Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ikṣvākuvaṁśakīrtanam ||
kruddhamājñāya rāmaṁ taṁ vasiṣṭhaḥ pratyuvāca ha |
jābālirapi jānītē lōkasyāsya gatāgatim || 1 ||
nivartayitukāmastu tvāmētadvākyamuktavān |
imāṁ lōkasamutpattiṁ lōkanātha nibōdha mē || 2 ||
sarvaṁ salilamēvāsīt pr̥thivī yatra nirmitā |
tataḥ samabhavadbrahmā svayambhūrdaivataiḥ saha |
sa varāhastatō bhūtvā prōjjahāra vasundharām || 3 ||
asr̥jacca jagat sarvaṁ saha putraiḥ kr̥tātmabhiḥ |
ākāśaprabhavō brahmā śāśvatō nityāvyayaḥ || 4 ||
tasmānmarīciḥ sañjajñē marīcēḥ kāśyapaḥ sutaḥ || 5 ||
vivasvān kāśyapājjajñē manurvaivasvatassutaḥ |
sa tu prajāpatiḥ pūrvamikṣvākustu manōḥ sutaḥ || 6 ||
yasyēyaṁ prathamaṁ dattā samr̥ddhā manunā mahī |
tamikṣvākumayōdhyāyāṁ rājānaṁ viddhi pūrvakam || 7 ||
ikṣvākō:’stu sutaḥ śrīmān kukṣirēvēti viśrutaḥ |
kukṣērathātmajō vīrō vikukṣirudapadyata || 8 ||
vikukṣēstu mahātējāḥ bāṇaḥ putraḥ pratāpavān |
bāṇasya tu mahābāhuranaraṇyō mahāyaśāḥ || 9 ||
nānāvr̥ṣṭirbabhūvāsminna durbhikṣaṁ satāṁ varē |
anaraṇyē mahārājē taskarō nāpi kaścana || 10 ||
anaraṇyānmahābāhuḥ pr̥thūrājā babhūva ha |
tasmāt pr̥thōrmahārājastriśaṅkurudapadyata || 11 ||
sa satyavacanādvīraḥ saśarīrō divaṅgataḥ |
triśaṅkōrabhavatsūnurdhundhumārō mahāyaśāḥ || 12 ||
dhundhumārō mahātējāḥ yuvanāśvō vyajāyata |
yuvanāśvasutaḥ śrīmān māndhātā samapadyata || 13 ||
māndhātustu mahātējāḥ susandhirudapadyata |
susandhērapi putrau dvau dhruvasandhiḥ prasēnajit || 14 ||
yaśasvī dhruvasandhēstu bharatō ripusūdanaḥ |
bharatāttu mahābāhōrasitō nāma jāyata || 15 ||
yasyaitē pratirājānō udapadyanta śatravaḥ |
haihayāstālajaṅghāśca śūrāśca śaśibindavaḥ || 16 ||
tāṁstu sarvān prativyūhya yuddhē rājā pravāsitaḥ |
sa ca śailavarē ramyē babhūvābhiratō muniḥ || 17 ||
dvē cāsya bhāryē garbhiṇyau babhūvaturiti śrutiḥ |
ēkā garbhavināśāya sapatnyai sagaraṁ dadau || 18 ||
bhārgavaścyavanō nāma himavantamupāśritaḥ |
tamr̥ṣiṁ samupāgamya kālindī tvabhyavādayat || 19 ||
sa tāmabhyavadadviprō varēpsuṁ putrajanmani |
putrastē bhavitā dēvi mahātmā lōkaviśrutaḥ || 20 ||
dhārmikaśca suśīlaśca vaṁśakartā:’risūdanaḥ |
kr̥tvā pradakṣiṇaṁ hr̥ṣṭā muniṁ tamanumānya ca || 21 ||
padmapatrasamānākṣaṁ padmagarbhasamaprabham |
tataḥ sā gr̥hamāgamya dēvī putraṁ vyajāyata || 22 ||
sapatnyā tu garastasyai dattō garbhajighāṁsayā |
garēṇa saha tēnaiva jātaḥ sa sagarō:’bhavat || 23 ||
sa rājā sagarō nāma yaḥ samudramakhānayat |
iṣṭvā parvaṇi vēgēna trāsayantamimāḥ prajāḥ || 24 ||
asamañjastu putrōbhūt sagarasyēti naḥ śrutam |
jīvannēva sa pitrā tu nirastaḥ pāpakarmakr̥t || 25 ||
aṁśumānapi putrō:’bhūdasamañjasya vīryavān |
dilīpō:’mśumataḥ putrō dilīpasya bhagīrathaḥ || 26 ||
bhagīrathāt kakutsthastu kākutsthā yēna viśrutāḥ |
kakutsthasya ca putrō:’bhūdraghuryēna tu rāghavāḥ || 27 ||
raghōstu putrastējasvī pravr̥ddhaḥ puruṣādakaḥ |
kalmāṣapādaḥ saudāsaḥ ityēvaṁ prathitō bhuvi || 28 ||
kalmāṣapādaputrō:’bhūcchaṅkhaṇastviti viśrutaḥ |
yastu tadvīryamāsādya sahasainyō vyanīnaśat || 29 ||
śaṅkhaṇasya ca putrō:’bhūcchūraḥ śrīmān sudarśanaḥ |
sudarśanasyāgnivarṇāgnivarṇasya śīghragaḥ || 30 ||
śīghragasya maruḥ putrō marōḥ putraḥ praśuśrukaḥ |
praśuśrukasya putrō:’bhūdambarīṣō mahādyutiḥ || 31 ||
ambarīṣasya putrō:’bhūnnahuṣaḥ satyavikramaḥ |
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ || 32 ||
ajaśca suvrataścaiva nābhāgasya sutāvubhau |
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ || 33 ||
tasya jyēṣṭhō:’si dāyādō rāma ityabhiviśrutaḥ |
tadgr̥hāṇa svakaṁ rājyamavēkṣasva janaṁ nr̥pa || 34 ||
ikṣvākūṇāṁ hi sarvēṣāṁ rājā bhavati pūrvajaḥ |
pūrvajē nāvaraḥ putrō jyēṣṭhō rājyē:’bhiṣicyatē || 35 ||
sa rāghavāṇāṁ kuladharmamātmanaḥ
sanātanaṁ nādya vihantumarhasi |
prabhūtaratnāmanuśādhi mēdinīm
prabhūtarāṣṭrāṁ pitr̥vanmahāyaśaḥ || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē daśōttaraśatatamaḥ sargaḥ || 110 ||
ayōdhyākāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.