Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vanaduḥkhapratibōdhanam ||
sa ēvaṁ bruvatīṁ sītāṁ dharmajñō dharmavatsalaḥ |
na nētuṁ kurutē buddhiṁ vanē duḥkhāni cintayan || 1 ||
sāntvayitvā punastāṁ tu bāṣpaparyākulēkṣaṇām |
nivartanārthē dharmātmā vākyamētaduvāca ha || 2 ||
sītē mahākulīnā:’si dharmē ca niratā sadā |
ihācara svadharmaṁ tvaṁ mā yathā manasaḥ sukham || 3 ||
sītē yathā tvāṁ vakṣyāmi tathā kāryaṁ tvayā:’balē |
vanē dōṣā hi bahavō vadatastānnibōdha mē || 4 ||
sītē vimucyatāmēṣā vanavāsakr̥tā matiḥ |
bahudōṣaṁ hi kāntāraṁ vanamityabhidhīyatē || 5 ||
hitabuddhyā khalu vacō mayaitadabhidhīyatē |
sadā sukhaṁ na jānāmi duḥkhamēva sadā vanam || 6 ||
girinirjharasambhūtā girikandaravāsinām |
siṁhānāṁ ninadā duḥkhāḥ śrōtuṁ duḥkhamatō vanam || 7 ||
krīḍamānāśca visrabdhā mattāḥ śūnyē mahāmr̥gāḥ |
dr̥ṣṭvā samabhivartantē sītē duḥkhamatō vanam || 8 ||
sagrāhāḥ saritaścaiva paṅkavatyaśca dustarāḥ |
mattairapi gajairnityamatō duḥkhataraṁ vanam || 9 ||
latākaṇṭakasaṅkīrṇāḥ kr̥kavākūpanāditāḥ |
nirapāśca sudurgāśca mārgā duḥkhamatō vanam || 10 ||
supyatē parṇaśayyāsu svayaṁ bhagnāsu bhūtalē |
rātriṣu śramakhinnēna tasmādduḥkhataraṁ vanam || 11 ||
ahōrātraṁ ca santōṣaḥ kartavyō niyatātmanā |
phalairvr̥kṣāvapatitaiḥ sītē duḥkhamatō vanam || 12 ||
upavāsaśca kartavyō yathāprāṇēna maithili |
jaṭābhāraśca kartavyō valkalāmbaradhāriṇā || 13 ||
dēvatānāṁ pitr̥ṇāṁ ca kartavyaṁ vidhipūrvakam |
prāptānāmatithīnāṁ ca nityaśaḥ pratipūjanam || 14 ||
kāryastrirabhiṣēkaśca kālē kālē ca nityaśaḥ |
caratā niyamēnaiva tasmādduḥkhataraṁ vanam || 15 ||
upahāraśca kartavyaḥ kusumaiḥ svayamāhr̥taiḥ |
ārṣēṇa vidhinā vēdyāṁ bālē duḥkhamatō vanam || 16 ||
yathālabdhēna santōṣaḥ kartavyastēna maithili |
yatāhārairvanacarairnityaṁ duḥkhamatō vanam || 17 ||
atīva vātāstimiraṁ bubhukṣā cātra nityaśaḥ |
bhayāni ca mahāntyatra tatō duḥkhataraṁ vanam || 18 ||
sarīsr̥pāśca bahavō bahurūpāśca bhāmini |
caranti pr̥thivīṁ darpāttatō duḥkhataraṁ vanam || 19 ||
nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ |
tiṣṭhantyāvr̥tya panthānaṁ tatō duḥkhataraṁ vanam || 20 ||
pataṅgā vr̥ścikāḥ kīṭā daṁśāśca maśakaiḥ saha |
bādhantē nityamabalē tasmādduḥkhataraṁ vanam || 21 ||
drumāḥ kaṇṭakinaścaiva kuśakāśāśca bhāmini |
vanē vyākulaśākhāgrāstēna duḥkhataraṁ vanam || 22 ||
kāyaklēśāśca bahavō bhayāni vividhāni ca |
araṇyavāsē vasatō duḥkhamēva tatō vanam || 23 ||
krōdhalōbhau vimōktavyau kartavyā tapasē matiḥ |
na bhētavyaṁ ca bhētavyē nityaṁ duḥkhamatō vanam || 24 ||
tadalaṁ tē vanaṁ gatvā kṣamaṁ na hi vanaṁ tava |
vimr̥śanniha paśyāmi bahudōṣataraṁ vanam || 25 ||
vanaṁ tu nētuṁ na kr̥tā matistadā
babhūva rāmēṇa yadā mahātmanā |
na tasya sītā vacanaṁ cakāra ta-
-ttatō:’bravīdrāmamidaṁ suduḥkhitā || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||
ayōdhyākāṇḍa ēkōnatriṁśaḥ sargaḥ (29) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.