Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharatavacanam ||
ēvamuktvā tu viratē rāmē vacanamarthavat |
tatō mandākinī tīrē rāmaṁ prakr̥tivatsalam |
uvāca bharataścitraṁ dhārmikō dhārmikaṁ vacaḥ || 1 ||
kō hi syādīdr̥śō lōkē yādr̥śastvamarindama |
na tvāṁ pravyathayēdduḥkhaṁ prītirvā na praharṣayēt || 2 ||
sammataścāsi vr̥ddhānāṁ tāṁśca pr̥cchasi saṁśayān |
yathā mr̥tastathā jīvan yathā:’sati tathā sati || 3 ||
yasyaiṣa buddhilābhaḥ syātparitapyēta kēna saḥ |
parāvarajñō yaśca syāttathā tvaṁ manujādhipa || 4 ||
saivaṁ vyasanaṁ prāpya na viṣīditumarhati |
amarōpama sattvastvaṁ mahātmā satyasaṅgaraḥ || 5 ||
sarvajñaḥ sarvadarśī ca buddhimāṁścāsi rāghava |
na tvāmēvaṅguṇairyuktaṁ prabhavābhavakōvidam || 6 ||
aviṣahyatamaṁ duḥkhamāsādayitumarhati |
prōṣitē mayi yatpāpaṁ mātrā matkāraṇātkr̥tam || 7 ||
kṣudrayā tadaniṣṭaṁ mē prasīdatu bhavānmama |
dharmabandhēna baddhō:’smi tēnēmāṁ nēha mātaram || 8 ||
hanmi tīvrēṇa daṇḍēna daṇḍārhāṁ pāpakāriṇīm |
kathaṁ daśarathājjātaḥ śuddhābhijanakarmaṇaḥ || 9 ||
jānan dharmamadharmiṣṭhaṁ kuryāṁ karma jugupsitam |
guruḥ kriyāvān vr̥ddhaśca rājā prētaḥ pitēti ca || 10 ||
tātaṁ na parigarhēyaṁ daivataṁ cēti saṁsadi |
kō hi dharmārthayōrhīnamīdr̥śaṁ karma kilbiṣam || 11 ||
striyāḥ priyaṁ cikīrṣuḥ san kuryāddharmajña dharmavit |
antakālē hi bhūtāni muhyantīti purāśrutiḥ || 12 ||
rājñaivaṁ kurvatā lōkē pratyakṣaṁ sā śrutiḥ kr̥tā |
sādhvarthamabhisandhāya krōdhānmōhācca sāhasāt || 13 ||
tātasya yadatikrāntaṁ pratyāharatu tadbhavān |
piturhi yadatikrāntaṁ putrō yassādhu manyatē || 14 ||
tadapatyaṁ mataṁ lōkē viparītamatō:’nyathā |
abhipattā kr̥taṁ karma lōkē dhīravigarhitam || 15 ||
kaikēyīṁ māṁ ca tātaṁ ca suhr̥dō bāndhavāṁśca naḥ |
paurajānapadān sarvāṁstrātu sarvamidaṁ bhavān || 16 ||
kva cāraṇyaṁ kva ca kṣāttraṁ kva jaṭāḥ kva ca pālanam |
īdr̥śaṁ vyāhataṁ karma na bhavān kartumarhati || 17 ||
ēṣa hi prathamō dharmaḥ kṣatriyasyābhiṣēcanam |
yēna śakyaṁ mahāprājña prajānāṁ paripālanam || 18 ||
kaśca pratyakṣamutsr̥jya saṁśayasthamalakṣaṇam |
āyatisthaṁ carēddharmaṁ kṣattrabandhuraniścitam || 19 ||
atha klēśajamēva tvaṁ dharmaṁ caritumicchasi |
dharmēṇa caturō varṇān pālayan klēśamāpnuhi || 20 ||
caturṇāmāśramāṇāṁ hi gārhasthyaṁ śrēṣṭhamāśramam |
prāhurdharmajña dharmajñāstaṁ kathaṁ tyaktumarhasi || 21 ||
śrutēna bālaḥ sthānēna janmanā bhavatō hyaham |
sa kathaṁ pālayiṣyāmi bhūmiṁ bhavati tiṣṭhati || 22 ||
hīnabuddhiguṇō bālō hīnaḥ sthānēna cāpyaham |
bhavatā ca vinābhūtō na vartayitumutsahē || 23 ||
idaṁ nikhilamavyagraṁ rājyaṁ pitryamakaṇṭakam |
anuśādhi svadharmēṇa dharmajña saha bāndhavaiḥ || 24 ||
ihaiva tvā:’bhiṣiñcantu sarvāḥ prakr̥tayaḥ saha |
r̥tvijaḥ savasiṣṭhāśca mantravanmantrakōvidāḥ || 25 ||
abhiṣiktastvamasmābhirayōdhyāṁ pālanē vraja |
vijitya tarasā lōkān marudbhiriva vāsavaḥ || 26 ||
r̥ṇāni trīṇyapākurvan durhr̥daḥ sādhu nirdahan |
suhr̥dastarpayan kāmaistvamēvātrānuśādhi mām || 27 ||
adyārya muditāḥ santu suhr̥dastē:’bhiṣēcanē |
adya bhītāḥ palāyantāṁ durhr̥dastē diśō daśa || 28 ||
ākrōśaṁ mama mātuśca pramr̥jya puruṣarṣabha |
adya tatrabhavantaṁ ca pitaraṁ rakṣa kilbiṣāt || 29 ||
śirasā tvā:’bhiyācē:’haṁ kuruṣva karuṇāṁ mayi |
bāndhavēṣu ca sarvēṣu bhūtēṣviva mahēśvaraḥ || 30 ||
athaitat pr̥ṣṭhataḥ kr̥tvā vanamēva bhavānitaḥ |
gamiṣyati gamiṣyāmi bhavatā sārdhamapyaham || 31 ||
tathā hi rāmō bharatēna tāmyatā
prasādyamānaḥ śirasā mahīpatiḥ |
na caiva cakrē gamanāya sattvavān
matiṁ pitustadvacanē vyavasthitaḥ || 32 ||
tadadbhutaṁ sthairyamavēkṣya rāghavē
samaṁ janō harṣamavāpa duḥkhitaḥ |
na yātyayōdhyāmiti duḥkhitō:’bhavat
sthirapratijñatvamavēkṣya harṣitaḥ || 33 ||
tamr̥tvijō naigamayūthavallabhāḥ
tadā visañjñāśrukalāśca mātaraḥ |
tathā bruvāṇaṁ bharataṁ pratuṣṭuvuḥ
praṇamya rāmaṁ ca yayācirē saha || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaḍuttaraśatatamaḥ sargaḥ || 106 ||
ayōdhyākāṇḍa saptōttaraśatatamaḥ sargaḥ (107) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.