Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री सुब्रह्मण्य अष्टोत्तरशतनामावली >>
स्कन्दो गुहः षण्मुखश्च फालनेत्रसुतः प्रभुः ।
पिङ्गलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥ १ ॥
द्विषण्णेत्रः शक्तिधरः पिशिताशप्रभञ्जनः ।
तारकासुरसंहारी रक्षोबलविमर्दनः ॥ २ ॥
मत्तः प्रमत्तोन्मत्तश्च सुरसैन्यसुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥ ३ ॥
उमासुतः शक्तिधरः कुमारः क्रौञ्चदारणः ।
सेनानीरग्निजन्मा च विशाखः शङ्करात्मजः ॥ ४ ॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥ ५ ॥
गङ्गासुतः शरोद्भूत आहूतः पावकात्मजः ।
जृम्भः प्रजृम्भः उज्जृम्भः कमलासनसंस्तुतः ॥ ६ ॥
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः ।
चतुर्वर्णः पञ्चवर्णः प्रजापतिरहर्पतिः ॥ ७ ॥
अग्निगर्भः शमीगर्भो विश्वरेताः सुरारिहा ।
हरिद्वर्णः शुभकरः वटुश्च वटुवेषभृत् ॥ ८ ॥
पूषा गभस्तिर्गहनः चन्द्रवर्णः कलाधरः ।
मायाधरो महामायी कैवल्यः शङ्करात्मजः ॥ ९ ॥
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः ।
परमेष्ठी परब्रह्मा वेदगर्भो विराट्सुतः ॥ १० ॥
पुलिन्दकन्याभर्ता च महासारस्वतावृतः ।
आश्रिताखिलदाता च चोरघ्नो रोगनाशनः ॥ ११ ॥
अनन्तमूर्तिरानन्दः शिखिण्डिकृतकेतनः ।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥ १२ ॥
कारणोपात्तदेहश्च कारणातीतविग्रहः ।
अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः ॥ १३ ॥
विरुद्धहन्ता वीरघ्नो रक्तास्यः श्यामकन्धरः ।
सुब्रह्मण्यो गुहः प्रीतो ब्रह्मण्यो ब्राह्मणप्रियः ।
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥ १४ ॥
इति श्री सुब्रह्मण्याष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.