Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmavākyam ||
tataḥ puruṣasiṁhānāṁ vr̥tānāṁ taiḥ suhr̥dgaṇaiḥ |
śōcatāmēva rajanī duḥkhēna vyatyavartata || 1 ||
rajanyāṁ suprabhātāyāṁ bhrātarastē suhr̥dvr̥tāḥ |
mandākinyāṁ hutaṁ japyaṁ kr̥tvā rāmamupāgaman || 2 ||
tūṣṇīṁ tē samupāsīnāḥ na kaścitkiñcidabravīt |
bharatastu suhr̥nmadhyē rāmaṁ vacanamabravīt || 3 ||
sāntvitā māmikā mātā dattaṁ rājyamidaṁ mama |
taddadāmi tavaivāhaṁ bhuṅkṣva rājyamakaṇṭakam || 4 ||
mahatēvāmbuvēgēna bhinnaḥ sēturjalāgamē |
durāvāraṁ tvadanyēna rājyakhaṇḍamidaṁ mahat || 5 ||
gatiṁ khara ivāśvasya tārkṣyasyēva patatriṇaḥ |
anugantuṁ na śaktirmē gatiṁ tava mahīpatē || 6 ||
sujīvaṁ nityaśastasya yaḥ parairupajīvyatē |
rāma tēna tu durjīvaṁ yaḥ parānupajīvati || 7 ||
yathā tu rōpitō vr̥kṣaḥ puruṣēṇa vivardhitaḥ |
hrasvakēna durārōhō rūḍhaskandhō mahādrumaḥ || 8 ||
sa yathā puṣpitō bhūtvā phalāni na vidarśayēt |
sa tāṁ nānubhavētprītiṁ yasya hētōḥ prarōpitaḥ || 9 ||
ēṣōpamā mahābāhō tamarthaṁ vēttumarhasi |
yadi tvamasmān vr̥ṣabhō bhartā bhr̥tyānna śādhi hi || 10 ||
śrēṇayastvāṁ mahārāja paśyantvagryāśca sarvaśaḥ |
pratapantamivādityaṁ rājyē sthitamarindamam || 11 ||
tavānuyānē kākutstha mattā nardantu kuñjarāḥ |
antaḥpuragatā nāryō nandantu susamāhitāḥ || 12 ||
tasya sādhvityamanyanta nāgarā vividhā janāḥ |
bharatasya vacaḥ śrutvā rāmaṁ pratyanuyācataḥ || 13 ||
tamēvaṁ duḥkhitaṁ prēkṣya vilapantaṁ yaśasvinam |
rāmaḥ kr̥tātmā bharataṁ samāśvāsaya dātmavān || 14 ||
nātmanaḥ kāmakārō:’sti puruṣō:’yamanīśvaraḥ |
itaścētarataścainaṁ kr̥tāntaḥ parikarṣati || 15 ||
sarvē kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
samyōgā viprayōgāntā maraṇāntaṁ ca jīvitam || 16 ||
yathā phalānāṁ pakvānāṁ nānyatra patanādbhayam |
ēvaṁ narasya jātasya nānyatra maraṇādbhayam || 17 ||
yathā:’gāraṁ dr̥ḍhasthūṇaṁ jīrṇaṁ bhūtvā:’vasīdati |
tathaiva sīdanti narāḥ jarāmr̥tyuvaśaṅgatāḥ || 18 ||
atyēti rajanī yā tu sā na pratinivartatē |
yātyēva yamunā pūrṇā samudramudakākulam || 19 ||
ahōrātrāṇi gacchanti sarvēṣāṁ prāṇināmiha |
āyūṁṣi kṣapayantyāśu grīṣmē jalamivāṁśavaḥ || 20 ||
ātmānamanuśōca tvaṁ kimanyamanuśōcasi |
āyustē hīyatē yasya sthitasya ca gatasya ca || 21 ||
sahaiva mr̥tyurvrajati saha mr̥tyurniṣīdati |
gatvā sudīrghamadhvānaṁ sahamr̥tyurnivartatē || 22 ||
gātrēṣu valayaḥ prāptāḥ śvētāścaiva śirōruhāḥ |
jarayā puruṣō jīrṇaḥ kiṁ hi kr̥tvā prabhāvayēt || 23 ||
nandantyuditādityē nandantyastamitē ravau |
ātmanō nāvabudhyantē manuṣyā jīvitakṣayam || 24 ||
hr̥ṣyantyr̥tumakhaṁ dr̥ṣṭvā navaṁ navamihāgatam |
r̥tūnāṁ parivartēna prāṇināṁ prāṇasaṅkṣayaḥ || 25 ||
yathā kāṣṭhaṁ ca kāṣṭhaṁ ca samēyātāṁ mahārṇavē |
samētya ca vyapēyātāṁ kālamāsādya kañcana || 26 ||
ēvaṁ bhāryāśca putrāśca jñātayaśca dhanāni ca |
samētya vyavadhāvanti dhruvō hyēṣāṁ vinābhavaḥ || 27 ||
nātra kaścidyathābhāvaṁ prāṇī samabhivartatē |
tēna tasminna sāmarthyaṁ prētasyāstyanuśōcataḥ || 28 ||
yathā hi sārthaṁ gacchantaṁ brūyāt kaścit pathi sthitaḥ |
ahamapyāgamiṣyāmi pr̥ṣṭhatō bhavatāmiti || 29 ||
ēvaṁ pūrvairgatō mārgaḥ pitr̥paitāmahō dhruvaḥ |
tamāpannaḥ kathaṁ śōcēdyasya nāsti vyatikramaḥ || 30 ||
vayasaḥ patamānasya srōtasō vā:’nivartinaḥ |
ātmā sukhē niyōktavyaḥ sukhabhājaḥ prajāḥ smr̥tāḥ || 31 ||
dharmātmā sa śubhaiḥ kr̥tsnaiḥ kratubhiścāptadakṣiṇaiḥ |
dhūtapāpō gataḥ svargaṁ pitā naḥ pr̥thivīpatiḥ || 32 ||
bhr̥tyānāṁ bharaṇāt samyak prajānāṁ paripālanāt |
arthādānācca dharmēṇa pitā nastridivaṁ gataḥ || 33 ||
karmabhistu śubhairiṣṭaiḥ kratubhiścāptadakṣiṇaiḥ |
svargaṁ daśarathaḥ prāptaḥ pitā naḥ pr̥thivīpatiḥ || 34 ||
iṣṭvā bahuvidhairyajñairbhōgāṁścāvāpya puṣkalān |
uttamaṁ cāyurāsādya svargataḥ pr̥thivīpatiḥ || 35 ||
āyuruttamamāsādya bhōgānapi ca rāghavaḥ |
sa na śōcyaḥ pitā tātaḥ svargataḥ satkr̥taḥ satām || 36 ||
sa jīrṇaṁ mānuṣaṁ dēhaṁ parityajya pitā hi naḥ |
daivīmr̥ddhimanuprāptō brahmalōkavihāriṇīm || 37 ||
taṁ tu naivaṁvidhaḥ kaścit prājñaḥ śōcitumarhati |
tadvidhō yadvidhaścāpi śrutavān buddhimattaraḥ || 38 ||
ētē bahuvidhāḥ śōkā vilāparuditē tathā |
varjanīyā hi dhīrēṇa sarvāvasthāsu dhīmatā || 39 ||
sa svasthō bhava māśōcīryātvā cāvasa tāṁ purīm |
tathā pitrā niyuktō:’si vaśinā vadatāṁ vara || 40 ||
yatrāhamapi tēnaiva niyuktaḥ puṇyakarmaṇā |
tatraivāhaṁ kariṣyāmi piturāryyasya śāsanam || 41 ||
na mayā śāsanaṁ tasya tyaktuṁ nyāyyamarindama |
tat tvayā:’pi sadā mānyaṁ sa vai bandhussa naḥ pitā || 42 ||
tadvacaḥ piturēvāhaṁ sammataṁ dharmacāriṇaḥ |
karmaṇā pālayiṣyāmi vanavāsēna rāghava || 43 ||
dhārmikēṇānr̥śaṁsēna narēṇa guruvartinā |
bhavitavyaṁ naravyāghra paralōkaṁ jigīṣatā || 44 ||
ātmānamanutiṣṭha tvaṁ svabhāvēna nararṣabha |
niśāmya tu śubhaṁ vr̥ttaṁ piturdaśarathasya naḥ || 45 ||
ityēvamuktvā vacanaṁ mahātmā
piturnidēśapratipālanārtham |
yavīyasaṁ bhrātaramarthavacca
prabhurmuhūrtādvirarāma rāmaḥ || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcōttaraśatatamaḥ sargaḥ || 105 ||
ayōdhyākāṇḍa ṣaḍuttaraśatatamaḥ sargaḥ (106) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.