Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mātrāśīḥparigrahaḥ ||
gatēṣvatha nr̥pō bhūyaḥ paurēṣu saha mantribhiḥ |
mantrayitvā tataścakrē niścayajñaḥ sa niścayam || 1 ||
śva ēva puṣyō bhavitā śvō:’bhiṣēcyastu mē sutaḥ |
rāmō rājīvatāmrākṣō yauvarājya iti prabhuḥ || 2 ||
athāntargr̥hamāviśya rājā daśarathastadā |
sūtamājñāpayāmāsa rāmaṁ punarihānaya || 3 || [mantrayāmāsa]
pratigr̥hya sa tadvākyaṁ sūtaḥ punarupāyayau |
rāmasya bhavanaṁ śīghraṁ rāmamānayituṁ punaḥ || 4 ||
dvāḥsthairāvēditaṁ tasya rāmāyāgamanaṁ punaḥ |
śrutvaiva cāpi rāmastaṁ prāptaṁ śaṅkānvitō:’bhavat || 5 ||
pravēśya cainaṁ tvaritaṁ rāmō vacanamabravīt |
yadāgamanakr̥tyaṁ tē bhūyastadbrūhyaśēṣataḥ || 6 ||
tamuvāca tataḥ sūtō rājā tvāṁ draṣṭumicchati |
śrutvā pramāṇamatra tvaṁ gamanāyētarāya vā || 7 ||
iti sūtavacaḥ śrutvā rāmō:’tha tvarayānvitaḥ |
prayayau rājabhavanaṁ punardraṣṭuṁ narēśvaram || 8 ||
taṁ śrutvā samanuprāptaṁ rāmaṁ daśarathō nr̥paḥ |
pravēśayāmāsa gr̥haṁ vivakṣuḥ priyamuttamam || 9 ||
praviśannēva ca śrīmānrāghavō bhavanaṁ pituḥ |
dadarśa pitaraṁ dūrātpraṇipatya kr̥tāñjaliḥ || 10 ||
praṇamantaṁ samutthāpya taṁ pariṣvajya bhūmipaḥ |
pradiśya cāsmai ruciramāsanaṁ punarabravīt || 11 ||
rāma vr̥ddhō:’smi dīrghāyurbhuktā bhōgā mayēpsitāḥ |
annavadbhiḥ kratuśataistathēṣṭaṁ bhūridakṣiṇaiḥ || 12 ||
jātamiṣṭamapatyaṁ mē tvamadyānupamaṁ bhuvi |
dattamiṣṭamadhītaṁ ca mayā puruṣasattama || 13 ||
anubhūtāni cēṣṭāni mayā vīrasukhānyapi |
dēvarṣipitr̥viprāṇāmanr̥ṇō:’smi tathā:’:’tmanaḥ || 14 ||
na kiñcinmama kartavyaṁ tavānyatrābhiṣēcanāt |
atō yattvāmahaṁ brūyāṁ tanmē tvaṁ kartumarhasi || 15 ||
adya prakr̥tayaḥ sarvāstvāmicchanti narādhipam |
atastvāṁ yuvarājānamabhiṣēkṣyāmi putraka || 16 ||
api cādyāśubhānrāma svapnē paśyāmi dāruṇān |
sanirghātā mahōlkāśca patitā hi mahāsvanāḥ || 17 || [divōlkā]
avaṣṭabdhaṁ ca mē rāma nakṣatraṁ dāruṇairgrahaiḥ |
āvēdayanti daivajñāḥ sūryāṅgārakarāhubhiḥ || 18 ||
prāyēṇa hi nimittānāmīdr̥śānāṁ samudbhavē |
rājā hi mr̥tyumavāpnōti ghōrāṁ vā:’:’padamr̥cchati || 19 ||
tadyāvadēva mē cētō na vimuñcati rāghava | [vimuhyati]
tāvadēvābhiṣiñcasva calā hi prāṇināṁ matiḥ || 20 ||
adya candrō:’bhyupagataḥ puṣyātpūrvaṁ punarvasū |
śvaḥ puṣyayōgaṁ niyataṁ vakṣyantē daivacintakāḥ || 21 ||
tataḥ puṣyē:’bhiṣiñcasva manastvarayatīva mām |
śvastvā:’hamabhiṣēkṣyāmi yauvarājyē parantapa || 22 ||
tasmāttvayā:’dyaprabhr̥ti niśēyaṁ niyatātmanā |
saha vadhvōpavastavyā darbhaprastaraśāyinā || 23 ||
suhr̥daścāpramattāstvāṁ rakṣantvadya samantataḥ |
bhavanti bahuvighnāni kāryāṇyēvaṁvidhāni hi || 24 ||
viprōṣitaśca bharatō yāvadēva purāditaḥ |
tāvadēvābhiṣēkastē prāptakālō matō mama || 25 ||
kāmaṁ khalu satāṁ vr̥ttē bhrātā tē bharataḥ sthitaḥ |
jyēṣṭhānuvartī dharmātmā sānukrōśō jitēndriyaḥ || 26 ||
kiṁ tu cittaṁ manuṣyāṇāmanityamiti mē matiḥ |
satāṁ ca dharmanityānāṁ kr̥taśōbhi ca rāghava || 27 ||
ityuktaḥ sū:’bhyanujñātaḥ śvōbhāvinyabhiṣēcanē |
vrajēti rāmaḥ pitaramabhivādyābhyayādgr̥ham || 28 ||
praviśya cātmanō vēśma rājñōddiṣṭē:’bhiṣēcanē |
tatkṣaṇēna ca niṣkramya māturantaḥpuraṁ yayau || 29 || [vinirgamyē]
tatra tāṁ pravaṇāmēva mātaraṁ kṣaumavāsinīm |
vāgyatāṁ dēvatāgārē dadarśāyācatīṁ śriyam || 30 ||
prāgēva cāgatā tatra sumitrā lakṣmaṇastathā |
sītā ca nāyitā śrutvā priyaṁ rāmābhiṣēcanam || 31 ||
tasminkālē hi kausalyā tasthāvāmīlitēkṣaṇā |
sumitrayā:’nvāsyamānā sītayā lakṣmaṇēna ca || 32 ||
śrutvā puṣyēṇa putrasya yauvarājyā:’bhiṣēcanam |
prāṇāyāmēna puruṣaṁ dhyāyamānā janārdanam || 33 ||
tathā sanniyamāmēva sō:’bhigamyābhivādya ca |
uvāca vacanaṁ rāmō harṣayaṁstāmaninditām || 34 ||
amba pitrā niyuktō:’smi prajāpālanakarmaṇi |
bhavitā śvō:’bhiṣēkō mē yathā mē śāsanaṁ pituḥ || 35 ||
sītayā:’pyupavastavyā rajanīyaṁ mayā saha |
ēvamr̥tvigupādhyāyaiḥ saha māmuktavānpitā || 36 ||
yāni yānyatra yōgyāni śvōbhāvinyabhiṣēcanē |
tāni mē maṅgalānyadya vaidēhyāścaiva kāraya || 37 ||
ētacchrutvā tu kausalyā cirakālābhikāṅkṣitam |
harṣabāṣpakalaṁ vākyamidaṁ rāmamabhāṣata || 38 ||
vatsa rāma ciraṁ jīva hatāstē paripanthinaḥ |
jñātīnmē tvaṁ śriyā yuktaḥ sumitrāyāśca nandaya || 39 ||
kalyāṇē bata nakṣatrē mayi jātō:’si putraka |
yēna tvayā daśarathō guṇairārādhitaḥ pitā || 40 ||
amōghaṁ bata mē kṣāntaṁ puruṣē puṣkarēkṣaṇē |
yēyamikṣvākurājyaśrīḥ putra tvāṁ saṁśrayiṣyati || 41 ||
ityēvamuktō mātrēdaṁ rāmō bhrātaramabravīt |
prāñjaliṁ prahvamāsīnamabhivīkṣya smayanniva || 42 ||
lakṣmaṇēmāṁ māyā sārdhaṁ praśādhi tvaṁ vasundharām |
dvitīyaṁ mēntarātmānaṁ tvāmiyaṁ śrīrupasthitā || 43 ||
saumitrē bhuṅkṣva bhōgāṁstvamiṣṭānrājyaphalāni ca |
jīvitaṁ ca hi rājyaṁ ca tvadarthamabhikāmayē || 44 ||
ityuktvā lakṣmaṇaṁ rāmō mātarāvabhivādya ca |
abhyanujñāpya sītāṁ ca jagāma svaṁ nivēśanam || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturthaḥ sargaḥ || 4 ||
ayōdhyākāṇḍa pañcamaḥ sargaḥ (5) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.