Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ श्री श्यामलाष्टोत्तरशतनाम स्तोत्रम् >>]
ओं मातङ्ग्यै नमः ।
ओं विजयायै नमः ।
ओं श्यामायै नमः ।
ओं सचिवेश्यै नमः ।
ओं शुकप्रियायै नमः ।
ओं नीपप्रियायै नमः ।
ओं कदम्बेश्यै नमः ।
ओं मदघूर्णितलोचनायै नमः ।
ओं भक्तानुरक्तायै नमः । ९
ओं मन्त्रेश्यै नमः ।
ओं पुष्पिण्यै नमः ।
ओं मन्त्रिण्यै नमः ।
ओं शिवायै नमः ।
ओं कलावत्यै नमः ।
ओं रक्तवस्त्रायै नमः ।
ओं अभिरामायै नमः ।
ओं सुमध्यमायै नमः ।
ओं त्रिकोणमध्यनिलयायै नमः । १८
ओं चारुचन्द्रावतंसिन्यै नमः ।
ओं रहः पूज्यायै नमः ।
ओं रहः केलये नमः ।
ओं योनिरूपायै नमः ।
ओं महेश्वर्यै नमः ।
ओं भगप्रियायै नमः ।
ओं भगाराध्यायै नमः ।
ओं सुभगायै नमः ।
ओं भगमालिन्यै नमः । २७
ओं रतिप्रियायै नमः ।
ओं चतुर्बाहवे नमः ।
ओं सुवेण्यै नमः ।
ओं चारुहासिन्यै नमः ।
ओं मधुप्रियायै नमः ।
ओं श्रीजनन्यै नमः ।
ओं शर्वाण्यै नमः ।
ओं शिवात्मिकायै नमः ।
ओं राज्यलक्ष्मीप्रदायै नमः । ३६
ओं नित्यायै नमः ।
ओं नीपोद्याननिवासिन्यै नमः ।
ओं वीणावत्यै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं कामेश्यै नमः ।
ओं यज्ञरूपिण्यै नमः ।
ओं सङ्गीतरसिकायै नमः ।
ओं नादप्रियायै नमः ।
ओं नीलोत्पलद्युतये नमः । ४५
ओं मतङ्गतनयायै नमः ।
ओं लक्ष्म्यै नमः ।
ओं व्यापिन्यै नमः ।
ओं सर्वरञ्जिन्यै नमः ।
ओं दिव्यचन्दनदिग्धाङ्ग्यै नमः ।
ओं यावकार्द्रपदाम्बुजायै नमः ।
ओं कस्तूरीतिलकायै नमः ।
ओं सुभ्रुवे नमः ।
ओं बिम्बोष्ठ्यै नमः । ५४
ओं मदालसायै नमः ।
ओं विद्याराज्ञ्यै नमः ।
ओं भगवत्यै नमः ।
ओं सुधापानानुमोदिन्यै नमः ।
ओं शङ्खताटङ्किन्यै नमः ।
ओं गुह्यायै नमः ।
ओं योषित्पुरुषमोहिन्यै नमः ।
ओं किङ्करीभूतगीर्वाण्यै नमः ।
ओं कौलिन्यै नमः । ६३
ओं अक्षररूपिण्यै नमः ।
ओं विद्युत्कपोलफलिकायै नमः ।
ओं मुक्तारत्नविभूषितायै नमः ।
ओं सुनासायै नमः ।
ओं तनुमध्यायै नमः ।
ओं श्रीविद्यायै नमः ।
ओं भुवनेश्वर्यै नमः ।
ओं पृथुस्तन्यै नमः ।
ओं ब्रह्मविद्यायै नमः । ७२
ओं सुधासागरवासिन्यै नमः ।
ओं गुह्यविद्यायै नमः ।
ओं अनवद्याङ्ग्यै नमः ।
ओं यन्त्रिण्यै नमः ।
ओं रतिलोलुपायै नमः ।
ओं त्रैलोक्यसुन्दर्यै नमः ।
ओं रम्यायै नमः ।
ओं स्रग्विण्यै नमः ।
ओं कीरधारिण्यै नमः । ८१
ओं आत्मैक्यसुमुखीभूतजगदाह्लादकारिण्यै नमः ।
ओं कल्पातीतायै नमः ।
ओं कुण्डलिन्यै नमः ।
ओं कलाधारायै नमः ।
ओं मनस्विन्यै नमः ।
ओं अचिन्त्यानन्तविभवायै नमः ।
ओं रत्नसिंहासनेश्वर्यै नमः ।
ओं पद्मासनायै नमः ।
ओं कामकलायै नमः । ९०
ओं स्वयम्भूकुसुमप्रियायै नमः ।
ओं कल्याण्यै नमः ।
ओं नित्यपुष्पायै नमः ।
ओं शाम्भवीवरदायिन्यै नमः ।
ओं सर्वविद्याप्रदायै नमः ।
ओं वाच्यायै नमः ।
ओं गुह्योपनिषदुत्तमायै नमः ।
ओं नृपवश्यकर्यै नमः ।
ओं भोक्त्र्यै नमः । ९९
ओं जगत्प्रत्यक्षसाक्षिण्यै नमः ।
ओं ब्रह्मविष्ण्वीशजनन्यै नमः ।
ओं सर्वसौभाग्यदायिन्यै नमः ।
ओं गुह्यातिगुह्यगोप्त्र्यै नमः ।
ओं नित्यक्लिन्नायै नमः ।
ओं अमृतोद्भवायै नमः ।
ओं कैवल्यदात्र्यै नमः ।
ओं वशिन्यै नमः ।
ओं सर्वसम्पत्प्रदायिन्यै नमः । १०८
इति श्री श्यामलाष्टोत्तरशतनामावली ।
इतर श्री श्यामला स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.