Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vanavāsanidēśaḥ ||
sa dadarśāsanē rāmō niṣaṇṇaṁ pitaraṁ śubhē |
kaikēyīsahitaṁ dīnaṁ mukhēna pariśuṣyatā || 1 ||
sa pituścaraṇau pūrvamabhivādya vinītavat |
tatō vavandē caraṇau kaikēyyāḥ susamāhitaḥ || 2 ||
rāmētyuktvā ca vacanaṁ bāṣpaparyākulēkṣaṇaḥ |
śaśāka nr̥patirdīnō nēkṣituṁ nābhibhāṣitum || 3 ||
tadapūrvaṁ narapatērdr̥ṣṭvā rūpaṁ bhayāvaham |
rāmō:’pi bhayamāpannaḥ padā spr̥ṣṭvēva pannagam || 4 ||
indriyairaprahr̥ṣṭaistaṁ śōkasantāpakarśitam |
niḥśvasantaṁ mahārājaṁ vyathitākulacētasam || 5 ||
ūrmimālinamakṣōbhyaṁ kṣubhyantamiva sāgaram |
upaplutamivādityamuktānr̥tamr̥ṣiṁ yathā || 6 ||
acintyakalpaṁ hi pitustaṁ śōkamupadhārayan |
babhūva saṁrabdhataraḥ samudra iva parvaṇi || 7 ||
cintayāmāsa ca tadā rāmaḥ pitr̥hitē rataḥ |
kiṁ svidadyaiva nr̥patirna māṁ pratyabhinandati || 8 ||
anyadā māṁ pitā dr̥ṣṭvā kupitō:’pi prasīdati |
tasya māmadya samprēkṣya kimāyāsaḥ pravartatē || 9 ||
sa dīna iva śōkārtō viṣaṇṇavadanadyutiḥ |
kaikēyīmabhivādyaiva rāmō vacanamabravīt || 10 ||
kaccinmayā nāparāddhamajñānādyēna mē pitā |
kupitastanmamācakṣva tvaṁ caivainaṁ prasādaya || 11 ||
aprasannamanāḥ kiṁ nu sadā māṁ prati vatsalaḥ |
vivarṇavadanō dīnō na hi māmabhibhāṣatē || 12 ||
śārīrō mānasō vā:’pi kaccidēnaṁ na bādhatē |
santāpō vā:’bhitāpō vā durlabhaṁ hi sadā sukham || 13 ||
kaccinna kiñcidbharatē kumārē priyadarśanē |
śatrughnē vā mahāsattvē mātr̥̄ṇāṁ vā mamāśubham || 14 ||
atōṣayanmahārājamakurvanvā piturvacaḥ |
muhūrtamapi nēcchēyaṁ jīvituṁ kupitē nr̥pē || 15 ||
yatōmūlaṁ naraḥ paśyētprādurbhāvamihātmanaḥ |
kathaṁ tasminna vartēta pratyakṣē sati daivatē || 16 ||
kaccittē paruṣaṁ kiñcidabhimānātpitā mama |
uktō bhavatyā kōpēna yatrāsya lulitaṁ manaḥ || 17 ||
ētadācakṣva mē dēvi tattvēna paripr̥cchataḥ |
kiṁ nimittamapūrvō:’yaṁ vikārō manujādhipē || 18 ||
ēvamuktā tu kaikēyī rāghavēṇa mahātmanā |
uvācēdaṁ sunirlajjā dhr̥ṣṭamātmahitaṁ vacaḥ || 19 ||
na rājā kupitō rāma vyasanaṁ nāsya kiñcana |
kiñcinmanōgataṁ tvasya tvadbhayānnābhibhāṣatē || 20 ||
priyaṁ tvāmapriyaṁ vaktuṁ vāṇī nāsyōpavartatē |
tadavaśyaṁ tvayā kāryaṁ yadanēnāśrutaṁ mama || 21 ||
ēṣa mahyaṁ varaṁ dattvā purā māmabhipūjya ca |
sa paścāttapyatē rājā yathā:’nyaḥ prākr̥tastathā || 22 ||
atisr̥jya dadānīti varaṁ mama viśāmpatiḥ |
sa nirarthaṁ gatajalē sētuṁ bandhitumicchati || 23 ||
dharmamūlamidaṁ rāma viditaṁ ca satāmapi |
tatsatyaṁ na tyajēdrājā kupitastvatkr̥tē yathā || 24 ||
yadi tadvakṣyatē rājā śubhaṁ vā yadi vā:’śubham |
kariṣyasi tataḥ sarvamākhyāsyāmi punastvaham || 25 ||
yadi tvabhihitaṁ rājñā tvayi tanna vipatsyatē |
tatō:’hamabhidhāsyāmi na hyēṣa tvayi vakṣyati || 26 ||
ētattu vacanaṁ śrutvā kaikēyyā samudāhr̥tam |
uvāca vyathitō rāmastāṁ dēvīṁ nr̥pasannidhau || 27 ||
ahō dhiṅnārhasē dēvi vaktuṁ māmīdr̥śaṁ vacaḥ |
ahaṁ hi vacanādrājñaḥ patēyamapi pāvakē || 28 ||
bhakṣayēyaṁ viṣaṁ tīkṣṇaṁ majjēyamapi cārṇavē |
niyuktō guruṇā pitrā nr̥pēṇa ca hitēna ca || 29 ||
tadbrūhi vacanaṁ dēvi rājñō yadabhikāṅkṣitam |
kariṣyē pratijānē ca rāmō dvirnābhibhāṣatē || 30 ||
tamārjavasamāyuktamanāryā satyavādinam |
uvāca rāmaṁ kaikēyī vacanaṁ bhr̥śadāruṇam || 31 ||
purā daivāsurē yuddhē pitrā tē mama rāghava |
rakṣitēna varau dattau saśalyēna mahāraṇē || 32 ||
tatra mē yācitō rājā bharatasyābhiṣēcanam |
gamanaṁ daṇḍakāraṇyē tava cādyaiva rāghava || 33 ||
yadi satyapratijñaṁ tvaṁ pitaraṁ kartumicchasi |
ātmānaṁ ca naraśrēṣṭha mama vākyamidaṁ śr̥ṇu || 34 ||
sannidēśē pitustiṣṭha yathā:’nēna pratiśrutam |
tvayā:’raṇyaṁ pravēṣṭavyaṁ nava varṣāṇi pañca ca || 35 ||
bharatastvabhiṣicyēta yadētadabhiṣēcanam |
tvadarthē vihitaṁ rājñā tēna sarvēṇa rāghava || 36 ||
sapta sapta ca varṣāṇi daṇḍakāraṇyamāśritaḥ |
abhiṣēkamimaṁ tyaktvā jaṭājinadharō vasa || 37 ||
bharataḥ kōsalapurē praśāstu vasudhāmimām |
nānāratnasamākīrṇāṁ savājirathakuñjarām || 38 ||
ētēna tvāṁ narēndrō:’yaṁ kāruṇyēna samāplutaḥ |
śōkasaṅkliṣṭavadanō na śaknōti nirīkṣitum || 39 ||
ētatkuru narēndrasya vacanaṁ raghunandana |
satyēna mahatā rāma tārayasva narēśvaram || 40 ||
itīva tasyāṁ paruṣaṁ vadantyāṁ
na caiva rāmaḥ pravivēśa śōkam |
pravivyathē cāpi mahānubhāvō
rājā tu putravyasanābhitaptaḥ || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||
ayōdhyākāṇḍa ēkōnaviṁśaḥ sargaḥ (19) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.