Site icon Stotra Nidhi

Abhirami Stotram – abhirāmi stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

namastē lalitē dēvi śrīmatsiṁhāsanēśvari |
bhaktānāmiṣṭadē mātaḥ abhirāmi namō:’stu tē || 1 ||

candrōdayaṁ kr̥tavatī tāṭaṅkēna mahēśvari |
āyurdēhi jaganmātaḥ abhirāmi namō:’stu tē || 2 ||

sudhāghaṭēśaśrīkāntē śaraṇāgatavatsalē |
ārōgyaṁ dēhi mē nityaṁ abhirāmi namō:’stu tē || 3 ||

kalyāṇi maṅgalaṁ dēhi jaganmaṅgalakāriṇi |
aiśvaryaṁ dēhi mē nityaṁ abhirāmi namō:’stu tē || 4 ||

candramaṇḍalamadhyasthē mahātripurasundari |
śrīcakrarājanilayē abhirāmi namō:’stu tē || 5 ||

rājīvalōcanē pūrṇē pūrṇacandravidhāyini |
saubhāgyaṁ dēhi mē nityaṁ abhirāmi namō:’stu tē || 6 ||

gaṇēśaskandajanani vēdarūpē dhanēśvari |
vidyāṁ ca dēhi mē kīrtiṁ abhirāmi namō:’stu tē || 7 ||

suvāsinīpriyē mātaḥ saumāṅgalyavivardhinī |
māṅgalyaṁ dēhi mē nityaṁ abhirāmi namō:’stu tē || 8 ||

mārkaṇḍēya mahābhakta subrahmaṇya supūjitē |
śrīrājarājēśvarī tvaṁ hyabhirāmi namō:’stu tē || 9 ||

sānnidhyaṁ kuru kalyāṇī mama pūjāgr̥hē śubhē |
bimbē dīpē tathā puṣpē haridrā kuṅkumē mama || 10 ||

abhirāmyā idaṁ stōtraṁ yaḥ paṭhēcchaktisannidhau |
āyurbalaṁ yaśō varcō maṅgalaṁ ca bhavētsukham || 11 ||

iti śrīabhirāmibhaṭ-ṭār kr̥ta śrī abhirāmi stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments