Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sumitrāśvāsanam ||
vilapantīṁ tathā tāṁ tu kausalyāṁ pramadōttamām |
idaṁ dharmē sthitā dharmyaṁ sumitrā vākyamabravīt || 1 ||
tavāryē sadguṇairyuktaḥ sa putraḥ puruṣōttamaḥ |
kiṁ tē vilapitēnaivaṁ kr̥paṇaṁ ruditēna vā || 2 ||
yastavāryē gataḥ putrastyaktvā rājyaṁ mahābalaḥ |
sādhu kurvanmahātmānaṁ pitaraṁ satyavādinām || 3 ||
śiṣṭairācaritē samyakchaśvatprētya phalōdayē |
rāmō dharmē sthitaḥ śrēṣṭhō na sa śōcyaḥ kadācana || 4 ||
vartatē cōttamāṁ vr̥ttiṁ lakṣmaṇō:’sminsadā:’naghaḥ |
dayāvānsarvabhūtēṣu lābhastasya mahātmanaḥ || 5 ||
araṇyavāsē yadduḥkhaṁ jānatī vai sukhōcitā |
anugacchati vaidēhī dharmātmānaṁ tavātmajam || 6 ||
kīrtibhūtāṁ patākāṁ yō lōkē bhrāmayati prabhuḥ |
darmasatyavratadhanaḥ kiṁ na prāptastavātmajaḥ || 7 ||
vyaktaṁ rāmasya vijñāya śaucaṁ māhātmyamuttamam |
na gātramaṁśubhiḥ sūryaḥ santāpayitumarhati || 8 ||
śivaḥ sarvēṣu kālēṣu kānanēbhyō vinissr̥taḥ |
rāghavaṁ yuktaśītōṣṇaḥ sēviṣyati sukhō:’nilaḥ || 9 ||
śayānamanaghaṁ rātrau pitēvābhipariṣvajan |
raśmibhiḥ saṁspr̥śanśītaiḥ candramāhlādayiṣyati || 10 ||
dadau cāstrāṇi divyāni yasmai brahmā mahaujasē |
dānavēndraṁ hataṁ dr̥ṣṭvā timidhvajasutaṁ raṇē || 11 ||
sa śūraḥ puruṣavyāghraḥ svabāhubalamāśritaḥ |
asantrastōpyaraṇyasthō vēśmanīva nivatsyati || 12 ||
yasyēṣupadamāsādya vināśaṁ yānti śatravaḥ |
kathaṁ na pr̥thivī tasya śāsanē sthātumarhati || 13 ||
yā śrīḥ śauryaṁ ca rāmasya yā ca kalyāṇasattvatā |
nivr̥ttāraṇyavāsaḥ sa kṣipraṁ rājyamavāpsyati || 14 ||
sūryasyāpi bhavētsūryō hyagnēragniḥ prabhōḥ prabhuḥ |
śriyaḥ śrīśca bhavēdagryā kīrtiḥ kīrtyāḥ kṣamākṣamā || 15 ||
daivataṁ daivatānāṁ ca bhūtānāṁ bhūtasattamaḥ |
tasya kē hyaguṇā dēvi rāṣṭrē vā:’pyathavā purē || 16 ||
pr̥thivyā saha vaidēhyā śriyā ca puruṣarṣabhaḥ |
kṣipraṁ tisr̥bhirētābhiḥ saha rāmō:’bhiṣēkṣyatē || 17 ||
duḥkhajaṁ visr̥jantyāsraṁ niṣkrāmantamudīkṣya yam |
ayōdhyāyāṁ janāḥ sarvē śōkavēgasamāhatāḥ || 18 ||
kuśacīradharaṁ dēvaṁ gacchantamaparājitam |
sītēvānugatā lakṣmīstasya kiṁnāma durlabham || 19 ||
dhanurgrahavarō yasya bāṇakhaḍgāstrabhr̥tsvayam |
lakṣmaṇō vrajati hyagrē tasya kiṁnāma durlabham || 20 ||
nivr̥ttavanavāsaṁ taṁ draṣṭāsi punarāgatam |
jahi śōkaṁ ca mōhaṁ ca dēvi satyaṁ bravīmi tē || 21 ||
śirasā caraṇāvētau vandamānamaninditē |
punardrakṣyasi kalyāṇi putraṁ candramivōditam || 22 ||
punaḥ praviṣṭaṁ dr̥ṣṭvā tamabhiṣiktaṁ mahāśriyam |
samutsrakṣyasi nētrābhyāṁ kṣipramānandajaṁ payaḥ || 23 ||
mā śōkō dēvi duḥkhaṁ vā na rāmē dr̥śyatē:’śivam |
kṣipraṁ drakṣyasi putraṁ tvaṁ sasītaṁ sahalakṣmaṇam || 24 ||
tvayā:’śēṣō janaścaiva samāśvāsyō yadā:’naghē |
kimidānīmimaṁ dēvi karōṣi hr̥di viklabam || 25 ||
nārhā tvaṁ śōcituṁ dēvi yasyāstē rāghavaḥ sutaḥ |
na hi rāmātparō lōkē vidyatē satpathē sthitaḥ || 26 ||
abhivādayamānaṁ taṁ dr̥ṣṭvā sasuhr̥daṁ sutam |
mudā:’śru mōkṣyasē kṣipraṁ mēghalēkhēva vārṣikī || 27 ||
putrastē varadaḥ kṣipramayōdhyāṁ punarāgataḥ |
pāṇibhyāṁ mr̥dupīnābhyāṁ caraṇau pīḍayiṣyati || 28 ||
abhivādya namasyantaṁ śūraṁ sasuhr̥daṁ sutam |
mudā:’straiḥ prōkṣyasi punarmēgharājirivācalam || 29 ||
āśvāsayantī vividhaiśca vākyaiḥ
vākyōpacārē kuśalā:’navadyā |
rāmasya tāṁ mātaramēvamuktvā
dēvī sumitrā virarāma rāmā || 30 ||
niśamya tallakṣmaṇa mātr̥vākyam
rāmasya māturnaradēvapatnyāḥ |
sadyaḥ śarīrē vinanāśa śōkaḥ
śaradgataḥ mēgha ivālpatōyaḥ || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||
ayōdhyākāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.