Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पद्मादिराजे गरुडादिराजे विरिञ्चिराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिलराजराजे श्रीरङ्गराजे नमता नमामि ॥ १ ॥
श्रीचित्तशायी भुजङ्गेन्द्रशायी नादार्कशायी फणिभोगशायी ।
अंभोधिशायी वटपत्रशायी श्रीरङ्गराजे नमता नमामि ॥ २ ॥
लक्ष्मीनिवासे जगतांनिवासे हृत्पद्मवासे रविबिम्बवासे ।
शेषाद्रिवासेऽखिललोकवासे श्रीरङ्गवासे नमता नमामि ॥ ३ ॥
नीलाम्बुवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे ।
श्रीवल्लिरङ्गेजितमल्लरङ्गे श्रीरङ्गरङ्गे नमता नमामि ॥ ४ ॥
ब्रह्मादिवन्द्ये जगदेकवन्द्ये रङ्गे मुकुन्दे मुदितारविन्दे ।
गोविन्ददेवाखिल देवदेवे श्रीरङ्गदेवे नमता नमामि ॥ ५ ॥
अनन्तरूपे निजबोधरूपे भक्तिस्वरूपे श्रुतिमूर्तिरूपे ।
श्रीकान्तिरूपे रमणीयरूपे श्रीरङ्गरूपे नमता नमामि ॥ ६ ॥
कर्मप्रमादे नरकप्रमादे भक्तिप्रमादे जगताधिगाधे ।
अनाथनाथे जगदेकनाथे श्रीरङ्गनाथे नमता नमामि ॥ ७ ॥
अमोघनिद्रे जगदेकनिद्रे विदेह्यनिद्रे विषयासमुद्रे ।
श्रीयोगनिद्रे सुखयोगनिद्रे श्रीरङ्गनिद्रे नमता नामामि ॥ ८ ॥
रङ्गाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ।
कोटिजन्मकृतं पापं तत् क्षणेन विनश्यति ॥ ९ ॥
इति श्रीरङ्गनाथाष्टकम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.