Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
षडाननं चन्दनलेपिताङ्गं
महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्यसूनुं सुरलोकनाथं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥
जाज्वल्यमानं सुरबृन्दवन्द्यं
कुमारधारातट मन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥
द्विषड्भुजं द्वादशदिव्यनेत्रं
त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥
सुरारिघोराहवशोभमानं
सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४ ॥
इष्टार्थसिद्धिप्रदमीशपुत्रं
इष्टान्नदं भूसुरकामधेनुम् ।
गङ्गोद्भवं सर्वजनानुकूलं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५ ॥
यः श्लोकपञ्चकमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टं
अन्ते स गच्छति मुदा गुहसाम्यमेव ॥ ६ ॥
इति श्री सुब्रह्मण्य पञ्चरत्नम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.