Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः ।
अमृतांशो जगद्वन्द्यो गोविन्दश्शाश्वतः प्रभुः ॥ १ ॥
शेषाद्रिनिलयो देवः केशवो मधुसूदनः ।
अमृतो माधवः कृष्णः श्रीहरिर्ज्ञानपञ्जरः ॥ २ ॥
श्रीवत्सवक्षा-स्सर्वेशो गोपालः पुरुषोत्तमः ।
गोपीश्वरः परञ्ज्योति-र्वैकुण्ठपति-रव्ययः ॥ ३ ॥
सुधातनु-र्यादवेन्द्रो नित्ययौवनरूपवान् ।
चतुर्वेदात्मको विष्णुरच्युतः पद्मिनीप्रियः ॥ ४ ॥
धरापति-स्सुरपति-र्निर्मलो देवपूजितः ।
चतुर्भुज-श्चक्रधर-स्त्रिधामा त्रिगुणाश्रयः ॥ ५ ॥
निर्विकल्पो निष्कलङ्को निरन्तरो निरञ्जनः ।
निराभासो नित्यतृप्तो निर्गुणो निरुपद्रवः ॥ ६ ॥
गदाधर शार्ङ्गपाणिर्नन्दकीशङ्खधारकः ।
अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ७ ॥
अनेकात्मा दीनबन्धु-रार्तलोकाऽभयप्रदः ।
आकाशराजवरदो योगिहृत्पद्ममन्दिरः ॥ ८ ॥
दामोदरो जगत्पालः पापघ्नो भक्तवत्सलः ।
त्रिविक्रमश्शिंशुमारो जटामकुटशोभितः ॥ ९ ॥
शङ्खमध्योल्लसन्मञ्जुकिङ्किण्याढ्यकरण्डकः ।
नीलमेघश्यामतनु-र्बिल्वपत्रार्चनप्रियः ॥ १० ॥
जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।
चिन्तितार्थप्रदो जिष्णुर्दाशार्हो दशरूपवान् ॥ ११ ॥
देवकीनन्दन-श्शौरि-र्हयग्रीवो जनार्दनः ।
कन्याश्रवणतारेज्यः पीताम्बरधरोऽनघः ॥ १२ ॥
वनमाली पद्मनाभो मृगयासक्तमानसः ।
अश्वारूढः खड्गधारी धनार्जनसमुत्सुकः ॥ १३ ॥
घनसारलसन्मध्यकस्तूरीतिलकोज्ज्वलः ।
सच्चिदानन्दरूपश्च जगन्मङ्गलदायकः ॥ १४ ॥
यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।
परमार्थप्रद-श्शान्त-श्श्रीमान् दोर्दण्ड विक्रमः ॥ १५ ॥
परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः ।
एवं श्री वेङ्कटेशस्य नाम्नां अष्टोत्तरं शतम् ॥ १६ ॥
पठतां शृण्वतां भक्त्या सर्वाभीष्टप्रदं शुभम् ।
त्रिसन्ध्यं यः पठेन्नित्यं सर्वान् कामानवाप्नुयात् ॥ १७ ॥
इति श्री ब्रह्माण्डपुराणे श्री वेङ्कटेश्वराष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.