Site icon Stotra Nidhi

Yuddha Kanda Sarga 52 – युद्धकाण्ड द्विपञ्चाशः सर्गः (५२)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ धूम्राक्षवधः ॥

धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ।
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ १ ॥

तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् ।
अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ॥ २ ॥

घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः ।
राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ॥ ३ ॥

वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।
राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ॥ ४ ॥

विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ।
ते गदाभिश्च भीमाभिः पट्‍टिशैः कूटमुद्गरैः ॥ ५ ॥

विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।
अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ६ ॥

शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ७ ॥

ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।
ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ॥ ८ ॥

तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।
शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ॥ ९ ॥

राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।
ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ॥ १० ॥

पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः ।
शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः ॥ ११ ॥

ध्वजैर्विमथितैर्भग्नैः स्वरैश्च विनिपातितैः । [खरैश्च]
रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ॥ १२ ॥

गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् ।
मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ॥ १३ ॥

वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।
राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ १४ ॥

विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।
मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ १५ ॥

अन्ये परमसङ्क्रुद्धा राक्षसा भीमनिःस्वनाः ।
तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥ १६ ॥

वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ।
मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ॥ १७ ॥

वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ।
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ॥ १८ ॥

क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ।
प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ॥ १९ ॥

मुद्गरैराहताः केचित्पतिता धरणीतले ।
परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः ॥ २० ॥

पट्‍टिशैराहताः केचिद्विह्वलन्तो गतासवः ।
केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः ॥ २१ ॥

केचिद्विद्राविता नष्टाः सङ्क्रुद्धै राक्षसैर्युधि । [सबलै]
विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः ॥ २२ ॥

विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ।
तत्सुभीमं महायुद्धं हरिराक्षससङ्कुलम् ॥ २३ ॥

प्रबभौ शब्दबहुलं शिलापादपसङ्कुलम् ।
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ॥ २४ ॥

मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ ।
धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि ॥ २५ ॥

हसन्विद्रावयामास दिशस्तु शरवृष्टिभिः ।
धूम्राक्षेणार्दितं सैन्यं व्यथितं वीक्ष्य मारुतिः ॥ २६ ॥ [दृश्य]

अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।
क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ॥ २७ ॥

शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ।
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् ॥ २८ ॥

रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ।
सा प्रमथ्य रथं तस्य निपपात शिला भुवि ॥ २९ ॥

सचक्रकूबरं साश्वं सध्वजं सशरासनम् ।
स भङ्क्त्वा तु रथं तस्य हनुमान्मारुतात्मजः ॥ ३० ॥

रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ।
विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ॥ ३१ ॥

द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ।
विद्राव्य राक्षसं सैन्यं हनुमान्मारुतात्मजः ॥ ३२ ॥

गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ।
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ॥ ३३ ॥

विनर्दमानः सहसा हनुमन्तमभिद्रवत् ।
ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ॥ ३४ ॥

पातयामास धूम्राक्षो मस्तके तु हनूमतः ।
ताडितः स तया तत्र गदया भीमरूपया ॥ ३५ ॥

स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ॥ ३६ ॥

स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।
पपात सहसा भूमौ विकीर्ण इव पर्वतः ॥ ३७ ॥

धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ।
त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ॥ ३८ ॥

स तु पवनसुतो निहत्य शत्रुं
क्षतजवहाः सरितश्च सन्निकीर्य ।
रिपुवधजनितश्रमो महात्मा
मुदमगमत्कपिभिश्च पूज्यमानः ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥

युद्धकाण्ड त्रिपञ्चाशः सर्गः (५३) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments