Site icon Stotra Nidhi

Abhilashaashtakam – abhilāṣāṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ēkaṁ brahmaiva:’:’dvitīyaṁ samastaṁ
satyaṁ satyaṁ nēha nānāsti kiñcit |
ēkō rudrō na dvitīyōva tasthē
tasmādēkaṁ tvāṁ prapadyē mahēśaṁ || 1 ||

kartā hartā tvaṁ hi sarvasya śambhō
nānā rūpēṣu ēkarūpōpi arūpaḥ |
yadvat pratyak dharma ēkō:’pi anēkaḥ
tasmāt nānyaṁ tvāṁ vinēśaṁ prapadyē || 2 ||

rajjau sarpaḥ śuktikāyāṁ ca raupyaṁ
nīraiḥ pūraḥ tanmr̥gākhyē marīcau |
yadvat tadvat viṣvak ēṣaḥ prapañcaḥ
yasmin jñātē taṁ prapadyē mahēśam || 3 ||

tōyē śaityaṁ dāhakatvaṁ ca vahnau
tāpō bhānau śīta bhānau prasādaḥ |
puṣpē gandhaḥ dugdha madhyē:’pi sarpiḥ
yattat śambhō tvaṁ tataḥ tvāṁ prapadyē || 4 ||

śabdaṁ gr̥hṇāsi aśravāḥ tvaṁ hi jighrēḥ
agrāṇaḥ tvaṁ vyaṅghriḥ āyāsi dūrāt |
vyakṣaḥ paśyēḥ tvaṁ rasajñō:’pi ajihvaḥ
kaḥ tvāṁ samyak vētti ataḥ tvāṁ prapadyē || 5 ||

nō vēda tvāṁ īśa sākṣāt vivēda
nō vā viṣṇuḥ nō vidhātā:’khilasya |
nō yōgīndrāḥ nēndra mukhyāśca dēvāḥ
bhaktō vēdatvāṁ atastvāṁ prapadyē || 6 ||

nō tē gōtraṁ nēśa janmāpi nākhyā
nō vā rūpaṁ naiva śīlaṁ na tējaḥ |
itthaṁ bhūtōpi īśvaraḥ tvaṁ trilōkyāḥ
sarvān kāmān pūrayēḥ tat bhajē tvām || 7 ||

tvattaḥ sarvaṁ tvaṁ hi sarvaṁ smarārē
tvaṁ gaurīśaḥ tvaṁ ca nagnaḥ atiśāntaḥ |
tvaṁ vai vr̥ddhaḥ tvaṁ yuvā tvaṁ ca bālaḥ
tatvaṁ yatkiṁ nāsi ataḥ tvāṁ natō:’ham || 8 ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments