāpīstaṭākāni palvalāni sarāṁsi ca || 19 ||
pasyantō vividhāṁścāpi siṁhavyāgramr̥gadvipān |
yayuḥ pathā:’timahatā śāsanaṁ bharturīpsavaḥ || 20 ||
tē śrāntavāhanā dūtāḥ vikr̥ṣṇēna pathā tataḥ |
girivrajaṁ puravaraṁ śīghramāsēdurañjasā || 21 ||
bhartuḥ priyārthaṁ kularakṣaṇārtham
bhartuśca vaṁśasya parigrahārtham |
ahēḍamānāstvarayā sma dūtāḥ
rātryāṁ tu tē tatpuramēva yātāḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭaṣaṣṭhitamaḥ sargaḥ || 68 ||
ayōdhyākāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.