Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं सुदर्शनाय नमः ।
ओं चक्रराजाय नमः ।
ओं तेजोव्यूहाय नमः ।
ओं महाद्युतये नमः ।
ओं सहस्रबाहवे नमः ।
ओं दीप्ताङ्गाय नमः ।
ओं अरुणाक्षाय नमः ।
ओं प्रतापवते नमः ।
ओं अनेकादित्यसङ्काशाय नमः । ९
ओं प्रोद्यज्ज्वालाभिरञ्जिताय नमः ।
ओं सौदामिनीसहस्राभाय नमः ।
ओं मणिकुण्डलशोभिताय नमः ।
ओं पञ्चभूतमनोरूपाय नमः ।
ओं षट्कोणान्तरसंस्थिताय नमः ।
ओं हरान्तःकरणोद्भूतरोषभीषणविग्रहाय नमः ।
ओं हरिपाणिलसत्पद्मविहारारमनोहराय नमः ।
ओं श्राकाररूपाय नमः ।
ओं सर्वज्ञाय नमः । १८
ओं सर्वलोकार्चितप्रभवे नमः ।
ओं चतुर्दशसहस्राराय नमः ।
ओं चतुर्वेदमयाय नमः ।
ओं अनलाय नमः ।
ओं भक्तचान्द्रमसज्योतिषे नमः ।
ओं भवरोगविनाशकाय नमः ।
ओं रेफात्मकाय नमः ।
ओं मकाराय नमः ।
ओं रक्षोसृग्रूषिताङ्गकाय नमः । २७
ओं सर्वदैत्यग्रीवनालविभेदनमहागजाय नमः ।
ओं भीमदंष्ट्राय नमः ।
ओं उज्ज्वलाकाराय नमः ।
ओं भीमकर्मणे नमः ।
ओं त्रिलोचनाय नमः ।
ओं नीलवर्त्मने नमः ।
ओं नित्यसुखाय नमः ।
ओं निर्मलश्रीयै नमः ।
ओं निरञ्जनाय नमः । ३६
ओं रक्तमाल्याम्बरधराय नमः ।
ओं रक्तचन्दनरूषिताय नमः ।
ओं रजोगुणाकृतये नमः ।
ओं शूराय नमः ।
ओं रक्षःकुलयमोपमाय नमः ।
ओं नित्यक्षेमकराय नमः ।
ओं प्राज्ञाय नमः ।
ओं पाषण्डजनखण्डनाय नमः ।
ओं नारायणाज्ञानुवर्तिने नमः । ४५
ओं नैगमान्तःप्रकाशकाय नमः ।
ओं बलिनन्दनदोर्दण्डखण्डनाय नमः ।
ओं विजयाकृतये नमः ।
ओं मित्रभाविने नमः ।
ओं सर्वमयाय नमः ।
ओं तमोविध्वंसकाय नमः ।
ओं रजस्सत्त्वतमोद्वर्तिने नमः ।
ओं त्रिगुणात्मने नमः ।
ओं त्रिलोकधृते नमः । ५४
ओं हरिमायागुणोपेताय नमः ।
ओं अव्ययाय नमः ।
ओं अक्षस्वरूपभाजे नमः ।
ओं परमात्मने नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं पञ्चकृत्यपरायणाय नमः ।
ओं ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयाय नमः ।
ओं सदसत्परमाय नमः ।
ओं पूर्णाय नमः । ६३
ओं वाङ्मयाय नमः ।
ओं वरदाय नमः ।
ओं अच्युताय नमः ।
ओं जीवाय नमः ।
ओं गुरवे नमः ।
ओं हंसरूपाय नमः ।
ओं पञ्चाशत्पीठरूपकाय नमः ।
ओं मातृकामण्डलाध्यक्षाय नमः ।
ओं मधुध्वंसिने नमः । ७२
ओं मनोमयाय नमः ।
ओं बुद्धिरूपाय नमः ।
ओं चित्तसाक्षिणे नमः ।
ओं साराय नमः ।
ओं हंसाक्षरद्वयाय नमः ।
ओं मन्त्रयन्त्रप्रभावज्ञाय नमः ।
ओं मन्त्रयन्त्रमयाय नमः ।
ओं विभवे नमः ।
ओं स्रष्ट्रे नमः । ८१
ओं क्रियास्पदाय नमः ।
ओं शुद्धाय नमः ।
ओं आधाराय नमः ।
ओं चक्ररूपकाय नमः ।
ओं निरायुधाय नमः ।
ओं असंरम्भाय नमः ।
ओं सर्वायुधसमन्विताय नमः ।
ओं ओङ्काररूपिणे नमः ।
ओं पूर्णात्मने नमः । ९०
ओं आङ्कारःसाध्यबन्धनाय नमः ।
ओं ऐङ्काराय नमः ।
ओं वाक्प्रदाय नमः ।
ओं वाग्मिने नमः ।
ओं श्रीङ्कारैश्वर्यवर्धनाय नमः ।
ओं क्लीङ्कारमोहनाकाराय नमः ।
ओं हुम्फट्क्षोभणाकृतये नमः ।
ओं इन्द्रार्चितमनोवेगाय नमः ।
ओं धरणीभारनाशकाय नमः । ९९
ओं वीराराध्याय नमः ।
ओं विश्वरूपाय नमः ।
ओं वैष्णवाय नमः ।
ओं विष्णुरूपकाय नमः ।
ओं सत्यव्रताय नमः ।
ओं सत्यपराय नमः ।
ओं सत्यधर्मानुषङ्गकाय नमः ।
ओं नारायणकृपाव्यूहतेजश्चक्राय नमः ।
ओं सुदर्शनाय नमः । १०८
इति श्री सुदर्शनाष्टोत्तरशतनामावली ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री सुदर्शन स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.