Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| agastyāśramaḥ ||
agrataḥ prayayau rāmaḥ sītā madhyē sumadhyamā |
pr̥ṣṭhatastu dhanuṣpāṇirlakṣmaṇō:’nujagāma ha || 1 ||
tau paśyamānau vividhān śailaprasthānvanāni ca |
nadīśca vividhā ramyā jagmatuḥ sītayā saha || 2 ||
sārasāṁścakravākāṁśca nadīpulinacāriṇaḥ |
sarāṁsi ca sapadmāni yuktāni jalajaiḥ khagaiḥ || 3 ||
yūthabaddhāṁśca pr̥ṣatānmadōnmattānviṣāṇinaḥ |
mahiṣāṁśca varāhāṁśca nāgāṁśca drumavairiṇaḥ || 4 ||
tē gatvā dūramadhvānaṁ lambamānē divākarē |
dadr̥śuḥ sahitā ramyaṁ taṭākaṁ yōjanāyatam || 5 ||
padmapuṣkarasambādhaṁ gajayūthairalaṅkr̥tam |
sārasairhaṁsakādambaiḥ saṅkulaṁ jalacāribhiḥ || 6 ||
prasannasalilē ramyē tasminsarasi śuśruvē |
gītavāditranirghōṣō na tu kaścana dr̥śyatē || 7 ||
tataḥ kautūhalādrāmō lakṣmaṇaśca mahābalaḥ |
muniṁ dharmabhr̥taṁ nāma praṣṭuṁ samupacakramē || 8 ||
idamatyadbhutaṁ śrutvā sarvēṣāṁ nō mahāmunē |
kautūhalaṁ mahajjātaṁ kimidaṁ sādhu kathyatām || 9 ||
vaktavyaṁ yadi cēdvipra nātiguhyamapi prabhō |
tēnaivamuktō dharmātmā rāghavēṇa munistadā || 10 ||
prabhāvaṁ sarasaḥ kr̥tsnamākhyātumupacakramē |
idaṁ pañcāpsarō nāma taṭākaṁ sārvakālikam || 11 ||
nirmitaṁ tapasā rāma muninā māṇḍakarṇinā |
sa hi tēpē tapastīvraṁ māṇḍakarṇirmahāmuniḥ || 12 ||
daśa varṣasahasrāṇi vāyubhakṣō jalāśrayaḥ |
tataḥ pravyathitāḥ sarvē dēvāḥ sāgnipurōgamāḥ || 13 ||
abruvanvacanaṁ sarvē parasparasamāgatāḥ |
asmākaṁ kasyacitsthānamēṣa prārthayatē muniḥ || 14 ||
iti saṁvignamanasaḥ sarvē tē tridivaukasaḥ |
tatra kartuṁ tapōvighnaṁ dēvaiḥ sarvairniyōjitāḥ || 15 ||
pradhānāpsarasaḥ pañca vidyutsadr̥śavarcasaḥ | [ccalita]
apsarōbhistatastābhirmunirdr̥ṣṭaparāvaraḥ || 16 ||
nītō madanavaśyatvaṁ surāṇāṁ kāryasiddhayē |
tāścaivāpsarasaḥ pañca munēḥ patnītvamāgatāḥ || 17 ||
taṭākē nirmitaṁ tāsāmasminnantarhitaṁ gr̥ham |
tathaivāpsarasaḥ pañca nivasantyō yathāsukham || 18 ||
ramayanti tapōyōgānmuniṁ yauvanamāsthitam |
tāsāṁ saṅkrīḍamānānāmēṣa vāditraniḥsvanaḥ || 19 ||
śrūyatē bhūṣaṇōnmiśrō gītaśabdō manōharaḥ |
āścaryamiti tasyaitadvavacanaṁ bhāvitātmanaḥ || 20 ||
rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ |
ēvaṁ kathayamānasya dadarśāśramamaṇḍalam || 21 ||
kuśacīraparikṣiptaṁ brāhmyā lakṣmyā samāvr̥tam |
praviśya saha vaidēhyā lakṣmaṇēna ca rāghavaḥ || 22 ||
uvāsa munibhiḥ sarvaiḥ pūjyamānō mahāyaśāḥ |
tathā tasminsa kākutsthaḥ śrīmatyāśramamaṇḍalē || 23 ||
uṣitvā tu sukhaṁ tatra pūjyamānō maharṣibhiḥ |
jagāma cāśramāṁstēṣāṁ paryāyēṇa tapasvinām || 24 ||
yēṣāmuṣitavānpūrvaṁ sakāśē sa mahāstravit |
kvacitparidaśānmāsānēkaṁ saṁvatsaraṁ kvacit || 25 ||
kvacicca caturō māsānpañcaṣaṭ cāparānkvacit |
aparatrādhikaṁ māsādapyardhamadhikaṁ kvacit || 26 ||
trīn māsānaṣṭamāsāṁśca rāghavō nyavasatsukham |
tathā saṁvasatastasya munīnāmāśramēṣu vai || 27 ||
ramataścānukūlyēna yayuḥ saṁvatsarā daśa |
parivr̥tya ca dharmajñō rāghavaḥ saha sītayā || 28 ||
sutīkṣṇasyāśramaṁ śrīmānpunarēvājagāma ha |
sa tamāśramamāsādya munibhiḥ pratipūjitaḥ || 29 ||
tatrāpi nyavasadrāmaḥ kiñcitkālamarindamaḥ |
athāśramasthō vinayātkadācittaṁ mahāmunim || 30 ||
upāsīnaḥ sa kākutsthaḥ sutīkṣṇamidamabravīt |
asminnaraṇyē bhagavannagastyō munisattamaḥ || 31 ||
vasatīti mayā nityaṁ kathāḥ kathayatāṁ śrutam |
na tu jānāmi taṁ dēśaṁ vanasyāsya mahattayā || 32 ||
kutrāśramamidaṁ puṇyaṁ maharṣēstasya dhīmataḥ |
prasādāttatrabhavataḥ sānujaḥ saha sītayā || 33 ||
agastyamabhigacchēyamabhivādayituṁ munim |
manōrathō mahānēṣa hr̥di mē parivartatē || 34 ||
yadahaṁ taṁ munivaraṁ śuśrūṣēyamapi svayam |
iti rāmasya sa muniḥ śrutvā dharmātmanō vacaḥ || 35 ||
sutīkṣṇaḥ pratyuvācēdaṁ prītō daśarathātmajam |
ahamapyētadēva tvāṁ vaktukāmaḥ salakṣmaṇam || 36 ||
agastyamabhigacchēti sītayā saha rāghava |
diṣṭyā tvidānīmarthē:’sminsvayamēva bravīṣi mām || 37 ||
ahamākhyāmi tē vatsa yatrāgastyō mahāmuniḥ |
yōjanānyāśramādasmāttathā catvāri vai tataḥ || 38 ||
dakṣiṇēna mahāñchrīmānagastyabhrāturāśramaḥ |
sthalīprāyē vanōddēśē pippalīvanaśōbhitē || 39 ||
bahupuṣpaphalē ramyē nānāśakunināditē |
padminyō vividhāstatra prasannasalilāḥ śivāḥ || 40 ||
haṁsakāraṇḍavākīrṇāścakravākōpaśōbhitāḥ |
tatraikāṁ rajanīṁ vyuṣya prabhātē rāma gamyatām || 41 ||
dakṣiṇāṁ diśamāsthāya vanaṣaṇḍasya pārśvataḥ |
tatrāgastyāśramapadaṁ gatvā yōjanamantaram || 42 ||
ramaṇīyē vanōddēśē bahupādapasaṁvr̥tē |
raṁsyatē tatra vaidēhī lakṣmaṇaśca saha tvayā || 43 ||
sa hi ramyō vanōddēśō bahupādapasaṅkulaḥ |
yadi buddhiḥ kr̥tā draṣṭumagastyaṁ taṁ mahāmunim || 44 ||
adyaiva gamanē buddhiṁ rōcayasva mahāyaśaḥ |
iti rāmō munēḥ śrutvā saha bhrātrā:’bhivādya ca || 45 ||
pratasthē:’gastyamuddiśya sānujaḥ sītayā saha |
paśyanvanāni ramyāṇi parvatāṁścābhrasannibhān || 46 ||
sarāṁsi saritaścaiva pathi mārgavaśānugāḥ |
sutīkṣṇēnōpadiṣṭēna gatvā tēna pathā sukham || 47 ||
idaṁ paramasaṁhr̥ṣṭō vākyaṁ lakṣmaṇamabravīt |
ētadēvāśramapadaṁ nūnaṁ tasya mahātmanaḥ || 48 ||
agastyasya munērbhrāturdr̥śyatē puṇyakarmaṇaḥ |
yathā hi mē vanasyāsya jñātāḥ pathi sahasraśaḥ || 49 ||
sannatāḥ phalabhārēṇa puṣpabhārēṇa ca drumāḥ |
pippalīnāṁ ca pakvānāṁ vanādasmādupāgataḥ || 50 ||
gandhō:’yaṁ pavanōtkṣiptaḥ sahasā kaṭukōdayaḥ |
tatra tatra ca dr̥śyantē saṅkṣiptāḥ kāṣṭhasañcayāḥ || 51 ||
lūnāśca pathi dr̥śyantē darbhā vaiḍūryavarcasaḥ |
ētacca vanamadhyasthaṁ kr̥ṣṇābhraśikharōpamam || 52 ||
pāvakasyāśramasthasya dhūmāgraṁ sampradr̥śyatē |
viviktēṣu ca tīrthēṣu kr̥tasnātā dvijātayaḥ || 53 ||
puṣpōpahāraṁ kurvanti kusumaiḥ svayamārjitaiḥ |
tatsutīkṣṇasya vacanaṁ yathā saumya mayā śrutam || 54 ||
agastyasyāśramō bhrāturnūnamēṣa bhaviṣyati |
nigr̥hya tarasā mr̥tyuṁ lōkānāṁ hitakāmyayā || 55 ||
yasya bhrātrā kr̥tēyaṁ dikcharaṇyā puṇyakarmaṇā |
ihaikadā kila krūrō vātāpirapi cēlvalaḥ || 56 ||
bhrātarau sahitāvāstāṁ brāhmaṇaghnau mahāsurau |
dhārayanbrāhmaṇaṁ rūpamilvalaḥ saṁskr̥taṁ vadan || 57 ||
āmantrayati viprān sma śrāddhamuddiśya nirghr̥ṇaḥ |
bhrātaraṁ saṁskr̥taṁ kr̥tvā tatastaṁ mēṣarūpiṇam || 58 ||
tāndvijānbhōjayāmāsa śrāddhadr̥ṣṭēna karmaṇā |
tatō bhuktavatāṁ tēṣāṁ viprāṇāmilvalō:’bravīt || 59 ||
vātāpē niṣkramasvēti svarēṇa mahatā vadan |
tatō bhrāturvacaḥ śrutvā vātāpirmēṣavannadan || 60 ||
bhittvā bhittvā śarīrāṇi brāhmaṇānāṁ viniṣpatat |
brāhmaṇānāṁ sahasrāṇi tairēvaṁ kāmarūpibhiḥ || 61 ||
vināśitāni saṁhatya nityaśaḥ piśitāśanaiḥ |
agastyēna tadā dēvaiḥ prārthitēna maharṣiṇā || 62 ||
anubhūya kila śrāddhē bhakṣitaḥ sa mahāsuraḥ |
tataḥ sampannamityuktvā dattvā hastōdakaṁ tataḥ || 63 ||
bhrātaraṁ niṣkramasvēti cēlvalaḥ sō:’bhyabhāṣata |
sa taṁ tathā bhāṣamāṇaṁ bhrātaraṁ vipraghātinam || 64 ||
abravītprahasandhīmānagastyō munisattamaḥ |
kutō niṣkramituṁ śaktirmayā jīrṇasya rakṣasaḥ || 65 ||
bhrātustē mēṣarūpasya gatasya yamasādanam |
atha tasya vacaḥ śrutvā bhrāturnidhanasaṁśrayam || 66 ||
pradharṣayitumārēbhē muniṁ krōdhānniśācaraḥ |
sō:’bhidravanmuniśrēṣṭhaṁ muninā dīptatējasā || 67 ||
cakṣuṣā:’nalakalpēna nirdagdhō nidhanaṁ gataḥ |
tasyāyamāśramō bhrātustaṭākavanaśōbhitaḥ || 68 ||
viprānukampayā yēna karmēdaṁ duṣkaraṁ kr̥tam |
ēvaṁ kathayamānasya tasya saumitriṇā saha || 69 ||
rāmasyāstaṁ gataḥ sūryaḥ sandhyākālō:’bhyavartata |
upāsya paścimāṁ sandhyāṁ saha bhrātrā yathāvidhi || 70 ||
pravivēśāśramapadaṁ tamr̥ṣiṁ sō:’bhyavādayat |
samyak pratigr̥hītaśca muninā tēna rāghavaḥ || 71 ||
nyavasattāṁ niśāmēkāṁ prāśya mūlaphalāni ca |
tasyāṁ rātryāṁ vyatītāyāṁ vimalē sūryamaṇḍalē || 72 ||
bhrātaraṁ tamagastyasya hyāmantrayata rāghavaḥ |
abhivādayē tvāṁ bhagavansukhamadhyuṣitō niśām || 73 ||
āmantrayē tvāṁ gacchāmi guruṁ tē draṣṭumagrajam |
gamyatāmiti tēnōktō jagāma raghunandanaḥ || 74 ||
yathōddiṣṭēna mārgēṇa vanaṁ taccāvalōkayan |
nīvārānpanasāṁstālāṁstimiśānvañjulāndhavān || 75 ||
ciribilvānmadhūkāṁśca bilvānapi ca tindukān |
puṣpitānpuṣpitāgrābhirlatābhiranuvēṣṭitān || 76 ||
dadarśa rāmaḥ śataśastatra kāntārapādapān |
hastihastairvimr̥ditānvānarairupaśōbhitān || 77 ||
mattaiḥ śakunisaṅghaiśca śataśaśca praṇāditān |
tatō:’bravītsamīpasthaṁ rāmō rājīvalōcanaḥ || 78 ||
pr̥ṣṭhatō:’nugataṁ vīraṁ lakṣmaṇaṁ lakṣmivardhanam |
snigdhapatrā yathā vr̥kṣā yathā śāntamr̥gadvijāḥ || 79 || [kṣāntā]
āśramō nātidūrasthō maharṣērbhāvitātmanaḥ |
agastya iti vikhyātō lōkē svēnaiva karmaṇā || 80 ||
āśramō dr̥śyatē tasya pariśrāntaśramāpahaḥ |
prājyadhūmākulavanaścīramālāpariṣkr̥taḥ || 81 ||
praśāntamr̥gayūthaśca nānāśakunināditaḥ |
nigr̥hya tarasā mr̥tyuṁ lōkānāṁ hitakāmyayā || 82 ||
dakṣiṇā dikkr̥tā yēna śaraṇyā puṇyakarmaṇā |
tasyēdamāśramapadaṁ prabhāvādyasya rākṣasaiḥ || 83 ||
digiyaṁ dakṣiṇā trāsāddr̥śyatē nōpabhujyatē |
yadāprabhr̥ti cākrāntā digiyaṁ puṇyakarmaṇā || 84 ||
tadāprabhr̥tinirvairāḥ praśāntā rajanīcarāḥ |
nāmnā cēyaṁ bhagavatō dakṣiṇā dikpradakṣiṇā || 85 ||
prathitā triṣu lōkēṣu durdharṣā krūrakarmabhiḥ |
mārgaṁ nirōddhuṁ niratō bhāskarasyācalōttamaḥ || 86 ||
nidēśaṁ pālayanyasya vindhyaḥ śailō na vardhatē |
ayaṁ dīrghāyuṣastasya lōkē viśrutakarmaṇaḥ || 87 ||
agastyasyāśramaḥ śrīmānvinītajanasēvitaḥ |
ēṣa lōkārcitaḥ sādhurhitē nityarataḥ satām || 88 ||
asmānabhigatānēṣa śrēyasā yōjayiṣyati |
ārādhayiṣyāmyatrāhamagastyaṁ taṁ mahāmunim || 89 ||
śēṣaṁ ca vanavāsasya saumya vatsyāmyahaṁ prabhō |
atra dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ || 90 ||
agastyaṁ niyatāhāraṁ satataṁ paryupāsatē |
nātra jīvēnmr̥ṣāvādī krūrō vā yadi vā śaṭhaḥ || 91 ||
nr̥śaṁsaḥ kāmavr̥ttō vā munirēṣa tathāvidhaḥ |
atra dēvāśca yakṣāśca nāgāśca patagaiḥ saha || 92 ||
vasanti niyatāhārā dharmamārādhayiṣṇavaḥ |
atra siddhā mahātmānō vimānaiḥ sūryasannibhaiḥ || 93 ||
tyaktadēhā navairdēhaiḥ svaryātāḥ paramarṣayaḥ |
yakṣatvamamaratvaṁ ca rājyāni vividhāni ca || 94 ||
atra dēvāḥ prayacchanti bhūtairārādhitāḥ śubhaiḥ |
āgatāḥ smāśramapadaṁ saumitrē praviśāgrataḥ |
nivēdayēha māṁ prāptamr̥ṣayē sītayā saha || 95 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkādaśaḥ sargaḥ || 11 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.