Site icon Stotra Nidhi

Sri Krishna Ashtakam 3 – श्री कृष्णाष्टकम् ३

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीगोपगोकुलविवर्धननन्दसूनो
राधापते व्रजजनार्तिहरावतार ।
मित्रात्मजातटविहारणदीनबन्धो
दामोदराच्युत विभो मम देहि दास्यम् ॥ १ ॥

श्रीराधिकारमण माधव गोकुलेन्द्र-
-सूनो यदूत्तम रमार्चितपादपद्म ।
श्रीश्रीनिवास पुरुषोत्तम विश्वमूर्ते
गोविन्द यादवपते मम देहि दास्यम् ॥ २ ॥

गोवर्धनोद्धरण गोकुलवल्लभाद्य-
-वंशोद्भटालय हरेऽखिललोकनाथ ।
श्रीवासुदेव मधुसूदन विश्वनाथ
विश्वेश गोकुलपते मम देहि दास्यम् ॥ ३ ॥

रासोत्सवप्रियबलानुज सत्त्वराशे
भक्तानुकम्पितभवार्तिहराधिनाथ ।
विज्ञानधाम गुणधाम किशोरमूर्ते
सर्वेश मङ्गलतनो मम देहि दास्यम् ॥ ४ ॥

सद्धर्मपाल गरुडासन यादवेन्द्र
ब्रह्मण्यदेव यदुनन्दन भक्तिदान ।
सङ्कर्षणप्रिय कृपालय देव विष्णो
सत्यप्रतिज्ञ भगवन् मम देहि दास्यम् ॥ ५ ॥

गोपीजनप्रियतम क्रिययैकलभ्य
राधावरप्रिय वरेण्य शरण्यनाथ ।
आश्चर्यबाल वरदेश्वर पूर्णकाम
विद्वत्तमाश्रय प्रभो मम देहि दास्यम् ॥ ६ ॥

कन्दर्पकोटिमदहारण तीर्थकीर्ते
विश्वैकवन्द्य करुणार्णवतीर्थपाद ।
सर्वज्ञ सर्ववरदाश्रयकल्पवृक्ष
नारायणाखिलगुरो मम देहि दास्यम् ॥ ७ ॥

वृन्दावनेश्वर मुकुन्द मनोज्ञवेष
वंशीविभूषितकराम्बुज पद्मनेत्र ।
विश्वेश केशव व्रजोत्सव भक्तिवश्य
देवेश पाण्डवपते मम देहि दास्यम् ॥ ८ ॥

श्रीकृष्णस्तवरत्नमष्टकमिदं सर्वार्थदं शृण्वतां
भक्तानां च प्रियं हरेश्च नितरां यो वै पठेत्पावनम् ।
तस्यासौ व्रजराजसूनुरतुलां भक्तिं स्वपादाम्बुजे
सत्सेव्ये प्रददाति गोकुलपतिः श्रीराधिकावल्लभः ॥ ९ ॥

इति श्रीमद्वल्लभाचार्य विरचितं श्री कृष्णाष्टकम् ॥


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments