Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmasandēśākhyānam ||
pratyāśvastaḥ yadā rājā mōhāt pratyāgataḥ punaḥ |
athā:’:’juhāva taṁ sūtaṁ rāmavr̥ttāntakāraṇāt || 1 ||
tadā sūtō mahārājaṁ kr̥tāñjalirupasthitaḥ|
rāmamēvānuśōcantaṁ duḥkhaśōkasamanvitam || 2 ||
vr̥ddhaṁ parama santaptaṁ navagrahamiva dvipam |
viniḥśvasantaṁ dhyāyantamasvasthamiva kuñjaram || 3 ||
rājā tu rajasā dhūtaṁ dhvastāṅgaṁ samupasthitam |
aśrupūrṇamukhaṁ dīnamuvāca paramārtavat || 4 ||
kva nu vatsyati dharmātmā vr̥kṣa mūlamupāśritaḥ |
sō:’tyantasukhitaḥ sūta kimaśiṣyati rāghavaḥ || 5 ||
duḥkhasyānucitō duḥkhaṁ sumantra śayanōcitaḥ |
bhūmipālātmajō bhūmau śētē kathamanāthavat || 6 ||
yaṁ yāntamanuyānti sma padātirathakuñjarāḥ |
sa vatsyati kathaṁ rāmaḥ vijanaṁ vanamāśritaḥ || 7 ||
vyālaiḥ mr̥gaiḥ ācaritaṁ kr̥ṣṇasarpaniṣēvitam |
kathaṁ kumārau vaidēhyā sārdhaṁ vanamupasthitau || 8 ||
sukumāryā tapasvinyā sumantra saha sītayā |
rājaputrau kathaṁ pādaiḥ avaruhya rathādgatau || 9 ||
siddhārthaḥ khalu sūta tvaṁ yēna dr̥ṣṭau mamātmajau |
vanāntaṁ praviśantau tau aśvināviva mandaram || 10 ||
kimuvāca vacō rāmaḥ kimuvāca ca lakṣmaṇaḥ |
sumantra vanamāsādya kimuvāca ca maithilī || 11 ||
āsitaṁ śayitaṁ bhuktaṁ sūta rāmasya kīrtaya |
jīviṣyāmyahamētēna yayātiriva sādhuṣu || 12 ||
iti sūtō narēndrēṇa cōditaḥ sajjamānayā |
uvāca vācā rājānaṁ sabāṣpaparirabdhayā || 13 ||
abravīnmāṁ mahārāja dharmamēvānupālayan |
añjaliṁ rāghavaḥ kr̥tvā śirasā:’bhipraṇamya ca || 14 ||
sūta madvacanāttasya tātasya viditātmanaḥ |
śirasā vandanīyasya vandyau pādau mahātmanaḥ || 15 ||
sarvamantaḥ puraṁ vācyaṁ sūta madvacanāttvayā |
ārōgyamaviśēṣēṇa yathā:’rhaṁ cābhivādanam || 16 ||
mātā ca mama kausalyā kuśalaṁ cābhivādanam |
apramādaṁ ca vaktavyā brūyāścaināmidaṁ vacaḥ || 17 ||
dharmanityā yathākālamagnyagāraparā bhava |
dēvi dēvasya pādau ca dēvavat paripālaya || 18 ||
abhimānaṁ ca mānaṁ ca tyaktvā vartasva mātr̥ṣu |
anurājānamāryāṁ ca kaikēyīmamba kāraya || 19 ||
kumārē bharatē vr̥ttirvartitavyā ca rājavat |
arthajyēṣṭhā hi rājānō rājadharmamanusmara || 20 ||
bharataḥ kuśalaṁ vācyaḥ vācyō madvacanēna ca |
sarvāsvaiva yathānyāyaṁ vr̥ttiṁ vartasva mātr̥ṣu || 21 ||
vaktavyaśca mahābāhurikṣvāku kulanandanaḥ |
pitaraṁ yauvarājyasthō rājyasthamanupālaya || 22 ||
atikrāntavayā rājā māsmainaṁ vyavarōrudhaḥ |
kumārarājyē jīvatvaṁ tasyaivājñāpravartanāt || 23 ||
abravīccāpi māṁ bhūyō bhr̥śamaśrūṇi vartayan |
mātēva mama mātā tē draṣṭavyā putragardhinī || 24 ||
ityēvaṁ māṁ mahārāja br̥vannēva mahāyaśāḥ |
rāmaḥ rājīva tāmrākṣō bhr̥śamaśrūṇyavartayat || 25 ||
lakṣmaṇastu susaṅkruddhō niśśvasan vākyamabravīt |
kēnāyamaparādhēna rājaputraḥ vivāsitaḥ || 26 ||
rājñā tu khalu kaikēyyā laghutvāśritya śāsanam |
kr̥taṁ kāryamakāryaṁ vā vayaṁ yēnābhipīḍitāḥ || 27 ||
yadi pravrājitaḥ rāmaḥ lōbhakāraṇakāritam |
varadānanimittaṁ vā sarvathā duṣkr̥taṁ kr̥tam || 28 ||
idaṁ tāvadyathākāmamīśvarasya kr̥tē kr̥tam |
rāmasya tu parityāgē na hētumupalakṣayē || 29 ||
asamīkṣya samārabdhaṁ viruddhaṁ buddhi lāghavāt |
janayiṣyati saṅkrōśaṁ rāghavasya vivāsanam || 30 ||
ahaṁ tāvan mahārājē pitr̥tvaṁ nōpalakṣayē |
bhrātā bhartā ca bandhuśca pitā ca mama rāghavaḥ || 31 ||
sarvalōkapriyaṁ tyaktvā sarvalōkahitē ratam |
sarvalōkō:’nurajyēta kathaṁ tvā:’nēna karmaṇā || 32 ||
sarvaprajābhirāmaṁ hi rāmaṁ pravrājya dhārmikam |
sarvalōkaṁ virudhyēmaṁ kathaṁ rājā bhaviṣyasi || 33 ||
jānakī tu mahārāja niḥśvasantī manasvinī |
bhūtōpahatacittēva viṣṭhitā vismitā sthitā || 34 ||
adr̥ṣṭa pūrva vyasanā rāja putrī yaśasvinī |
tēna duḥkhēna rudatī naiva māṁ kiñcidabravīt || 35 ||
udvīkṣamāṇā bhartāraṁ mukhēna pariśuṣyatā |
mumōca sahasā bāṣpaṁ māṁ prayāntamudīkṣya sā || 36 ||
tathaiva rāmō:’śru mukhaḥ kr̥tāñjaliḥ
sthitō:’bhavallakṣmaṇabāhu pālitaḥ |
tathaiva sītā rudatī tapasvinī
nirīkṣatē rājarathaṁ tathaiva mām || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||
ayōdhyākāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.