Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| antaḥpurākrandaḥ ||
atha rātryāṁ vyatītāyāṁ prātarēvāparē:’hani |
vandinaḥ paryupātiṣṭhan tatpārthivanivēśanam || 1 ||
sūtāḥ paramasaṁskārāḥ maṅgalāścōttamaśrutāḥ |
gāyakāḥ stutiśīlāśca nigadantaḥ pr̥thak pr̥thak || 2 ||
rājānaṁ stuvatāṁ tēṣāmudāttābhihitāśiṣām |
prāsādābhōgavistīrṇaḥ stutiśabdō hyavartata || 3 ||
tatastu stuvatāṁ tēṣāṁ sūtānāṁ pāṇivādakāḥ |
apadānānyudāhr̥tya pāṇivādā navādayan || 4 ||
tēna śabdēna vihagāḥ pratibuddhā visasvanuḥ |
śākhāsthāḥ pañjarasthāśca yē rājakulagōcarāḥ || 5 ||
vyāhr̥tāḥ puṇyaśabdāśca vīṇānāṁ cāpi nissvanāḥ |
āśīrgēyaṁ ca gāthānāṁ pūrayāmāsa vēśma tat || 6 ||
tataḥ śuci samācārāḥ paryupasthāna kōvidāḥ |
strīvarṣavarabhūyiṣṭhāḥ upatasthuryathāpuram || 7 ||
haricandana sampr̥ktamudakaṁ kāñcanaiḥ ghaṭaiḥ |
āninyuḥ snāna śikṣājñā yathākālaṁ yathāvidhi || 8 ||
maṅgalālambhanīyāni prāśanīyānyupaskarān |
upaninyustathāpyanyāḥ kumārībahulāḥ striyaḥ || 9 ||
sarvalakṣaṇasampannaṁ sarvaṁ vidhivadarcitam |
sarvaṁ suguṇalakṣmīvattadbhabhūvābhihārikam || 10 ||
tattu sūryōdayaṁ yāvatsarvaṁ parisamutsukam |
tasthāvanupasamprāptaṁ kiṁ svidityupaśaṅkitam || 11 ||
athayāḥ kōsalēndrasya śayanaṁ pratyanantarāḥ |
tāḥ striyastu samāgamya bhartāraṁ pratyabōdhayan || 12 ||
tathā:’pyucitavr̥ttāstāḥ vinayēna nayēna ca |
nahyasya śayanaṁ spr̥ṣṭvā kiñcidapyupalēbhirē || 13 ||
tāḥ strīyaḥ svapnaśīlajñāscēṣṭāsañcalanādiṣu |
tā vēpathuparītāśca rājñaḥ prāṇēṣu śaṅkitāḥ || 14 ||
pratisrōtastr̥ṇāgrāṇāṁ sadr̥śaṁ sañcakampirē | [sañcakāśirē]
atha saṁvēpamānānāṁ strīṇāṁ dr̥ṣṭvā ca pārthivam || 15 ||
yattadāśaṅkitaṁ pāpaṁ tasya jajñē viniścayaḥ |
kausalyā ca sumitrā ca putraśōkaparājitē || 16 ||
prasuptē na prabudhyētē yathā kālasamanvitē |
niṣprabhā ca vivarṇā ca sannā śōkēna sannatā || 17 ||
na vyarājata kausalyā tārēva timirāvr̥tā |
kausalyā:’nantaraṁ rājñaḥ sumitrā tadantanaram || 18 ||
na sma vibhrājatē dēvī śōkāśrululitānanā |
tē ca dr̥ṣṭvā tathā suptē ubhē dēvyau ca taṁ nr̥pam || 19 ||
suptamēvōdgataprāṇamantaḥ puramadr̥śyata |
tataḥ pracukruśurdīnāḥ sasvaraṁ tā varāṅganāḥ || 20 ||
karēṇavaivāraṇyē sthāna pracyuta yūthapāḥ |
tāsāmākranda śabdēna sahasōdgata cētanē || 21 ||
kausalyā ca sumitrāca tyaktanidrē babhūvatuḥ |
kausalyā ca sumitrā ca dr̥ṣṭvā spr̥ṣṭvā ca pārthivam || 22 ||
hā nāthēti parikruśya pētaturdharaṇītalē |
sā kōsalēndraduhitā vēṣṭamānā mahītalē || 23 ||
na babhrāja rajōdhvastā tārēva gaganāccyutā |
nr̥pē śāntaguṇē jātē kausalyāṁ patitāṁ bhuvi || 24 ||
āpaśyaṁstāḥ striyaḥ sarvāḥ hatāṁ nāgavadhūmiva |
tataḥ sarvā narēndrasya kaikēyīpramukhāḥ striyaḥ || 25 ||
rudantyaḥ śōkasantaptā nipēturgatacētanāḥ |
tābhiḥ sa balavānnādaḥ krōśantībhiranudrutaḥ || 26 ||
yēna sthirīkr̥taṁ bhūyastadgr̥haṁ samanādayat |
tatsamuttrastasambhrāntaṁ paryutsuka janākulam || 27 ||
sarvatastumulākrandaṁ paritāpārtabāndhavam |
sadyō nipatitānandaṁ dīnaviklabadarśanam || 28 ||
babhūva naradēvasya sadma diṣṭāntamīyuṣaḥ |
atītamājñāya tu pārthivarṣabham
yaśasvinaṁ samparivārya patnayaḥ |
bhr̥śaṁ rudantyaḥ karuṇaṁ suduḥkhitāḥ
pragr̥hya bāhū vyalapannanāthavat || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcaṣaṣṭhitamaḥ sargaḥ || 65 ||
ayōdhyākāṇḍa ṣaṭṣaṣṭhitamaḥ sargaḥ (66) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.